Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
ekonatriṃśataṃ viddhi devaṃ rāmeśvaraṃ priye |
yasya darśanamātreṇa mucyate brahmahatyayā || 1 ||
[Analyze grammar]

purā tretāyuge devi rāmaḥ śastrabhṛtāṃ varaḥ |
śūraḥ sarvaguṇopetaḥ pitṛbhakto babhūva ha || 2 ||
[Analyze grammar]

reṇukāgarbhasaṃbhūtaḥ svayaṃ rāmo babhūva ha |
viṣṇurevāvatīrṇo'sau bhṛgoḥ śāpātsudustarāt || 3 ||
[Analyze grammar]

sa kadācinniyukto'sau muninā jamadagninā |
śiraśchindhītyuvācedaṃ mātuste vipulaṃ suta || 4 ||
[Analyze grammar]

sa piturvacanaṃ śrutvā bhrātṝṇāṃ mātureva ca |
śirāṃsi cicchide rāmo jamadagnirvaraṃ dadau || 5 ||
[Analyze grammar]

sarveṣāṃ pṛthivīśānāṃ tvamajeyo bhaviṣyasi |
sarvakṣayakaro bhāvī na cirādeva bhārgava || 6 ||
[Analyze grammar]

gṛhāṇa paraśuṃ putra vahnijvālodbhavaṃ dṛḍham |
anena śitaśastreṇa tataḥ khyāto bhavi ṣyati || 7 ||
[Analyze grammar]

atha kenāpi kālena kārttavīryārjuno nṛpaḥ |
haihayānāṃ kule jātaḥ sahasrabāhuviśrutaḥ || 8 ||
[Analyze grammar]

jaghāna jamadagniṃ tu kāmadhenukṛte kudhīḥ |
pitaraṃ nihataṃ dṛṣṭvā rāmaḥ kuddho'bravīdidam || 9 ||
[Analyze grammar]

atha paśyaṃtu me vīryaṃ trayo lokāḥ sanātanam |
sa ca paśyatu durbuddhirbrahmahā kṛtavīryajaḥ || 10 ||
[Analyze grammar]

matpitā nihato yena satkarmanirataḥ sadā |
tasya bāhusahasraṃ tu chetsyāmīha na saṃśayaḥ || 11 ||
[Analyze grammar]

ityuktvā krodharaktākṣaḥ kārttavī ryārjunaṃ bhuvi |
dharṣayitvā yathākāmaṃ krośamānaṃ punaḥpunaḥ || 12 ||
[Analyze grammar]

kṛtsnaṃ bāhusahasraṃ ca ciccheda bhṛgunaṃdanaḥ |
paraśvadhena tīkṣṇena jñātibhiḥ sahitaṃ tadā || 13 ||
[Analyze grammar]

rathasthaṃ pātayāmāsa jaghāna nṛpatiṃ priye |
triḥsaptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā || 14 ||
[Analyze grammar]

kṛtvā niḥkṣatriyāṃ caiva bhārgavaḥ sa mahābalaḥ |
sarvapāpavināśāya vājimedhena ceṣṭavān || 15 ||
[Analyze grammar]

tasminyajñe mahādāne dakṣiṇāṃ bhṛgunaṃdanaḥ |
mārīcāya dadau prītaḥ kaśyapāya vasundharām || 16 ||
[Analyze grammar]

vāruṇāṃsturagāñchubhrānrathaṃ ca rathināṃ varaḥ |
hiraṇyamakṣayaṃ dhenūrgajeṃdrāśca mahāmatiḥ || 17 ||
[Analyze grammar]

tadā tasminmahāyajñe vājimedhe mahāyaśāḥ |
tathāpi na gatā hatyā hyanekaprāṇisaṃbhavā || 18 ||
[Analyze grammar]

evaṃ kila purāṇeṣu sarvāgamabhidādiṣu |
viśvastaghātināṃ caiva niṣkṛtiḥ śrūyate yathā || 19 ||
[Analyze grammar]

aśvamedhena yajñena brahmahatyā vinaśyati |
athavā dvādaśābdena yadyekā'syā kṛtā bhuvi || 20 ||
[Analyze grammar]

mayā punarnṛśaṃsena bahavaḥ prāṇino hatāḥ |
viśvastāśca pramattāśca garbhasthāśca punaḥpunaḥ || 21 ||
[Analyze grammar]

striyo vṛddhāśca bālāśca mātā caiva viśeṣataḥ |
iti duḥkhānvito rāmo viṣādaṃ paramaṃ gataḥ || 22 ||
[Analyze grammar]

ciṃtayitvā muhūrtaṃ tu gato raivatakaṃ girim |
tathā tapo 'tapaddhoraṃ bahūnvarṣagaṇānpriye || 23 ||
[Analyze grammar]

tathāpi na gatā hatyā hyanekaprāṇisaṃbhavā |
atha rāmo jagāmātha mahendre malaye tathā || 24 ||
[Analyze grammar]

sahye himālaye ramye puṇye badarikāśrame |
caritvā parvatānsarvānsnānārthaṃ narmadāṃ yayau || 25 ||
[Analyze grammar]

yamunāṃ caṃdrabhāgāṃ ca gaṃgāṃ tripathagāminīm |
irāvatīṃ vitastāṃ ca parāṃ carmaṇvatīṃ śubhām || 26 ||
[Analyze grammar]

viśālāṃ kapilāṃ durgāṃ gaṃbhīrāṃ gomatīṃ śivām |
godāvarīṃ daśārṇāṃ ca puṇyāṃ bhīmarathīṃ tathā || 27 ||
[Analyze grammar]

gayāṃ caiva kurukṣetraṃ naimiṣaṃ puṣkaraṃ tathā |
aṭṭahāsaṃ prabhāsaṃ ca kedāramamareśvaram || 28 ||
[Analyze grammar]

kṛtayātro'pi duḥkhārttaściṃtayāmāsa bhārgavaḥ |
na nūnaṃ tīrthamāhātmyaṃ dṛśyate bhuvi sāṃpratam || 29 ||
[Analyze grammar]

na gatā brahmahatyā me kṛto dharmo nirarthakaḥ |
mithyā tatkathyate śāstre tīrthadānādibhiḥ śubhaiḥ |
yadi syātsatyametacca naṣṭaṃ jātaṃ kathaṃ mama || 30 ||
[Analyze grammar]

etasminneva kāle tu nārado munipuṃgavaḥ |
ājagāma tamuddeśaṃ yatra rāmo vyavasthitaḥ || 31 ||
[Analyze grammar]

viṣaṇṇavadano dīnaściṃtayānaḥ punaḥpunaḥ |
dṛṣṭvā tathāvidho rāmaḥ pratyuvācātha nāradam || 32 ||
[Analyze grammar]

bhobho nārada devarṣe śṛṇu me paramaṃ vacaḥ |
jananī nihatā pūrvaṃ piturvākyāhijottama || 33 ||
[Analyze grammar]

pituḥ parābhavādbhūmau bhṛmipālā mayā hatāḥ |
garbhā vidāritāḥ strīṇāṃ bālā vṛddhāśca yoṣitaḥ || 34 ||
[Analyze grammar]

niraṃtarā hatā lokā viśokenādayālunā |
paścāddhṛṇā samutpannā paralokaṃ mamekṣataḥ || 35 ||
[Analyze grammar]

yajñaḥ kṛto'śvamedhaśca dattaṃ dānamanekadhā |
snātohaṃ sarvatīrtheṣu sarvaprasravaṇeṣu ca || 36 ||
[Analyze grammar]

parvateṣu tapastaptaṃ hutaṃ japtaṃ niraṃtaram |
brahmahatyāvināśārthaṃṃ kiṃ kiṃ nātra mayā kṛtam || 37 ||
[Analyze grammar]

paraṃ naiva gatā hatyā tasmātsarvaṃ nirarthakam || 38 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā nārado bhagavānṛṣiḥ |
pratyuvāca hitaṃ satyaṃ ciraṃ dhyātvā vacastadā |
bhobho rāma kimātmānaṃ na smarasyadhunā harim || 39 ||
[Analyze grammar]

tvayaiva kathitaṃ pūrvaṃ brahmahatyāvināśanam |
mahākālavane kṣetre kṣetrāṇāmuttamaṃ param |
tasminkṣetre mahāliṃgaṃ brahmahatyāvināśanam || 40 ||
[Analyze grammar]

jaṭeśvaro mahābhāga vidyate sarvasiddhidam |
kṛtāvatāra rāma tvaṃ tatra gacchāvilaṃbitama |
nāradasya vacaḥ śrutvā smṛtvā kṣetramanuttamam || 41 ||
[Analyze grammar]

jagāma tvaritaṃ devi mahākālavane tataḥ |
liṃgamārādhayāmāsa tato hatyā gatā kṣayam |
liṃgamadhyādahaṃ devi prasanno nirgatastadā || 42 ||
[Analyze grammar]

jāmadagnyo mayā proktaḥ kāṃtakāmaṃ dadāmyaham |
sa provāca tato rāmo bhaktinamrātmakaṃdharaḥ || 43 ||
[Analyze grammar]

tvatpādapaṃkaje bhūyādbhaktirme vipulā sadā |
varametaṃ prayacchādya yadi tuṣṭo maheśvara || 44 ||
[Analyze grammar]

ityukto'haṃ tadā tena yathā tuṣṭena pārvati |
tasmai dattā mayābhīṣṭā varā kīrttikarā sthitiḥ || 45 ||
[Analyze grammar]

adyaprabhṛti te nāmnā devaḥ khyāto bhaviṣyati |
tadā rāmeśvara iti triṣu lokeṣu gīyate || 46 ||
[Analyze grammar]

bhaktyā ye pūjayiṣyaṃti devaṃ rāmeśvaraṃ param |
ājanmaprabhavaṃ pāpaṃ teṣāṃ na3yati tatkṣaṇāt || 47 ||
[Analyze grammar]

sa eva puṇyavānpūjya iha loke paratra ca |
yaḥ paśyati naro bhaktyā devaṃ rāmeśvaraṃ śivam || 48 ||
[Analyze grammar]

ye'numodaṃti devasya darśanaṃ yajanaṃ tathā |
te'pi pāpavinirmuktāḥ prayāṃti mama maṃdiram || 49 ||
[Analyze grammar]

yaccāpi pātakaṃ ghoraṃ brahmahatyāsahasrakam |
tatpāpaṃ vilayaṃ yāti rāmeśvarasamarcanāt || 50 ||
[Analyze grammar]

duṣprāpyaṃ yatphalaṃ viprairvājapeyādibhirmakhaiḥ |
prāpyate tatsukhenaiva śrīrāmeśvaradarśanāt || 51 ||
[Analyze grammar]

ye hatābhimukhāḥ śūrā goviprārthe raṇājire |
gatirabhyadhikā tebhyo dṛṣṭvā rāmeśvaraṃ śivam || 52 ||
[Analyze grammar]

jitāstena sadā lokā rāmeṇeva jagattrayam |
dṛṣṭaṃ yena sadā bhaktyā liṃgaṃ rāmeśvaraṃ śivam || 53 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
rāmeśvarasya devasya śṛṇu tvaṃ cyavaneśvaram || 54 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtya khaṇḍe caturaśītiliṃgamāhātmye rāmeśvaramāhātmyavarṇanaṃ nāmaikonatriṃśodhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: