Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
catuḥsaptatikaṃ viddhi śivaṃ rājasthaleśvaram |
yasya darśanamātreṇa sarvapāpaiḥ pramucyate || 1 ||
[Analyze grammar]

viṣṇukalpe purā vṛtte manvaṃtaramukhapriye |
arājake mahīpṛṣṭhe brahmā ciṃtāparo'bhavat || 2 ||
[Analyze grammar]

na manuṣyairvinā devāḥ samarthā lokadhāraṇe |
dānejyājapatodevā bhajaṃte puṣṭimuttamām || 3 ||
[Analyze grammar]

yogyo rājā prajāpālaḥ ko bhavejjanavatsalaḥ |
so'paśyadatha rājarṣi stapasyaṃtaṃ ripuṃjayam || 4 ||
[Analyze grammar]

pṛthvyāṃ sarvaguṇākīrṇaṃ dharmaniṣṭhaṃ mahāvratam |
tamuvācātha deveśo brahmā lokapitāmahaḥ || 5 ||
[Analyze grammar]

brahmovāca |
ripuṃjaya nibodhedaṃ vacanaṃ mama putraka |
rājyaṃ ca pālyatāṃ vatsa ekakalpena cetasā || 6 ||
[Analyze grammar]

alaṃ te tapasā tāta kaṣṭenānena sāṃpratam |
dharmeṇa vijitāḥ sarve tvayā lokā narottama || 7 ||
[Analyze grammar]

kriyatāmadhunā lokapālanaṃ tu mamājñayā |
yataḥ paropakāro hi phalaṃ dehasya dehinaḥ || 8 ||
[Analyze grammar]

na dharmastādṛśo'nyo'sti na cānyo'rthasya sādhakaḥ |
nirayāptirapi śreya upakṛtya parasya vai || 9 ||
[Analyze grammar]

nāpakāreṇa bhūtānāmapi syādbhuvaneśatā |
satataṃ loka kāryārthaṃ madājñāgauraveṇa ca |
pṛthvīṃ samudravasanāṃ prajāścaiva prapālaya || 10 ||
[Analyze grammar]

ityuktaḥ sa tu rājarṣirbrahmaṇā parvatātmaje |
provāca prāṃjalirbhūtvā brahmāṇaṃ tu ripuṃjayaḥ || 11 ||
[Analyze grammar]

svabhāvenācalā pṛdhvī tvayā pūrvaṃ vinirmitā |
vinaiva pālakaṃ hyeṣā kutra yāsyati medinī || 12 ||
[Analyze grammar]

yadyavaśyaṃ mayā pṛdhvī pālanīyā pitāmaha |
dehi me nagarīṃ ramyāmavantīṃ saptakalpagām || 13 ||
[Analyze grammar]

manuṣyaloke vikhyātā sakale sāmarāvatī |
svargacyutānāṃ devānāṃ nivāsārthaṃ pratiṣṭhitā || 14 ||
[Analyze grammar]

maryādāmanuvatteṃyuryadi me nākavāsinaḥ |
adatte ca mayā sthāne na vāsaḥ kasyacidbhavet |
anena vidhinā pṛthvīṃ pālayiṣyāmyahaṃ prabho || 15 ||
[Analyze grammar]

brahmovāca |
bhaviṣyatyeṣa te kāmo yastvayokto narottama |
ye kecittridaśāḥ saṃti madgauravavaśena te |
tavādeśaṃ kariṣyaṃti sadā tvadvaśavarttinaḥ || 16 ||
[Analyze grammar]

devanātheti vai nāma bhaviṣyati ca suvrata |
ityuktvāṃtardadhe brahmā haṃsayānaṃ samāsthitaḥ || 17 ||
[Analyze grammar]

atha rājā pratijñāya brahmaṇā bhūmipālanam |
pṛthvyāmudghoṣayāmāsa provāca tridivaukasām || 18 ||
[Analyze grammar]

bhavatāṃ vihitaḥ svargo manujānāṃ ca bhūtalam |
ye cātra kaṃda raratāḥ sthale vā bhūdhareṣu ca || 19 ||
[Analyze grammar]

ye sthitā yāṃtu te devā manujānāmiyaṃ dharā |
tacchrutvā ghoṣitaṃ tasya rājño bhayanipīḍitāḥ |
tridaśā brahmaṇo vākyādgauravāttridivaṃ gatāḥ || 20 ||
[Analyze grammar]

atha prajāḥ sa nṛpatirdharmeṇāvardhayattadā |
putravatsehayuktena hṛdayenātinirvṛtāḥ || 21 ||
[Analyze grammar]

prajāstatsukhasaṃvṛddhā jarāmṛ tyuvivarjitāḥ |
putriṇo dhanadhānyāḍhyāḥ sarvakāmasamanvitāḥ || 22 ||
[Analyze grammar]

yauvanasthāśca nirdvaṃdvāḥ satataṃ dharmasaṃśrayāḥ |
nāsītputhivyāṃ śailastu sthalo vā dvīpa eva ca || 23 ||
[Analyze grammar]

akṛṣṭapacyā pṛthivī svādavadbhiḥ phalairyutā |
devaloka ivāsīdbhūḥ sarvakāmaguṇojjvalā || 24 ||
[Analyze grammar]

evaṃ vrajati kāle vai rājñi rājyaṃ prakurvati |
mahāmarṣaparā devā viprakāryārthamudyatāḥ || 25 ||
[Analyze grammar]

prajānāṃ bahuduḥkhāni muhuḥ kurvaṃtyanekaśaḥ |
athānāvṛṣṭimakarotsudīrghāṃ pākaśāsanaḥ || 26 ||
[Analyze grammar]

tathā saṃhriyamāṇeṣu lokeṣu nṛpasattamaḥ |
megho bhūtvā divaṃ prāpya suvṛṣṭimakaronnṛpaḥ || 27 ||
[Analyze grammar]

tenaivāpyāyito lokaḥ sukhī jāto yaśasvini |
tataḥ kāle tu kasmiṃścidvarṣatpākaśāsanaḥ |
saṃvartto vārido bhūtvā meghānvai vinyapātayat || 28 ||
[Analyze grammar]

tatastu māruto bhūtvā nṛpatistāmadhārayat |
tatonalaḥ pranaṣṭo'bhūtsarvataḥ pṛthivītalāt || 29 ||
[Analyze grammar]

na yajñā na japo homo na ca paktiravarttata |
lokaśca vyādhisaṃkṣubdhastadābhūdviṣame sthitaḥ || 30 ||
[Analyze grammar]

tataḥ sa rājā taṃ dṛṣṭvā tvabhavaddhavyavāhanaḥ |
so'dhārayatprajāḥ sarvā yajñāṃśca tridivaukasaḥ || 31 ||
[Analyze grammar]

etasminnaṃtare devi tvayā sārddhaṃ samāgataḥ |
darśanārthaṃ svanagarīmahaṃ bhūtagaṇairvṛtaḥ || 32 ||
[Analyze grammar]

tato devagaṇāḥ sarve sakiṃnaramahoragāḥ |
sayakṣarakṣogandharvāḥ siddhavidyādharoragāḥ || 33 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca ye cānye gaganecarāḥ |
catvāraḥ sāgarāścaiva kṣārakṣīrādisiṃdhavaḥ || 34 ||
[Analyze grammar]

gaṃgā ca yamunā siṃdhuścaṃdrabhāgā sarasvatī |
carmaṇvatī bhīma rathī puṇyā godāvarī nadī || 35 ||
[Analyze grammar]

vipāśā devikā puṇyā śarayūḥ kauśikī tathā |
gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī || 36 ||
[Analyze grammar]

pārā veda smṛtiścaiva vetraghnī narmadā śivā |
tāpī payoṣṇī nirvindhyā sarvāstatra samāgatāḥ || 37 ||
[Analyze grammar]

puṣkaraśca prayāgaśca prabhāso naimiṣastathā |
pṛthutīrthodakaścaiva tathaivāmarakaṃṭakaḥ || 38 ||
[Analyze grammar]

gaṃgādvāraḥ kuśāvartto bilvako nīlaparvataḥ |
vārāhaparvataścaiva tīrthaṃ kanakhalaṃ tathā || 39 ||
[Analyze grammar]

bhṛgutuṃgaḥ sukukṣaścāpyajagaṃdhaśca pārvati |
kāliṃjaraḥ sakedāro rudrakoṭirmahālayaḥ || 40 ||
[Analyze grammar]

sthānāni ca samastāni puṇyānyāyatanāni ca |
merurmaheṃdro malayo maṃdaro gaṃdhamādanaḥ || 41 ||
[Analyze grammar]

munayo vālakhilyāśca vedāścatvāra eva ca |
ete cānye ca bahavaḥ samāyātā mayā saha || 42 ||
[Analyze grammar]

anaṃtaraṃ mayā meruḥ sthalākāraḥ kṛtastataḥ |
tasminsthale sthito devi upaviṣṭaḥ surairvṛtaḥ |
niyuktāḥ sāgarāḥ pārśve catvāro lavaṇādayaḥ || 43 ||
[Analyze grammar]

atha vyākulatāṃ prāptaḥ sa ca rājā ripuṃjayaḥ |
svasthalasthaṃ māṃ dṛṣṭvā samāyātastu māṃ prati || 44 ||
[Analyze grammar]

tejasā dahyamāno'pi madīyena varānane |
bhīto'pi toṣayāmāsa ko'si deva namo'stu te || 45 ||
[Analyze grammar]

sthalesminnṛpa rājāhaṃ mayāpyuktaṃ vinodataḥ |
caturvargaścaturmūrttiścaturddhā saṃsthito nṛpaḥ || 46 ||
[Analyze grammar]

tenāhaṃ sarvato dṛṣṭo vāṅmaye sacarācare |
anaṃtaraṃ stutastena bhaktyā paramayā priye || 47 ||
[Analyze grammar]

prabhāvamatulaṃ dṛṣṭvā madīyaṃ vyāpakaṃ param |
bhaktyā paramayā devi sa ca māṃ śaraṇaṃ gataḥ |
bhūyaḥstuto'pi tenāhaṃ tuṣṭo vai tasya bhūpateḥ |
tenoktaṃ yadi me deva tuṣṭastvaṃ parameśvara || 49 ||
[Analyze grammar]

bhaktirme sudṛḍhā bhūyāttvayi sarvaॆśa śāśvatī |
tuṣṭohaṃ tena vākyena punaḥ prokto mayā nṛpa || 50 ||
[Analyze grammar]

evaṃ bhaviṣyatītyuktvā punarmāṃ brūhi pārthiva |
hṛdi sthitaśca te kāmaḥ sarvakālaṃ bhaviṣyati || 51 ||
[Analyze grammar]

adhṛṣyaḥ sarvedevānāṃ sarvadā saṃbhaviṣyasi |
tenāhaṃ prārthito devi bhūyo varamanuttamam || 52 ||
[Analyze grammar]

atīva rājate deva sthalo'yaṃ tava sannidhau |
merureṣa na saṃdeho vṛllabhaḥ sarvadā tava || 53 ||
[Analyze grammar]

rājasthaleśvaro'si tvaṃ vikhyāto bhuvanatraye |
bhaviṣyasi yathā deva tathā tvaṃ kartumarhasi || 54 ||
[Analyze grammar]

atrāgatya ca yo deva bhaktyā paramayā yutaḥ |
yātrāṃ karoti bhāvena purāṇoktavidhānataḥ || 55 ||
[Analyze grammar]

tasya tvayā pradātavyaṃ sarvaṃ manasi ciṃtitam |
aṇimādiguṇāḥ sarve guṭikāsiddhiraṃjanam || 56 ||
[Analyze grammar]

khaḍgaṃ ca pādukāṃ caiva jalavāsaṃ rasāyanam |
rājasthaleśvaraṃ yastu bhaktyā paśyati mānavaḥ || 57 ||
[Analyze grammar]

daśamyāṃ tu viśeṣeṇa kṛtvā niyamapūrvakam |
devānāmapi devatvaṃ saṃprāpnoti maheśvaraḥ || 58 ||
[Analyze grammar]

pūjanīyastu tridivairyathā devaḥ puraṃdaraḥ |
dṛṣṭvā rājasthale devaṃ yo'tra yātrāṃ kariṣyati || 59 ||
[Analyze grammar]

tasya śrīrvijayaścaiva bhavatyeva varo mama |
śatravaḥ saṃkṣayaṃ yāṃtu saṃpadyatāṃ manorathāḥ || 60 ||
[Analyze grammar]

vṛddhirbhavatu vaṃśe ca darśanāttava śaṃkara |
sarve'tra devāstiṣṭhaṃtu meruratraiva tiṣṭhatu |
tiṣṭhaṃtu sāgarāḥ sarve tava deva samīpataḥ || 61 ||
[Analyze grammar]

ityukto'haṃ tadā tena mayā coktaṃ varānane |
sudyumnonāma bhūpālo yadātraivāgamiṣyati || 62 ||
[Analyze grammar]

putrārthaṃ bhāryayā sārddhaṃ tadā dāsyāmi vāṃchitam |
tadā samudrāścatvāraḥ sthāsyanti saphalāḥ svayam || 63 ||
[Analyze grammar]

tasyārādhanato bhūpa putraṃ dāsyāmi śobhanam |
ye cātra mānavā rājanyātrāṃ kurvaṃti bhaktitaḥ |
teṣāṃ manorathāvāptirbhaviṣyati na saṃśayaḥ || 64 ||
[Analyze grammar]

rājā ripuṃjayo bhaktyā gaṇādhīśaḥ kṛto mayā || 65 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
rājasthaleśvareśasya śrūyatāṃ vaḍaleśvaram || 66 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye rājasthaleśvaramāhātmyavarṇanaṃnāma catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 74

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: