Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
saptapaṃcāśataṃ viddhi ghaṃṭeśvaramatho śṛṇu |
yasya darśanamātreṇa kāmāvāptiśca jāyate || 1 ||
[Analyze grammar]

ghaṃṭonāma gaṇaśreṣṭho babhūva mama vallabhaḥ |
cākṣuṣasya manoḥ kāle kautukārthaṃ yadṛcchayā |
prasthito brahmasadanaṃ draṣṭuṃ brahmāṇamavyayam || 2 ||
[Analyze grammar]

athāyāntaṃ samālokya gandharvaṃ gītakovidam |
citrasenaṃ gaṇaśreṣṭhaḥ papraccha kuśalaṃ mudā || 3 ||
[Analyze grammar]

mayā tatraiva gantavyaṃ sadane parameṣṭhinaḥ |
gītairārādhayiṣyāmi brahmāṇaṃ jagatāṃ patim || 4 ||
[Analyze grammar]

citraseno'tha taṃ devi pratyukto ghaṃṭamabravīt |
padmayoniḥ suraiḥ sārdhaṃ guhyaṃ mantramacīkarat || 5 ||
[Analyze grammar]

etacchrutvā gaṇo ghaṃṭastasthau vismitamānasaḥ |
mūhūrtaṃ ciṃtayāmāsa pratihāranivāritaḥ || 6 ||
[Analyze grammar]

hitvā svāminamīśānaṃ draṣṭuṃ brahmāṇamāgataḥ |
praveśopi na labhyeta prasādo dūrataḥ sthitaḥ || 7 ||
[Analyze grammar]

evaṃ ciṃtayatastasya sāgraḥ saṃvatsaro gataḥ |
ghaṃṭasya brahmaṇo dvāri praveśo devi nābhavat || 8 ||
[Analyze grammar]

nirgacchatamathālokya vīṇāhastaṃ samutsukam |
nāradaṃ sa gaṇaśreṣṭhaḥ padmayoniṃ gṛhodarāt || 9 ||
[Analyze grammar]

prokto ghaṃṭena sahasā māṃ nivedaya nārada |
gaṇo'haṃ gītatattvajño mahādevasya vallabhaḥ || 10 ||
[Analyze grammar]

darśanārthaṃ samāyāto brahmaṇaḥ parameṣṭhinaḥ |
ghaṃṭasya vacanaṃ śrutvā prītimānabhavanmuniḥ |
nāradaḥ pratyuvācedaṃ samāśvāsya sakaitavam || 11 ||
[Analyze grammar]

ahaṃ bṛhaspateḥ pārśve preṣito'smi gaṇādhipa |
kiṃcitkāryāṃtaraṃ praṣṭuṃ brahmaṇā lokakartṛṇā |
āyāsyāmi kṣaṇenaiva tāvatkālaṃ pratīkṣyatām || 12 ||
[Analyze grammar]

ityuktvā nārado devi mama pārśvamupāgataḥ |
vṛttāṃtaṃ kathayāmāsa ghaṃṭasya munisattamaḥ || 13 ||
[Analyze grammar]

īdṛśo durllabho bhṛtyo ghaṃṭena sadṛśaḥ prabho |
yastvāṃ tyaktvā gaṇo deva sevāyai parameṣṭhinaḥ |
sthitaḥ saṃvatsaraṃ sāgraṃ praveśaṃ na ca labdhavān || 14 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya nāradasya munestadā |
mayā śaptastu kopena pata ghaṇṭa mahītale || 15 ||
[Analyze grammar]

māṃ tyaktvā hi gatonyatra sevārthaṃ paraveśmani |
mayetyukte ca vacane brahmādvāri sthito'pi san || 16 ||
[Analyze grammar]

patito bhūtale ghaṃṭo devadāruvanāṃtike |
ātmānaṃ patitaṃ dṛṣṭvā bhūmau ghaṃṭena pārvati || 17 ||
[Analyze grammar]

proktaṃ śokottareṇaiva vacanaṃ gadgadākṣaram |
sevārthaṃ yāti yo'nyatra parihṛtya svakaṃ prabhum || 18 ||
[Analyze grammar]

sa yāti narakaṃ ghoramapakīrtiṃ ca viṃdati |
nāradena mama tvadya vaṃcitasya dvayaṃ gatam |
yasmātsvāmī na me brahmā na ca devo maheśvaraḥ || 19 ||
[Analyze grammar]

evaṃ vilapatastasya nārado munisattamaḥ |
ājagāma tamuddeśaṃ yatra ghaṃṭo vyavasthitaḥ || 20 ||
[Analyze grammar]

devadāruvane devi darśanārthaṃ tapasvinām |
ghaṃṭena nārado dṛṣṭo bhītenākulacetasā || 21 ||
[Analyze grammar]

avasthāmīdṛśīṃ kṛtvā kimanyanme kariṣyati |
evaṃ taṃ ciṃtayānaṃ tu nārado vākyamabravīt || 22 ||
[Analyze grammar]

gaṇādhyakṣa na te kāryo manyuḥ puṇyavināśanaḥ |
kīrtyarthaṃ patito ghaṃṭa prāyaścittārthameva ca || 23 ||
[Analyze grammar]

prāyaścittaviśuddhātmā prabhuṃ prāpsyasi śaṃkaram |
tasmādgaccha mamādeśānmahākālavanaṃ śubham || 24 ||
[Analyze grammar]

revaṃteśvara pūrve tu vidyate liṃgamuttamam |
sarvasaṃpatkaraṃ divyaṃ tvannāmnā khyātimeṣyati || 25 ||
[Analyze grammar]

ityukto nāradenaiva jaigīṣavyaḥ samāgataḥ |
tenāpi kathitaṃ sarvaṃ satyamuktamanena vai || 26 ||
[Analyze grammar]

nāradena gaṇādhyakṣa kīrttiste bhavitā'kṣayā |
kaśyapena mṛkaṇḍena kaṇvena jamadagninā || 27 ||
[Analyze grammar]

atriṇā bhṛguṇā devi lomaśena surarṣiṇā |
prokto ghaṃṭo gataḥ śīghraṃ mahākālavanaṃ śubham || 28 ||
[Analyze grammar]

yatra ghaṃṭāninādena yudhyato mama saṃyuge |
pāpakṣayakaraṃ devi saṃbhūtaṃ liṃgamuttamam |
dṛṣṭaṃ tatra gaṇenaiva liṃgaṃ tejomayaṃ śubham || 29 ||
[Analyze grammar]

darśanāttasya liṃgasya bhūyo ghaṃṭo gaṇo'bhavat |
lakṣmyā kāṃtyā samāyuktaḥ sahasrakiraṇākṛtiḥ || 30 ||
[Analyze grammar]

ghaṇṭobhinaṃdito'tyarthaṃ vimānaiḥ sārvakāmikaiḥ |
mama pārśvaṃ samāyāto mamātīva priyo'bhavat || 31 ||
[Analyze grammar]

ye paśyanti viśālākṣi devaṃ ghaṇḍeśvaraṃ śivam |
te ghaṇṭābhirnāditāstu vimānaiḥ sārvakāmikaiḥ || 32 ||
[Analyze grammar]

yāsyaṃti suciraṃ kālaṃ mama lokaṃ sanātanam |
ghaṇṭeśvaraṃ paraṃ liṃgaṃ nākhyeyaṃ yasyakasyacit || 33 ||
[Analyze grammar]

vyādhito yadi vā dīno duḥkhito vā bhavennaraḥ |
yaḥ paśyati prasaṃgena devaṃ ghaṇṭeśvaraṃ priye |
dīptakāṃcanavarṇābhairvimānaiḥ sārvakāmikaiḥ || 34 ||
[Analyze grammar]

gaṃdharvāpsarasāṃ madhye svarge modati mānavaḥ |
īpsitāṃllabhate kāmānvīṇāveṇuvinoditaḥ || 35 ||
[Analyze grammar]

tataḥ svargātparibhraṣṭaḥ sarvaiśvaryasamanvitaḥ |
hiraṇyadhānyasaṃpūrṇe samṛddhe jāyate kule |
rājā vā rājatulyo vā jaṃbūdvīpapatirbhavet || 36 ||
[Analyze grammar]

yaḥ pūjayati deveśaṃ śraddhayā parayā yutaḥ |
sa yāti paramaṃ sthānamapunarbhavakāraṇam || 37 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
ghaṇṭeśvarasya devasya prayāgeśamatho śṛṇu || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye ghaṇṭeśvara māhātmyavarṇanaṃnāma saptapaṃcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 57

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: