Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
ṣaṭpaṃcāśattamaṃ viddhi revaṃteśvarasaṃjñakam |
yasya darśanamātreṇa parā siddhiḥ prajāyate || 1 ||
[Analyze grammar]

asahaṃtī purā saṃjñā ravestejo'tiduḥsaham |
tapaḥ karttuṃ gatā devi jñātā sūryeṇa suvratā || 2 ||
[Analyze grammar]

aśvarūpaṃ tataḥ kṛtvā jagāmāthottarānkurūn |
dadṛśe tatra saṃjñāṃ ca vaḍavārūpadhāriṇīm || 3 ||
[Analyze grammar]

gatā sā sammukhaṃ tasya pṛṣṭharakṣaṇatatparā |
tatobhūnnāsikāyogastayostatra sametayoḥ || 5 ||
[Analyze grammar]

nāsatya dasrau tanayāvaśvavaktrau vinirgatau |
retasoṃ'te ca revaṃtaḥ khaḍgī carmī tanutradhṛk || 6 ||
[Analyze grammar]

aśvārūḍhaḥ samudbhūtastato bāṇadhanurddharaḥ |
tena vai jātamātreṇa aśvārūḍhena līlayā |
nirjitaṃ ca jagaccedaṃ sadevāsuramānuṣam || 7 ||
[Analyze grammar]

tato devāḥ parābhūtā brahmāṇaṃ śaraṇaṃ gatāḥ |
praṇamya kathayāmāsurbhayakaṃpitakaṃ dharāḥ || 8 ||
[Analyze grammar]

asmākaṃ vibhavaṃ tejo raviputreṇa nāśitam |
revaṃtena sureṃdreṇa śṛṇu lokapitāmaha || 9 ||
[Analyze grammar]

tasya gātrasamudbhūto vahnirdhāvati kāla jit |
jvalaṃti pādapāstena pataṃti śikharāṇi ca || 10 ||
[Analyze grammar]

sarvato vyākulībhūtaṃ hāhākāramacetanam |
tenaiva pīḍitaṃ sarvaṃ jvālāmālāsamākulam || 11 ||
[Analyze grammar]

daśadikṣu pravṛtto'yaṃ samṛddho havyavāhanaḥ |
sarvaṃ kiṃśukasaṃkāśaṃ prajvalanniva dṛśyate || 12 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā brahmaṇoktaṃ varānane |
jñātaṃ mayā suraśreṣṭhā bhavatāṃ kāryamīdṛśam || 13 ||
[Analyze grammar]

bhaviṣyati ca vastacca kāṃkṣitaṃ yatsurottamāḥ |
gacchadhvaṃ sahasā tasmācchaṃkaraṃ śaraṇaṃ surāḥ || 14 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā mamāṃtikamupāgatāḥ |
tridaśā bhayasaṃtrastā natvā māmi damabruvan || 15 ||
[Analyze grammar]

ādityatanayenaiva revaṃtena maheśvara |
dagdhaṃ tribhuvanaṃ sarvaṃ śarīrasthena vahninā |
tejasā mahatā caiva vikrameṇa balena ca || 16 ||
[Analyze grammar]

asādhyaḥ kila so'smākaṃ sarveṣāṃ devasattama |
bhavānprabhavate tasya nānyaḥ śaṃkara kaścana || 17 ||
[Analyze grammar]

tvāṃ prapadyāmahe sarve bhayārttāḥ śaraṇārthinaḥ |
śaraṇaṃ varadaṃ devaṃ tridaśānāṃ maheśvara || 18 ||
[Analyze grammar]

mayā smṛtaḥ sūryaputro revaṃtastatkṣaṇātpriye |
prāptaḥ prītiprasannātmā vacanaṃ cedamabravīt || 19 ||
[Analyze grammar]

kiṃ mayā deva karttavyaṃ brūhi sarvamaśeṣataḥ |
tato mayā sūryaputra utsaṃge ca kṛtastadā || 20 ||
[Analyze grammar]

snehādācuṃbito mūrdhni pariṣvaktaḥ punaḥpunaḥ |
dadāmi te mahābhāga varaṃ varaya suvrata || 21 ||
[Analyze grammar]

parituṣṭosmi te kāmaṃ yatheṣṭaṃ kāmamāpnuhi |
idamājñāpayāmi tvāṃ śreyaścaivamavāpsyasi || 22 ||
[Analyze grammar]

mamābhīṣṭaṃ paraṃ sthānaṃ vidyate pṛthivītale |
akṣayaṃ pralaye putra mahākālavanaṃ śubham |
tatra dāsyāmi te sthānaṃ tatra kīrttirbhavipyati || 23 ||
[Analyze grammar]

pūrve kaṃṭeśvarasyāpi sthānaṃ paramadurlbham |
tatra tvaṃ vasa revaṃta liṃgaṃ drakṣyasi śāśvatam || 24 ||
[Analyze grammar]

sarvadā tridaśaiḥ pūjyo bhaviṣyasi na saṃśayaḥ |
guhyakādhipatistvaṃ ca svargaloke bhaviṣyasi || 25 ||
[Analyze grammar]

aśvaśālāsu sarvāsu pūjanīyo bhaviṣyasi |
nṛpatīnāṃ gṛhe caiva vasiṣyasi supūjitaḥ || 26 ||
[Analyze grammar]

tejo madīyaṃ tatsthānaṃ liṃgākāraṃ sanātanam |
pūjitaṃ tridaśaistatra saṃsevyaṃ yatnatastvayā || 27 ||
[Analyze grammar]

evamukto mayā devi revaṃto ravijastadā |
jagāmākāśamāviśya mahākālavanaṃ kṣaṇāt || 28 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ jyotīrūpaṃ sanātanam |
sūryaputrastu revaṃto dṛṣṭo liṃgena pārvati || 29 ||
[Analyze grammar]

proktaḥ praṇayapūrveṇa diṣṭyā dṛṣṭo'si sūryaja |
adyaprabhṛti te nāmnā khyātiṃ yāsyāmi bhūtale || 30 ||
[Analyze grammar]

sthātavyaṃ matsamīpe tu sūryaputra tvayā sadā |
akṣayā bhavitā kīrttistvadīyā bhuvanatraye || 31 ||
[Analyze grammar]

revaṃteśvarasaṃjño'haṃ bhaviṣyāmi na saṃśayaḥ |
ye māṃ drakṣyaṃti revaṃta bhaktyā paramayā yutāḥ |
teṣāmaśvā bhaviṣyaṃti vijayo yaśa ūrjitam || 32 ||
[Analyze grammar]

aiśvaryaṃ dānaśaktiśca putrapautramanaṃtakam |
guhyakānāṃ patirbhūtvā svargaloke sa vatsyati || 33 ||
[Analyze grammar]

liṃgasya vacanaṃ śrutvā proktaṃ vai ravisūnunā |
revaṃtena viśālākṣi saṃtuṣṭenāṃtarātmanā || 34 ||
[Analyze grammar]

dehi me hyacalā bhaktiṃ dehi me sthānamuttamam |
dehi me paramaṃ jñānaṃ dhruvāṃ kīrtiṃ ca dehi me || 35 ||
[Analyze grammar]

bhagavanbhūtabhavyeśa bhavabaṃdhabhayāpaha |
saṃskṛtārtho'smi saṃjātastava devasya darśanāt || 36 ||
[Analyze grammar]

janmakoṭisusaṃśuddhā ye tvāṃ paśyaṃti dehinaḥ |
na teṣāṃ punarāvṛttirghorasaṃsārasāgare || 37 ||
[Analyze grammar]

ityuktvā ravisūnurvai revaṃto ravivallabhaḥ |
revaṃteśvaradevasya samīpe saṃvyavasthitaḥ || 38 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
revaṃteśvaradevasya ghaṃṭeśvaramatho śṛṇu || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅga māhātmye revaṃteśvaramāhātmyavarṇanaṃnāma ṣaṭpañcāśattamo'yāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 56

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: