Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīīśvara uvāca |
paṃcādhikaṃ vijānīhi paṃcāśattamamīśvaram |
siṃheśvaraṃ varārohe mahābhayavināśanama || 1 ||
[Analyze grammar]

sadyaḥkalpe tvayā devi madarthaṃ hi mahattapaḥ |
kṛtaṃ nīlotpalāpāṃgi bhīṣaṇaṃ saṃśitavratam |
tapasā tava raudreṇa dagdhaṃ hi bhuvanatrayam || 2 ||
[Analyze grammar]

duṣkaraṃ hi tapo jñātvā bhagavāṃ ścaturānanaḥ |
āgatyovāca deveśo devi tvāṃ śubhayā girā || 3 ||
[Analyze grammar]

kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te |
viramyatāmatikleśātta paso'smānmamājñayā || 4 ||
[Analyze grammar]

tvayā ca vacanaṃ śrutvā gurorgauravagarbhitam |
priyaṃ tathyaṃ hitaṃ tatra varṇanirṇītavāṃchitam || 5 ||
[Analyze grammar]

pratyuktaḥ sa tadā brahmā praṇāmanamrayā tvayā |
tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā || 6 ||
[Analyze grammar]

sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ |
śyāmāhaṃ kāṃcanākārā vallabhena ca saṃyutā |
bharttā bhūtapatirvaśyaḥ kathaṃ syāditi me tapaḥ || 7 ||
[Analyze grammar]

tvadīyaṃ vacanaṃ śrutvā varārho varadaḥ prabhuḥ |
evaṃ bhaviṣyatītyāha brahmā lokapitāmahaḥ || 8 ||
[Analyze grammar]

kiyatā caiva kālena vāṃchāsiddhirbhaviṣyati |
gaurīnāmnā tu te mūrttiḥ kāṃtyā dīptā bhaviṣyati || 9 ||
[Analyze grammar]

etacchrutvā tvayā vākyaṃ brahmaṇaḥ parameṣṭhinaḥ |
kruddhā tvaṃ girije'tyarthaṃ kāle'bhīṣṭaṃ bhaviṣyati || 10 ||
[Analyze grammar]

krodhātsiṃhaḥ samudbhūto vadanātte bhayāvahaḥ |
vivṛtāsyo mahāraudro jaṭājaṭilakaṃdharaḥ || 11 ||
[Analyze grammar]

proddhūtavalgulāṃgūlo daṃṣṭrotkaṭamukhotkaṭaḥ |
tasyāsye patituṃ devi vyavasāyaḥ kṛtastvayā || 12 ||
[Analyze grammar]

so'pi siṃhaḥ kṣudhāviṣṭastvāṃ bhakṣayitumudyataḥ |
na caivāsau samartho'bhūdvīkṣituṃ vā tapodhikām || 13 ||
[Analyze grammar]

sa dahyamānaḥ sahasā tejasā tapasā tava |
parāṅmukhaḥ samabhavatprāṇatrāṇaparāyaṇaḥ || 14 ||
[Analyze grammar]

tatastavābhūtkaruṇā siṃhaṃ prati yatavrate |
kṣudhitasya tvayā tasya kṣīraṃ hyamṛtasannibham || 15 ||
[Analyze grammar]

utpāditaṃ stanābhyāṃ tu tasya siṃhasya kāraṇāta |
tathāpi dahyate'tyarthaṃ duṣṭabhāvaṃ yato gataḥ || 16 ||
[Analyze grammar]

tenoktaṃ dahyamānena mātardagdhosmi tejasā |
tvadīyena durācāro duṣṭohaṃ pāpavigrahaḥ || 17 ||
[Analyze grammar]

tvāmattukāmo duṣṭātmā tvayāhaṃ janito'dhunā |
tasmādyāsyāmi narakaṃ mātṛhā gurughātakaḥ || 8 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā duḥkhitasya sutasya tu |
mamatvena viśālākṣi siṃhasya kathitaṃ tvayā || 19 ||
[Analyze grammar]

adhamaṃ vidyate kṣetraṃ mahākālavanaṃ suta |
tatra gaccha mamāde śācchīghraṃ devavinimitam || 20 ||
[Analyze grammar]

kaṃṭeśvarasya devasya samīpe liṃgamuttamam |
siṃhanādātsamutpannaṃ śaṃkarasya mahātmanaḥ || 21 ||
[Analyze grammar]

aṃdhakāsurayuddhe vai pīḍite vāsave purā |
tvadīyaṃ vacanaṃ śrutvā siṃhastvaritavikramaḥ || 22 ||
[Analyze grammar]

gato mahākālavanaṃ dṛṣṭo devo'tha tatkṣaṇāt |
divyadeho mṛgāristu jāto liṃgasya darśanāt || 23 ||
[Analyze grammar]

mamatvāttasya liṃgasya tvaṃ gatā tatra pārvati |
siṃhikārūpamāsthāya śīghraṃ siṃhastvayā priye || 24 ||
[Analyze grammar]

dṛṣṭo divyaśarīrastu liṃgasyāsya prabhāvataḥ |
tava tuṣṭiḥ parā jātā dṛṣṭvā siṃhaṃ mahādyutim || 25 ||
[Analyze grammar]

kṛtaṃ nāma tvayā devi liṃgasyāsya varānane |
divyadehastu sihoyaṃ jāto liṃgasya darśanāt || 26 ||
[Analyze grammar]

ataḥ siṃheśvaro devo bhuvi khyāto bhaviṣyati |
etasminnaṃtare brahmā saṃprāptastatra suvrate |
uvāca tvāṃ varārohe devaiḥ parivṛtastadā || 27 ||
[Analyze grammar]

ya eṣa siṃhaḥ saṃbhūtastava krodhātsuto yataḥ |
tato'sau vāhano devi bhaviṣyati na saṃśayaḥ || 28 ||
[Analyze grammar]

liṃgaṃ siṃheśvaraṃ bhaktyā yaḥ paśyati samāhitaḥ |
tasya vāso'kṣayo divyo bhaviṣyati triviṣṭape || 29 ||
[Analyze grammar]

kīrtanānmucyate pāpāddṛṣṭvā bhadrāṇi paśyati |
sparśanādasya liṃgasya punātyāsaptamaṃ kulam || 30 ||
[Analyze grammar]

manasā ciṃtitānkāmāṃstāṃśca prāpnoti puṣkalān |
tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ || 31 ||
[Analyze grammar]

yadā paśyati siṃheśaṃ saṃsārārṇavatārakam |
vyālavyāghrādayaścaurāstathā sāhasikāśca ye || 32 ||
[Analyze grammar]

tebhyo bhayaṃ na bhavati śrīsiṃheśvaradarśanāt |
yajñānāṃ tapasāṃ caiva dānādīnāṃ ca yatphalam |
tatphalaṃ jāyate samyagdṛṣṭvā siṃheśvaraṃ śivam || 33 ||
[Analyze grammar]

madīyaṃ lokamāpnoti surāsuranamaskṛtam |
yaḥ paśyati prayatnena devaṃ siṃheśvaraṃ tadā || 34 ||
[Analyze grammar]

ityuktvāsau jagāmātha brahmā loke svakaṃ priye |
yadvapustava pūrvaṃ syātkālakāṃtikalaṃkitam |
prabhāvāttapasastasya gauratvaṃ prāptamadbhutam || 35 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
siṃheśvarasya devasya revaṃteśamataḥ śṛṇu || 36 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṃḍe caturaśītiliṃgamāhātmye siṃheśvaramāhātmyavarṇanaṃnāma paṃcapaṃcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 55

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: