Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
prayāgeśvarasaṃjñaṃ tu sarvakāmakaraṃ param |
aṣṭādhikaṃ vijānīhi paṃcāśattamamīśvaram || 1 ||
[Analyze grammar]

āsītprathamakalpe tu manuḥ svāyaṃbhuvaḥ purā |
tasya priyavrataḥ putro yajvā paramadhārmikaḥ || 2 ||
[Analyze grammar]

sa ceṣṭvā bahubhiryajñaiḥ samāptavaradakṣiṇaiḥ |
saptadvīpeṣu saṃprāpya bharatādīnsutānpriye || 3 ||
[Analyze grammar]

svayaṃ viśālāṃ badarīṃ gatvā tepe mahattapaḥ |
kālena bahunā tatra nāradaḥ samupasthitaḥ || 4 ||
[Analyze grammar]

pūjito viṣṭarārgheṇa rājñā priyavratena ca |
sa pṛṣṭaḥ pūjayitvā tu kimāścaryaṃ vadasva me || 5 ||
[Analyze grammar]

ityuktaḥ kathayāmāsa nārado munisattamaḥ |
śvetadvīpe mayā rājankanyā dṛṣṭā sarovare || 6 ||
[Analyze grammar]

sā ca pṛṣṭā viśālākṣī kasmādvasasi nirjane |
kāsi bhadre kathaṃ vāsi kiṃvā kāryamiha tvayā || 7 ||
[Analyze grammar]

karttavyaṃ cārusarvāṃgi tanmamācakṣva śobhane |
evamuktā mayā sā hi māṃ dṛṣṭvā mīlitekṣaṇam || 8 ||
[Analyze grammar]

smṛtvā tūṣṇīṃ sthitā yāvattāvanme jñānamuttamam |
vismṛtāḥ sarvavedāśca sarvaśāstrāṇi caiva hi || 9 ||
[Analyze grammar]

tato'haṃ vismayāviṣṭaściṃtāmohasamanvitaḥ |
tāmeva śaraṇaṃ gatvā yāvatpaśyāmi pārthiva || 10 ||
[Analyze grammar]

tāvaddivyaḥ pumāṃstasyāḥ śarīre samadṛśyata |
tasyāpi puṃso hradaye dvitīyastasya corasi |
tasyāpi hṛdaye cānyastṛtīyastu vyavasthitaḥ || 11 ||
[Analyze grammar]

tataḥ pṛṣṭā mayā devī sā kumārī kathaṃcana |
vedā naṣṭā mamāśeṣā bhadre kiṃ brūhi kāraṇam || 12 ||
[Analyze grammar]

kanyovāca |
mātāhaṃ sarvavedānāṃ sāvitrīnāma nāmataḥ |
māṃ na jānāsi yena tvamato vedā hṛtāstava || 13 ||
[Analyze grammar]

evamukte mayā pṛṣṭā vismayena mahīpate |
vedānāṃ tvaṃ tu mātā vai kathayasva mamānaghe || 14 ||
[Analyze grammar]

tvadīya hṛdaye devi ka ete puruṣāstrayaḥ || 15 ||
[Analyze grammar]

kanyovāca |
ya eṣa maccharīrasthaḥ śubhāṃgaścāru śobhanaḥ |
eṣa ṛgvedanāmā tu yajurvedo dvitīyakaḥ || 16 ||
[Analyze grammar]

sāmavedastṛtīyastu trayo vedā mayi sthitāḥ |
trayo'gnayastrayo devā maccharīre sthitā dvija || 17 ||
[Analyze grammar]

ityuktvā sā tadā kanyā paśyato mama bhūpate |
aṃtarddhānaṃ gatā sadyastato'haṃ vismito'bhavam || 18 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi śaraṇaṃ yāmi kaṃ prabhum |
 kathamāvirbhaviṣyaṃti vedāḥ śāstrāṇi sāṃpratam || 19 ||
[Analyze grammar]

kāmikastīrtharājastu prayāgaḥ śrūyate śrutau |
ahaṃ tatra gamiṣyāmi jñānaṃ samyagbhaviṣyati || 20 ||
[Analyze grammar]

naṣṭavedena raibhyeṇa prāptā siddhiranuttamā |
sāvitrī śrūyate tatra akṣayyavaṭasannidhau || 21 ||
[Analyze grammar]

evaṃ manasi saṃdhyāya gato'haṃ nṛpasattama |
prayāgaṃ kāmikaṃ tīrthaṃ sarvadevanamaskṛtam || 22 ||
[Analyze grammar]

tapastīvraṃ mayā tatra taptaṃ paramaduṣkaram |
athājagāma rājeṃdra prayāgo mūrttimānsvayam || 23 ||
[Analyze grammar]

ukto'haṃ praṇayāttena na māṃ tāpaya nārada |
brahmaputra prayāgo'haṃ bhīṣitastapasā tava || 24 ||
[Analyze grammar]

bhavataḥ pārśvamāyātaḥ praṇayena tapodhana |
dhanyo'si sarvathā brahmaṃstapasā ca viśeṣataḥ || 25 ||
[Analyze grammar]

mayā sārdhaṃ tvayā brahmangatiḥ kāryā'vikalpataḥ |
mahākālavane ramye tatra te jñānamuttamam |
bhaviṣyati na saṃdeho mama kīrtiśca susthirā || 26 ||
[Analyze grammar]

evaṃ hi bruvatastasya prayāgasya nṛpottama |
prādurbabhūva sahasā pītavāsā janārddanaḥ || 27 ||
[Analyze grammar]

śaṅkhacakragadāpāṇirgaruḍastho viyadgataḥ |
uvāca meghagaṃbhīraṃ vākyaṃ sa puruṣottamaḥ || 28 ||
[Analyze grammar]

ehi nārada gacchāmaḥ prayāgo yatra yāsyati |
kṛṣṇasya vacanaṃ śrutvā mayā prokto janārdanaḥ || 29 ||
[Analyze grammar]

jñānaṃ me dehi deveśa kathaṃ yāsyāmi tadvanam |
mahākālaṃ jagannātha śrutajñānavivarjitaḥ || 30 ||
[Analyze grammar]

ityuktaḥ śrīdhareṇāhaṃ mahākālavanaṃ nṛpa |
ānītastatkṣaṇācchīghraṃ prayāgasahitastadā || 31 ||
[Analyze grammar]

ghaṃṭeśvarasya pūrve tu navanadyāstu dakṣiṇe |
tatra liṃgamanādi tu jyotīrūpaṃ sanātanam || 32 ||
[Analyze grammar]

prayāgaḥ pūjayāmāsa paśyato mama bhūpate |
liṃgenoktaṃ prasannena kimarthaṃ tvamihāgataḥ || 33 ||
[Analyze grammar]

prayāga prayato bhūtvā prasanno'haṃ sadā tava |
darśanaṃ ca madīyaṃ tu viphalaṃ na bhaviṣyati || 34 ||
[Analyze grammar]

ityuktastena liṃgena madarthaṃ prārthitastadā |
jñānaṃ dehi dvijāyāsmai nāradāya mahātmane || 35 ||
[Analyze grammar]

naṣṭā vedāśca śāstrāṇi sāvitryā darśanātprabho || 36 ||
[Analyze grammar]

tato liṃgātsamuttasthau brahmā vedairvṛtastadā |
ṣaḍaṃgaiḥ sarahasyaiśca purāṇaiḥ sahitastadā || 37 ||
[Analyze grammar]

ityukto'haṃ tadā devyā sāvitryā nṛpasattama |
liṃgasyāsya prabhāveṇa prayāgābhyarthitasya vai || 38 ||
[Analyze grammar]

pratibhāsyaṃti te vedā dharmaśāstrāṇi nārada |
ityukte vacane bhūyaḥ prāptā vedā mayā nṛpa || 39 ||
[Analyze grammar]

jñānaṃ ṣaḍaṃgasahitaṃ śāstrāṇi vividhāni ca |
labdhajñānena rājeṃdra mayā proktaṃ vacastadā || 40 ||
[Analyze grammar]

prayāgenārcito devo mama jñānasya kāraṇāt |
prayāgeśvarasaṃjñastu khyātiṃ lokeṣu yāsyati || 41 ||
[Analyze grammar]

tadāprabhṛti talliṃgaṃ tīrthakoṭiśatairvṛtam |
svargāpavargaphaladaṃ tatra tvaṃ gaṃtumarhasi || 42 ||
[Analyze grammar]

kimanenāśvamedhena iṣṭena nṛpasattama |
aśvamedhaśataphalaṃ jāyate tasya darśanāt || 43 ||
[Analyze grammar]

tapasā kiṃ sutaptena kāyakleśakareṇa tu |
vāñchitaṃ labhate sadyaḥ prayāgeśvaradarśanāt || 44 ||
[Analyze grammar]

īśvara uvāca |
nāradasya vacaḥ śrutvā svāyaṃbhuvasuto nṛpaḥ |
priyavrato mahādevi mahākālavanaṃ gataḥ || 45 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ navanadyāstu dakṣiṇe |
darśanāttasya liṃgasya matsamīpaṃ samāgataḥ || 46 ||
[Analyze grammar]

mayā saṃmānito devi gaṇānāmadhipaḥ kṛtaḥ |
ye paśyaṃti narā bhaktyā prayāgeśvaramīśvaram |
te dhanyā mānuṣe loke kliśyantyanye nirarthakāḥ || 47 ||
[Analyze grammar]

yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ |
sā gatirjāyate samyakprayāgeśvaradarśanāt || 48 ||
[Analyze grammar]

māghamāse sameṣyaṃti prayāgeśvaradarśanam |
karttuṃ ye mānuṣāsteṣāmaśvamedhaḥ padepade || 49 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
prayāgeśvaradevasya śṛṇu siddheśvaraṃ param || 50 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtya khaṃḍe caturaśītiliṅgamāhātmye prayāgeśvaramāhātmyavarṇanaṃnāmāṣṭapaṃcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 58

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: