Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
dvācatvāriṃśataṃ devaṃ gaṃgeśvaramatho śṛṇu |
yasya darśanamātreṇa sarvatīrthaphalaṃ labhet |
dhruvādhāraṃ jagadyoneḥ padaṃ nārāyaṇasya tu || 1 ||
[Analyze grammar]

padātpravṛttā yā devī gaṃgā tripathagā nadī |
sā praviśya sudhāyoniṃ somamādhāramaṃbhasām || 2 ||
[Analyze grammar]

tataḥ saṃvarddhamānārkaraśmisaṃgatipāvanī |
papāta merupṛṣṭhe ca sā caturdhā tato yayau || 3 ||
[Analyze grammar]

merukūṭataṭāntebhyo nipatantī yaśasvinī |
vikīryamāṇasalilā nirālaṃbā papāta sā || 4 ||
[Analyze grammar]

mandarādiṣu śaileṣu pravibhaktodakā samam |
tatra sīteti vikhyātā yayau caitrarathaṃ vanam || 5 ||
[Analyze grammar]

tatplāyitvā ca yayāvaruṇodaṃ saridvarā || 6 ||
[Analyze grammar]

tathaivālakanandākhyā dakṣiṇe gandhamādane |
merupādavanaṃ gatvā nandane devanandane || 7 ||
[Analyze grammar]

mānasaṃ ca mahāvegātplāvayitvā sarovaram |
tasmācca śailarājānaṃ ramyaṃ triśikharaṃ gatā || 8 ||
[Analyze grammar]

tasmācca parvatāḥ sarve plāvitāstatkṣaṇātpriye |
tānplāvayitvā saṃprāptā himavantaṃ mahāgirim || 9 ||
[Analyze grammar]

mayā dhṛtā ca tatraiva jaṭājūṭena pārvati |
na muktā ca yadā gaṃgā tadā kruddhā mamopari || 10 ||
[Analyze grammar]

gātrāṇi plāvayāmāsa madīyāni varānane |
mayā ca ruddhā krodhena jaṭāmadhye yaśasvini || 11 ||
[Analyze grammar]

tatraiva sā tapaścakre bahukalpaśatāni ca |
bhagīrathenopavāsaiḥ stutyā cārādhito hyaham || 12 ||
[Analyze grammar]

tadā muktā mayā devi gaṃgā tripathagāminī |
mahākālamanuprāptā plāvayitvottarānkurūn || 13 ||
[Analyze grammar]

samudramahiṣī jātā prāṇebhyo'pi garīyasī |
nadīnāmuttamā gaṃgā samudreṇa kṛtā tadā |
sa tayā sahito reme samudraḥ saritāṃpatiḥ || 14 ||
[Analyze grammar]

tataḥ kadācidbrahmāṇamupāsāṃcakrire surāḥ |
tathārṇavo jagāmātha brahmalokaṃ sanātanam |
gaṃgayā sahito devi darśanārthaṃ mahotsave || 15 ||
[Analyze grammar]

atha gaṃgā saricchreṣṭhā samupāyātpitāmaham |
tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham || 16 ||
[Analyze grammar]

tato'bhavansuragaṇāḥ sahasā'vāṅmukhāstadā |
mahābhiṣastu rājarṣirniḥśaṃko dṛṣṭavānnadīm || 17 ||
[Analyze grammar]

tasya bhāvaṃ viditvā'tha brahmaṇā sa tiraskṛtaḥ |
uktastu jāto martyeṣu punarlokānavāpsyasi || 18 ||
[Analyze grammar]

gaṃgā śaptātha kruddhena samudreṇa yaśasvini |
māṃ vihāyānyasaktāsi tasmādyāsyasi mānuṣam || 19 ||
[Analyze grammar]

lokamalpāyuṣaṃ dīnā tatra duḥkhamavāpsyasi |
taṃ śāpaṃ dāruṇaṃ śrutvā gaṃgā vacanamabravīt || 20 ||
[Analyze grammar]

vināparādhācchaptāhaṃ kasmādvai devasaṃsadi |
pativratā patiprāṇā patinā paramārthataḥ || 21 ||
[Analyze grammar]

pramādādvastramuddhūtaṃ vāyunā vyāpakena tu |
pratyuvāca tato brahmā tāṃ nadīṃ lokapāvanīm || 22 ||
[Analyze grammar]

vasūnāṃ kāraṇāddevi śaptā yasmānmahānadi |
bhāvyarthe toyanidhinā tasmācchīghraṃ vrajādhunā || 23 ||
[Analyze grammar]

mahākālavane ramye siddhagaṃdharvasevite |
śiprāyā dakṣiṇe bhāge vidyate liṃgamuttamam || 24 ||
[Analyze grammar]

sarvasiddhikaraṃ puṇyaṃ sarvapātakanāśanam |
tamārādhaya yatnena sa te dāsyati vāṃchitam || 25 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā tuṣṭā tripathagāminī |
gamanaṃ tatra me'bhīṣṭa vidyate yatsakhī mama |
śiprāpi me priyā puṇyā mahāpātakanāśinī || 26 ||
[Analyze grammar]

iti saṃciṃtya manasā divyā devanadī tadā |
ājagāma mahākāle hyapaśyalliṃgamuttamam || 27 ||
[Analyze grammar]

pūjayāmāsa payasā divyena vidhinā tadā |
dṛṣṭvā śiprāṃ sakhīṃ tatra saṃśleṣaṃ cābhavattayoḥ || 28 ||
[Analyze grammar]

tataḥ prabhṛti saṃjātā sā śiprā pūrvavāhinī |
triṣu lokeṣu vikhyāto devo gaṃgeśvaraḥ svayam |
gaṃgayārādhito yasmātsamīhitaphalapradaḥ || 29 ||
[Analyze grammar]

saṃstutā devagaṃdharvairgaṃgā devanadī tadā |
ṛṣibhirvālakhilyādyaistathānyairmunibhirmudā || 30 ||
[Analyze grammar]

samudrastatra saṃprāpto mānitā sā mahānadī |
liṃgenoktā tadā gaṃgā kalayā sthīyatāmiti || 31 ||
[Analyze grammar]

tatsamīpe mahāpuṇye yāvattiṣṭhati medinī |
aṃgīkṛtaṃ samudreṇa yathoktaṃ ca tathā stviti || 32 ||
[Analyze grammar]

evamuktvā gatā gaṃgā kalayā tatra saṃsthitā |
gaṃgeśvaraṃ tu yaḥ paśyetsnātvā śiprāṃbhasi priye || 33 ||
[Analyze grammar]

gosahasraphalaṃ tasya jāyate nātra saṃśayaḥ |
sarvatīrthaphalaṃ tasya sarvadharmaphalaṃ tathā || 34 ||
[Analyze grammar]

sarvayajñaphalaṃ samyaksarvadānaphalaṃ tathā |
sarvayogaphalaṃ devi prāpnotyeva nirantaram || 35 ||
[Analyze grammar]

tatra tīrthāni subhage pṛthivyāṃ yāni kānicit |
dharmāraṇyaṃ phalgutīrthaṃ puṣkaraṃ naimiṣaṃ gayā || 36 ||
[Analyze grammar]

prayāgaṃ ca kurukṣetraṃ kedāramamareśvaram |
caṃdrabhāgā vipāśā ca sarayūrdevikā kuhū || 37 ||
[Analyze grammar]

godāvarī śatadruśca bāhudā vetravatyapi |
sarvā evātra saritaḥ saṃgatāḥ saṃti gaṃgayā || 38 ||
[Analyze grammar]

guptāni puṇyatīrthāni siddhakṣetrāṇi caiva hi |
tatra sarvāṇi tiṣṭhaṃti kalāmātreṇa pārvati || 39 ||
[Analyze grammar]

eteṣāṃ phalamāpnoti yaḥ paśyati samāhitaḥ |
snātvā gaṃgeśvaraṃ devaṃ satyametanmayoditam |
ataḥ puṇyatamaṃ sthānaṃ gīyate gaṇavaṃdite || 40 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
gaṃgeśvarasya devasya śṛṇvaṃgāreśvaraṃ param || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmye gaṃgeśvara māhātmyavarṇanaṃnāma dvācatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: