Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
catvāriṃśattamaṃ viddhi caturbhiradhikaṃ param |
yasya darśanamātreṇa samīhitaphalaṃ labhet |
uttareśamiti khyātaṃ samīhi taphalapradam || 1 ||
[Analyze grammar]

purā niyuktāḥ śakreṇa ye meghā vṛṣṭikārakāḥ |
taiḥ plāvitaṃ jagatsarvaṃ saparvatamahītalam || 2 ||
[Analyze grammar]

ekārṇave tato jāte devā bhītā varānane |
niḥsvādhyāyavaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ || 3 ||
[Analyze grammar]

naivāpyāyanamasmākaṃ vinā homena jāyate |
vayamāpyāyitā viprairyajñabhāgairyathocitaiḥ || 4 ||
[Analyze grammar]

teṣāṃ vayaṃ prayacchāmaḥ kāmānyajñādipūjitāḥ |
nāsti tatsarvamevaitadanyonyamavadansurāḥ || 5 ||
[Analyze grammar]

dṛṣṭvā pṛṣvīṃ jale magnāṃ brahmāṇaṃ śaraṇaṃ gatāḥ |
kathayāmāsuratyugraṃ namaskṛtya pitāmaham || 6 ||
[Analyze grammar]

ekārṇavā mahī jātā vinaṣṭāḥ kratavaḥ prabho |
niḥsvādhyāyavaṣaṭkāraṃ jagajjātaṃ pitāmaha || 7 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ |
muhūrtta ciṃtayāmāsa kimetaditi vismitaḥ || 8 ||
[Analyze grammar]

akāle pralayaḥ kasmānnimagnā pṛthivī jale |
gatā sṛṣṭirmadīyā tu vyarthaṃ jātaṃ vaco mama || 9 ||
[Analyze grammar]

iti saṃciṃtya hṛdaye sasmāra balasūdanam |
smṛtamātrastu balahā hyājagāma pitāmaham || 10 ||
[Analyze grammar]

provāca vacanaṃ śrutvā nama skṛtya pitāmaham |
smṛto'haṃ kena kāryeṇa dehyājñāṃ me pitāmaha || 11 ||
[Analyze grammar]

brahmaṇoktastadā śakraḥ kimarthaṃ plāvitā mahī |
asaṃbaddhaistvadīyaiśca meghaiḥ kiṃ sahasā kṛtam || 12 ||
[Analyze grammar]

tataḥ sarve samāhūtā meghāḥ śakreṇa pārvati |
pitāmahasamakṣaṃ tu samāyātāśca tatkṣaṇāt || 13 ||
[Analyze grammar]

pitāmahena śakreṇa maryādā ca kṛtā tadā |
gajonāma mahāmeghaḥ pūrvasyāṃ diśi nirmitaḥ || 14 ||
[Analyze grammar]

gajākāraistato meghaiḥ sahasrairdaśabhirvṛtaḥ |
gavayo dakṣiṇāmāśāṃ ṣaṭ sahasrādhipaḥ kṛtaḥ || 15 ||
[Analyze grammar]

śarabhaḥ paścimāmāśāṃ sahasrādhipatiḥ kṛtaḥ |
uttaronāma yo megho meghaiḥ koṭibhirāvṛtaḥ || 16 ||
[Analyze grammar]

uttarasyāṃ diśi tadā prabhutve saṃpratiṣṭhitaḥ |
maryādā ca kṛtā devi brahmaṇā vāsavena tu || 17 ||
[Analyze grammar]

prāvṛṭkāle ca varṣadhvaṃ nakṣatrairjalajaidrutam |
ārdrādisvātiparyaṃtaṃ nakṣatrada śakaṃ smṛtam || 18 ||
[Analyze grammar]

brahmaśakravacaḥ śrutvā tatheti kṛtaniścayāḥ |
vavṛṣurniyate kāle tannāmāni bhavaṃti hi || 19 ||
[Analyze grammar]

evaṃ vyavasthite loke maryādāyāṃ sthitā ghanāḥ |
brāhmaṇā vijvarā jātāstridaśā muditā bhṛśam || 20 ||
[Analyze grammar]

krūragrahairatho ruddhāste meghā vṛṣṭikārakāḥ |
śanaiścareṇa bhaumena bhāskareṇātha ketunā || 21 ||
[Analyze grammar]

pīḍitāḥ śaraṇaṃ jagmurvāsavaṃ bhayavihvalāḥ |
niveditaṃ bhayātsarvaṃ namaskṛtya punaḥpunaḥ || 22 ||
[Analyze grammar]

meghānāṃ vacanaṃ śrutvā saṃtra sto vāsavastadā |
uvāca vacanaṃ teṣāṃ nāhaṃ śakto nivāraṇe |
grahāṇāmasamartho'haṃ sarvadaiva payodharāḥ || 23 ||
[Analyze grammar]

ahaṃ rājyātparibhraṣṭaḥ kṛtaḥ krūragrahaiḥ purā |
sthāpito'haṃ kadācicca suprasannairgrahaiḥ pade || 24 ||
[Analyze grammar]

mama mānyāśca pūjyāśca grahā eva yatodhikāḥ |
grahāḥ srarvaharāḥ proktā iti me varttate matiḥ || 25 ||
[Analyze grammar]

etasminnaṃtare bhūmau saṃjātā śatavārṣikī |
anāvṛṣṭirmahāraudrā sarvaprāṇivināśinī || 26 ||
[Analyze grammar]

asthikaṃkālaśakalā śvetaparvatasannibhā |
pṛthivī tatkṣaṇājjātā vinā toyena pārvati || 27 ||
[Analyze grammar]

devāḥ sarve punarbhītā brahmāṇaṃ śaraṇaṃ gatāḥ |
ūcuśca praṇatāḥ sarve trāhi naḥ śaraṇāgatān || 28 ||
[Analyze grammar]

anāvṛṣṭyā jagatsarvaṃ pīḍitaṃ ca pitāmaha |
akāle pralayo jātaḥ punareva ca tādṛśaḥ || 29 ||
[Analyze grammar]

tvayā ca vāsavenaiva niyuktā ye payodharāḥ |
kūragrahairatīvograiḥ pīḍitāste pitāmaha || 30 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ |
ahaṃ bibhemi bho devā grahaistairbalavattaraiḥ || 31 ||
[Analyze grammar]

sarvaṃ jānāmi māhātmyaṃ grahāṇāṃ krūracetasām |
śanaiścareṇa vakreṇa bhavaṃtaḥ pīḍitāḥ sadā || 32 ||
[Analyze grammar]

varuṇo yādasāṃ nātho maṃgalena prapīḍitaḥ |
rājyabhraṣṭastu bahudhā ketunā vāsavaḥ kṛtaḥ || 33 ||
[Analyze grammar]

śiraśchedo mayā prāpto vakreṇa raviṇā purā |
ekaikaśaḥ samarthāste kiṃ punaḥ saṃghaśastvamī |
tasmātsarve mahādevaṃ gacchāmaḥ śaraṇaṃ vayam || 34 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā sarve devāḥ savāsavāḥ |
brahmāṇaṃ ca puraskṛtya māmava śaraṇaṃ gatāḥ || 35 ||
[Analyze grammar]

ukto'haṃ tridaśaiḥ sarvaiḥ pāhi naḥ śaraṇāgatān |
tvaṃ no dhātā vidhātā ca sṛṣṭisaṃhārakārakaḥ || 36 ||
[Analyze grammar]

krūragrahairmahādeva ruddhā meghāḥ samaṃtataḥ |
na kurvaṃti prabho vṛṣṭimanāvṛṣṭiḥ sudāruṇā |
sarvaprāṇivināśāya saṃjātā śatavārṣikī |
teṣāṃ tadvacanaṃ śrutvā mayā jñātaṃ varānane |
krūragrahāṇāṃ sāmarthyaṃ yathā ca viditaṃ mama || 38 ||
[Analyze grammar]

iti jñātvā mahādevi upāyaściṃtito mayā |
uttaro nāma yo megho meghaiḥ koṭibhirāvṛtaḥ |
āhūtastatkṣaṇātprāptaḥ kiṃ karomītyuvāca ha || 39 ||
[Analyze grammar]

mayā prokto mamādeśādgaccha tvaṃ ghanasaṃyutaḥ |
mahākālavanaṃ ramyaṃ vāṃchitārthaphalapradam || 40 ||
[Analyze grammar]

gaṃgeśvarasya devasya dakṣiṇe liṃgamuttamam |
tamārādhaya yatnena sa te dāsyati vāṃchitam || 41 ||
[Analyze grammar]

evamukto mayā megha uttaro meghasaṃyutaḥ |
jagāma tvarayā yukto mahākālavanottame || 42 ||
[Analyze grammar]

dṛṣṭvā vṛṣṭikaraṃ liṃgaṃ pūjayāmāsa bhaktitaḥ |
śiprājalaṃ gṛhītvā tu snātvā snātvā prayatnataḥ |
tāvadyāvajjalaṃ śiprāṃ punarevāgataṃ priye || 43 ||
[Analyze grammar]

etasminnaṃtare tasmādudbhūtaṃ dhūmamaṃḍalam |
liṃgamadhyādvarārohe jvālāmālākulaṃ mahat || 44 ||
[Analyze grammar]

tato jvālāmayaṃ sarva mabhūdambaragocaram |
tasya jvālāsamūhena dagdhaṃ vai grahamaṃḍalam || 45 ||
[Analyze grammar]

sanakṣatrapathaṃ yāvattato bhītā grahāḥ priye |
tameva śaraṇaṃ prāptā dhūmajvālākulānanāḥ || 46 ||
[Analyze grammar]

tato brahmā ca viṣṇuśca taddṛṣṭvā mahadadbhutam |
devairvṛtaḥ sahasrākṣo liṃgāṃtikamupāgataḥ || 47 ||
[Analyze grammar]

talliṃgaṃ sumahājvālaṃ jvālābhiḥ pūritāṃbaram |
duḥprekṣyaṃ durvidaṃ bhīmaṃ varddhamānaṃ dadarśa saḥ || 48 ||
[Analyze grammar]

akṣṇornimeṣamātreṇa vavṛdhe yojanāyutam |
dṛṣṭvā tu varddhamānasya liṃgasyātya dbhutākṛtim |
sureśo mohamāpanno visaṃjñāśca grahāstadā || 49 ||
[Analyze grammar]

tatastu tasya liṃgasya vāridhārā viniḥsṛtāḥ |
ekoddeśādvarārohe dharā tvekārṇa vīkṛtā || 50 ||
[Analyze grammar]

liṃgasyānyapradeśāttu vāyuḥ samabhavanmahān |
itarasminpradeśe tu samūhastaḍitāmabhūt || 51 ||
[Analyze grammar]

sadhūmā samabhūjjvālā liṃgasyānya pradeśataḥ || 52 ||
[Analyze grammar]

evamatyadbhutaṃ dṛṣṭvā varddhamānaṃ samaṃtataḥ |
liṅgamavyaktamudbhūtamāpūritanabho'ntaram || 53 ||
[Analyze grammar]

grahāśca vihvalā jātā dhūmenākulite ndriyāḥ |
tuṣṭuvuśca tadā ligaṃ dahyamānāḥ samaṃtataḥ || 54 ||
[Analyze grammar]

grahā ūcuḥ |
namaḥ surūpāya surārcitāya namo virūpaprakṛtikriyāya |
namonamo rūpanirāśrayāya jalasvarūpāya namo namaste || 55 ||
[Analyze grammar]

iti stuto yadā devi grahaiḥ krūraistadā priye |
liṃgātprādurabhūtkhasthaḥ svarūpo vigrahākṛtiḥ || 56 ||
[Analyze grammar]

bhasmadhūsarasarvāṃgo bhogibhogāṃgadojjvalaḥ |
himarāśinibhākāro rajatācalanirmalaḥ |
uvāca caitānpraṇatāngrahānkaṃpitaka ndharāna || 57 ||
[Analyze grammar]

kiṃ vā kāmaṃ mano'bhīṣṭaṃ bhavadbhyo yaddadāmyaham |
mamāmoghamidaṃ sarvaṃ darśanaṃ cātidurlabham || 58 ||
[Analyze grammar]

bhavadbhyo lokatuṣṭyarthaṃ darśanaṃ hi dadāmyaham |
evamuktvā grahāḥ sarve procuḥ prāṃjalayastadā || 59 ||
[Analyze grammar]

yadi deyo varo deva yadi tuṣṭo'si śaṃkara |
karmāraṃbheṣu sarveṣu pūjā' smākaṃ yathā bhavet |
tathā kuru mahādeva tena tṛptirbhaviṣyati || 60 ||
[Analyze grammar]

evaṃ bhaviṣyatītyuktvā meghaṃ cottaramuktavān |
tuṣṭo'smyahaṃ tu te vatsa gṛhāṇa varamīpsitam || 61 ||
[Analyze grammar]

tacchrutvā vacanaṃ tatra hyuttaraḥ prāha harṣitaḥ |
yanme tuṣṭo'si bhagavaṃstanmahyaṃ dīyatāṃ varam || 62 ||
[Analyze grammar]

yadāsmākaṃ mahābādhāṃ kadā kopi kariṣyati |
tadā vṛṣṭirvidhātabyā tvayā deva sadā bhuvi || 63 ||
[Analyze grammar]

rakṣā kāryā ca meghānāṃ rakṣaṇīyāstvayā vayam |
evamastviti tenoktaṃ liṃgena nagagātraje || 64 ||
[Analyze grammar]

adyaprabhṛti te nāmnā khyātiṃ yāsyāmi bhūtale |
uttareśvarasaṃjño'haṃ prabhaviṣyāmi na saṃśayaḥ || 65 ||
[Analyze grammar]

ye māṃ saṃpūjayiṣyaṃti bhaktyā paramayā yutāḥ |
teṣāṃ dāsyāmi satataṃ vāṃchitārthaphalaṃ bhuvi || 66 ||
[Analyze grammar]

paśyaṃti prayatā ye māṃ kṛtvā niyamapūrvakam |
te yāsyaṃti puraṃ śaivaṃ yāvatkalpāṣṭakāyutam || 67 ||
[Analyze grammar]

ārūḍhāḥ sūryasaṃkāśairvimānaiḥ sārvakāmikaiḥ |
rudrakanyāsamākīrṇairhaṃsasārasasaṃyutaiḥ || 68 ||
[Analyze grammar]

nṛtya vāditranirghuṣṭairutkaṭadhvanināditaiḥ |
dodhūyamānaiśca naraiḥ stūyamānāḥ surāsuraiḥ || 69 ||
[Analyze grammar]

prasaṃgādbhaktihīno'pi yo māṃ paśyatyaśāṭhyataḥ |
aiśvaryaṃ tasya dāsyāmi hyuttareṣu kuruṣvatha || 70 ||
[Analyze grammar]

smariṣyati ca yo nityaṃ prabhāte cottareśvaram |
sa yāti paramaṃ sthānaṃ dāhapralayavarjitam || 71 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
uttareśvaradevasya śṛṇu trilocaneśvaram || 72 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmya uttareśvaramāhātmyavarṇanaṃnāma catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: