Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīśiva uvāca |
catvāriṃśattamaṃ viddhi tryadhikaṃ parvatātmaje |
yasya darśanamātreṇa jāyate sarvasaṃpadaḥ || 1 ||
[Analyze grammar]

ādikalpe purā jāto vakrāṃgo lohitacchaviḥ |
raudrastvaṃgārasadṛśo mama gātrādvarānane |
mayā dhṛto dharaṇyāṃ sa vikhyāto bhūmiputrakaḥ || 2 ||
[Analyze grammar]

jātamātre sute tasminmahākāye bhayāvahe |
kaṃpitā dharaṇī devī devāstrastāḥ savāsavāḥ || 3 ||
[Analyze grammar]

kṣobhaṃ gatāḥ samudrāśca celuśca dharaṇīdharāḥ |
tenaiva pīḍitaṃ sarvaṃ sadevāsuramānuṣam || 4 ||
[Analyze grammar]

ṛṣayo vālakhilyāśca devāḥ śakrapurogamāḥ |
bṛhaspatiṃ puraskṛtya brahmalokaṃ gatāḥ priye || 5 ||
[Analyze grammar]

socchvāṃsāḥ kathayāmāsurnamaskṛtya pitāmaham |
vṛttāṃtaṃ vistarātsarvaṃ lokatrayavināśanam || 6 ||
[Analyze grammar]

haragātrodbhavenaiva jātamātreṇa līlayā |
lokatrayaṃ samākrāṃtaṃ pīḍitaṃ bhakṣitaṃ tathā || 7 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ brahmā lokapitāmahaḥ |
ciṃtayitvā tu taiḥ sārddhamājagāma mamāṃtikam || 8 ||
[Analyze grammar]

mayā pṛṣṭāstu te sarve kimarthaṃ bhayavihvalāḥ |
socchvāsahṛdayā dīnāḥ kasmādvo bhayamāgatam || 9 ||
[Analyze grammar]

taiḥ sarvaṃ kathitaṃ devi mamāgre bhayavihvalaiḥ |
tvadaṃgasaṃbhavenaiva devadeva jagatpate |
pīḍitaṃ bhakṣitaṃ caiva sadevāsuramānavam || 10 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā kṣemārthaṃ kṛpayā mayā |
ākārito matsamīpamuvāca vadatāṃ varaḥ || 11 ||
[Analyze grammar]

ādeśo dīyatāṃ deva kiṃ karomītyuvāca saḥ |
nākarṣa tvaṃ jagadidaṃ mayā proktaḥ punaḥpunaḥ || 12 ||
[Analyze grammar]

mamāṃgādrajasā jātastenāṃgāraka ucyase |
lokānāṃ svastaye nityaṃ maṃgalosi mayā kṛtaḥ || 13 ||
[Analyze grammar]

idānīṃ vakratāṃ yāto vakrastvaṃ gīyase budhaiḥ |
vijñapto'haṃ tadā tena mama vākyaṃ śrutaṃ yadā |
āhāreṇa vinā deva kathaṃ tṛptirbhaviṣyati || 14 ||
[Analyze grammar]

tasmānme dehi susthānamādhipatyaṃ ca dehi me |
śaktiṃ ca dehi me śīghramāhāraṃ dehi me prabho || 15 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā putro'yaṃ mama vallabhaḥ |
tasmāddāsyāmi paramaṃ sthānamakṣayamuttamam || 16 ||
[Analyze grammar]

iti saṃcintya manasā smṛtaṃ sthānaṃ mayottamam |
utsaṃge ca sutaṃ kṛtvā premṇā proktaṃ punaḥpunaḥ || 17 ||
[Analyze grammar]

dattaṃ putra mayā sthānaṃ mahākālavanottame |
gaṃgeśvarasya pūrve tu praśasyaṃ sthānamuttamam || 18 ||
[Analyze grammar]

khagartā caiva śiprā ca saṃgamastatra vidyate || 19 ||
[Analyze grammar]

yadā mayā dhṛtā gaṃgā tadā sā candramaṇḍalāt |
pramādātpatitā bhūmau mahākālavanottame || 20 ||
[Analyze grammar]

khagarteti ca vikhyātā khādbhraṣṭā prāpatatkṣitau |
ato mayāvatārastu sahasā tava vai kṛtaḥ || 21 ||
[Analyze grammar]

liṃgamūrtirahaṃ putra tiṣṭhāmi surapūjitaḥ |
tatsthānaṃ durlabhaṃ devaistasmāttvaṃ gaccha satvaram || 22 ||
[Analyze grammar]

pūjito'haṃ tvayā tatra saṃgame lokapūjite |
triṣu lokeṣu yāsyāmi khyātiṃ vai tava nāmataḥ || 23 ||
[Analyze grammar]

madhye grahāṇāṃ sarveṣāmādhipatyaṃ mayā tava |
dattaṃ tṛtīyakaṃ sthānaṃ tatra tṛptirbhaviṣyati || 24 ||
[Analyze grammar]

pūjāṃ prāpsyasi tatraiva grahamadhye vyavasthitaḥ |
tithirdattā caturthī te tasyāṃ ye vratatatparāḥ || 25 ||
[Analyze grammar]

tvāmuddiśya kariṣyaṃti pūjāṃ śāṃtiṃ sadakṣiṇām |
tena sarveṇa te tṛptirbhaviṣyati na saṃśayaḥ || 26 ||
[Analyze grammar]

vāraścaikaśca te datto maṃgalārthaṃ mayā tava |
navavastraparīdhānaṃ vidyāraṃbhaṃ dine tava |
tailābhyaṃgaṃ kariṣyaṃti na ca prāpsyaṃti te balam || 27 ||
[Analyze grammar]

ityuktastu mayā devi vakrāṃgo maṃgalaḥ sutaḥ |
aṃgāraketi vikhyātastathetyaṃgīcakāra saḥ || 28 ||
[Analyze grammar]

santuṣṭastena vākyena madīyena varānane |
ājagāma mudā yukto mahākālavanottame || 29 ||
[Analyze grammar]

śiprāyāśca taṭe ramye khagarttāsaṃgamāṃtikam |
dṛṣṭo'haṃ liṃgarūpeṇa parāṃ tuṣṭimupāgataḥ || 30 ||
[Analyze grammar]

mayā cāliṃgitaḥ premṇā cumbitaḥ śirasi priye |
varo datto viśālākṣi vāṃchitaṃ te bhaviṣyati || 31 ||
[Analyze grammar]

dṛṣṭo'haṃ ca tvayā putra bhaktyā cārādhitastvayā |
mama vākyaṃ kṛtaṃ yasmāttasmāttuṣṭo'smi maṃgala || 32 ||
[Analyze grammar]

aṃgāreśvaranāmāhamadyaprabhṛti putraka |
triṣu lokeṣu vikhyā to bhaviṣyāmi na saṃśayaḥ || 33 ||
[Analyze grammar]

ye māṃ paśyaṃti satataṃ saṃgame'tra vyavasthitam |
na teṣāṃ punarāvṛttirbhaviṣyati mahītale || 34 ||
[Analyze grammar]

ye māṃ saṃpūja yiṣyaṃti hyaṃgārakadine narāḥ |
kalau yuge kṛtārthāste bhaviṣyaṃti na saṃśayaḥ || 35 ||
[Analyze grammar]

caturthyāṃ maṃgaladine ye māṃ paśyaṃti suvratāḥ |
na te yāsyaṃti saṃsāre ghore duḥkhaśatākule || 36 ||
[Analyze grammar]

amāvāsyā ca bhaumaśca saṃyogo dṛśyate yadā |
khagarttāyāśca śiprāyāḥ saṃgame devapūjite || 37 ||
[Analyze grammar]

snātvā tadā prapaśyaṃti māmatraiva vyavasthitam |
teṣāṃ puṇyaphalaṃ devi samāsācchṛṇu sāṃpratam || 38 ||
[Analyze grammar]

vārāṇasyāṃ prayāge ca kurukṣetre ca yatphalam |
gayāyāṃ puṣkare proktaṃ tatpuṇyamadhikaṃ bhavet || 39 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
aṃgāreśvaradevasya śrūyatāmuttareśvaram || 40 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmyeṃ'gārakeśvaramāhātmyavarṇanaṃnāma tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: