Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
mahālayaṃ mahābhāge caturviṃśatikaṃ śubham |
brahmādistaṃbaparyaṃtaṃ trailokyaṃ sacarā caram || 1 ||
[Analyze grammar]

utpāditaṃ dhṛtaṃ vyāptaṃ tvayā deva mayā śrutam |
tvayaikena viśuddhena sarvagena mahātmanā || 2 ||
[Analyze grammar]

atyarthaṃ munayaḥ sarve muditā maunino 'vyayāḥ |
vadaṃti kāraṇaṃ cāsya trailokyasya maheśvara || 3 ||
[Analyze grammar]

tvayā sarvamidaṃ sṛṣṭaṃ trailokyaṃ bhūrbhuvādikam |
utpādyamānamutpannaṃ pralīyacca sahasraśaḥ || 4 ||
[Analyze grammar]

devadānavagaṃdharvamunicāraṇabhoginām |
utpattisthitisaṃhārāstvayā dṛṣṭā muhurmuhuḥ || 5 ||
[Analyze grammar]

jagaccarācaraṃ deva kutra sthitvāsṛjasya lam |
līlayā saṃharasyetatprasādādvaktumarhasi || 6 ||
[Analyze grammar]

ko'sau mahālayo raudragraharūpī vyavasthitaḥ |
yasmindhṛtaṃ tvayā sarvaṃ trailokyaṃ bhūrbhuvādikam || 7 ||
[Analyze grammar]

iti pṛṣṭastvayā devi mayā te kathitaṃ purā |
idānīṃ kathayiṣyāmi śṛṇuṣvaikāgramānasā || 8 ||
[Analyze grammar]

pṛthivyādīni bhūtāni mahākālavane priye |
dhṛtāni pralayasyāṃte ekoddeśe mahālaye || 9 ||
[Analyze grammar]

brahmalokādibhirlokairanaupamyaguṇaṃ śubham |
sthānaṃ mahālayaṃ tatra mamānaṃdakaraṃ param || 10 ||
[Analyze grammar]

paraṃ brahmamayaṃ liṃgaṃ tatra tiṣṭhati sarvadā |
tasya liṃgasya madhye tu dhṛtaṃ kṛtsnaṃ carācaram || 11 ||
[Analyze grammar]

tatra brahmādayo devā viṣṇustatraiva saṃsthitaḥ |
liṃgasyābhyaṃtare devi sarvamevādhitiṣṭhati |
tasmālliṃgātsamutpanno mahānātmā mahāmatiḥ || 12 ||
[Analyze grammar]

bhūtādiścāpyahaṃkāro viṣṇuḥ śaṃbhuśca pārvati |
buddhiḥ prajñā dhṛtiḥ khyātiḥ smṛtirlajjā sarasvatī || 13 ||
[Analyze grammar]

sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham |
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati || 14 ||
[Analyze grammar]

asmādbhūtāni liṃgāni mahābhūtāni pañca vai |
pṛthivī vāyurākāśamāpo jyotiḥ pralīyate || 15 ||
[Analyze grammar]

sthalamāpastathākāśaṃ janma cāpi caturvidham |
aṇḍajodbhijjaṃ ca sasvedaṃ jarāyujamathāpi vā || 16 ||
[Analyze grammar]

caturddhā janmacihnaṃ yalliṃgesminneva lakṣyate |
tapaḥ karma ca puṇyaṃ ca vrataṃ dānaṃ tathaiva ca || 17 ||
[Analyze grammar]

rajaḥsattvaṃ tamobhāvastasmālliṃgācca jāyate |
tasmiṃstacchrūyate satyaṃ jyotirbrahma sanātanam || 18 ||
[Analyze grammar]

avyaktakāraṇaṃ sūkṣmaṃ yattatsadasadātmakam |
yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ || 19 ||
[Analyze grammar]

viśvedevāstathādityā vasavo'thāśvināvapi |
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitara stathā || 20 ||
[Analyze grammar]

āpo dyauḥ pṛthivī vāyuraṃtarikṣaṃ diśastathā |
saṃvatsarartavo māsāḥ pakṣāhorātrayastathā || 21 ||
[Analyze grammar]

yaccānyadapi tatsarvaṃ saṃbhūtaṃ loka sākṣikam |
yadidaṃ dṛśyate kiṃcittasyāṃte ca pralīyate || 22 ||
[Analyze grammar]

ato mahālayonāma vikhyāto bhuvanatraye |
muktīśvarasya devasya dakṣiṇe saṃvyava sthitaḥ || 23 ||
[Analyze grammar]

yaḥ pūjayati talliṃgaṃ rudramūrtyā mahālayam |
trailokyavijayī nityaṃ kīrttimānsa naro bhavet || 24 ||
[Analyze grammar]

mahālayeśvare puṇye pūjite parameśvare |
bhaktyā paramayā caiva sarve devāḥ supūjitāḥ |
bhavaṃtīha mahābhāge yatastairapi pūjyate || 25 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmye mahālayeśvaramāhātmyavarṇanaṃnāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: