Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
kuṭuṃbeśvarasaṃjñaṃ tu devaṃ viddhi caturdaśam |
yasya darśanamātreṇa gotravṛddhiśca jāyate || 1 ||
[Analyze grammar]

yadā devāsuraiḥ pūrvaṃ mathitaḥ kṣīrasāgaraḥ |
tadā ca nirgataṃ devi durddharaṃ duḥsahaṃ viṣam || 2 ||
[Analyze grammar]

kālakūṭamayaṃ raudraṃ viṣaṃ jvālāvibhīṣaṇam |
dahyate ca jagattena sadevāsuramānuṣam || 3 ||
[Analyze grammar]

tato devagaṇāḥ sarve sāsurā yakṣarākṣasāḥ |
viṣajvālātibhītāśca māmeva śaraṇaṃ gatāḥ || 4 ||
[Analyze grammar]

stutohaṃ vividhaiḥ stotrairidamuktaṃ varānane |
amṛtārthe kṛto yatnaḥ saṃprāptaṃ maraṇaṃ vibho || 5 ||
[Analyze grammar]

anyathā ciṃtitaṃ kāryaṃ daivena kṛtamanyathā |
atimathitumārabdhe lobhādvai kṣīrasāgaram || 6 ||
[Analyze grammar]

utpannaṃ kālakūṭaṃ tu yena dagdhaṃ carācaram |
tato'smākaṃ bhayaṃ jātaṃ kālakūṭodbhavaṃ prabho || 7 ||
[Analyze grammar]

rakṣāṃ kuru jagannātha śaraṇāgatavatsala |
hitārthaṃ sarvalokānāṃ yathā na pralayo bhavet || 8 ||
[Analyze grammar]

mayā teṣāṃ vacaḥ śrutvā tridaśānāṃ yaśasvini |
māyūraṃ rūpamāsthāya devānāmanukaṃpayā |
kaṃṭhe dhṛtaṃ mahāraudraṃ kālakūṭāhvayaṃ tadā || 9 ||
[Analyze grammar]

tvaṃ bhītā sahasā naṣṭā rūpaṃ dṛṣṭvā tu māmakam |
viṣavṛkṣamasevyaṃ tu tato'haṃ duḥkhito'bhavam || 10 ||
[Analyze grammar]

nadīsaṃghasamāyuktā gaṃgā dṛṣṭā ca pārśvataḥ |
sā ca proktā mayā devi sādaraṃ stutipūrvakam || 11 ||
[Analyze grammar]

kālakūṭaviṣaṃ gaṃge vegānnaya mahodadhim |
nānyā śaktā samānetuṃ tvāṃ vinā lokapāvani || 12 ||
[Analyze grammar]

gaṃgovāca |
nāsti me bhagavañchaktirvivoḍhuṃ ca jagatpate |
raudrarūpī ca duḥsevyo dahatyeva na saṃśayaḥ || 13 ||
[Analyze grammar]

tatastu yamunā proktā na samarthā sarasvatī |
anyāśca vividhā nadyo mayāhūtāḥ pṛtha kpṛthak || 14 ||
[Analyze grammar]

aśaktāstāḥ samānetuṃ kālakūṭāhvayaṃ viṣam |
tadāhūtā mayā devi śiprā brahmasamudbhavā || 15 ||
[Analyze grammar]

śipre putri mamādeśānmahākāla vanaṃ vraja |
gṛhītvā kālakūṭaṃ tu puraḥ kāmeśvarasya hi || 16 ||
[Analyze grammar]

vidyate paramaṃ liṃgaṃ tasmillige niyojaya |
mayā proktā tadā prāha brahmaṇaḥ paramā kalā || 17 ||
[Analyze grammar]

eṣāsmi prasthitā deva tava vākyādasaṃśayam |
duḥsparśaḥ kālakūṭo'yaṃ nūnaṃ māṃ bhakṣayiṣyati || 18 ||
[Analyze grammar]

asevyāhaṃ bhaviṣyāmi duṣṭasaṃparka yogataḥ |
tato mayā punaḥ proktā śiprā pātakanāśinī || 19 ||
[Analyze grammar]

yāni tīrthāni bhūloke pātāle yāni saṃti vai |
svargaloke hyaṃtarikṣe puṇyāni cāruhāsini || 20 ||
[Analyze grammar]

tāni sarvāṇi sevārthamāgatya mama vākyataḥ |
ājñāṃ tava kariṣyaṃti gaccha putri mamājñayā || 21 ||
[Analyze grammar]

evamuktā tadā śiprā gṛhītvā kālakūṭakam |
samāyātā varārohe yatra liṃgamanuttamam || 22 ||
[Analyze grammar]

tadviṣaṃ kālakūṭāhvaṃ nikṣiptaṃ liṃgamūrddhani |
viṣaliṃgastato jāto dṛṣṭo mṛtyupradāyakaḥ || 23 ||
[Analyze grammar]

paśuḥ pakṣī naro vāpi yo hi paśyati taṃ śivam |
mriyate sa tadā devi tasya devasya darśanāt || 24 ||
[Analyze grammar]

tīrthayātrāṃ tataḥ kartuṃ tatrāyātāṃstapodhanāḥ |
taṃ ca devaṃ tato dṛṣṭvā mṛtāḥ sarve ca tatkṣaṇāt || 25 ||
[Analyze grammar]

tato hāhākṛtaṃ devi trailokyaṃ sacarācaram |
hāhākāraṃ mahacchrutvā mayā te dvijasattamāḥ |
saṃjīvitāśca vai sarve dṛṣṭipātena pārvati || 26 ||
[Analyze grammar]

tuṣṭuvuḥ praṇatā viprā māmato vividhaiḥ stavaiḥ |
mayā proktāstu te viprā vṛṇudhvaṃ varamuttamam || 27 ||
[Analyze grammar]

tairuktaṃ praṇatairdevi lokānāṃ ca hitārthataḥ |
saṃmriyaṃte prajā deva liṃgenānena śaṃkara || 28 ||
[Analyze grammar]

tāḥ saṃrakṣa jagannātha hyeṣo'smākaṃ varaḥ prabho |
pratijñātaṃ mayā devi lokānāmanukaṃpayā || 29 ||
[Analyze grammar]

kṣemārogyakaraṃ liṃgaṃ bhaviṣyati na saṃśayaḥ |
kāyāvarohaṇādviprāḥ svayamatrāgamiṣyati || 30 ||
[Analyze grammar]

lakulīśastadā cāyaṃ devaḥ spṛśyo bhaviṣyati |
vṛddhikārī kuṭumbasya bhaviṣyati na saṃśayaḥ || 31 ||
[Analyze grammar]

kuṭuṃbeśvara iti nāmnā loke khyātiṃ gamiṣyati |
ityuktāste mayā viprāstatraiva tapasi sthitāḥ || 32 ||
[Analyze grammar]

lakulīśo'tha talliṃgamāruroha mamājñayā |
janayanvismayaṃ loke kīrtiṃ janapade tathā || 33 ||
[Analyze grammar]

kuṭumbeśvarasaṃjñaṃ tu ye paśyaṃti yaśasvini |
teṣāṃ kule tu vṛddhiḥ syātkuṭuṃbasya na saṃśayaḥ || 34 ||
[Analyze grammar]

āśvināsitapaṃcamyāṃ darśa naṃ yaḥ kariṣyati |
bahuputro bahudhano bhaviṣyati na saṃśayaḥ || 35 ||
[Analyze grammar]

mahatīṃ śriyamāpnoti rogaiścāpi pramucyate |
sarvakāmasamṛddho'sau mama loke sa modate || 36 ||
[Analyze grammar]

darśanaṃ ye kariṣyaṃti sparśanaṃ yajanaṃ tathā |
te sarve kāmasaṃpūrṇāḥ prayāṃti mama maṃdiram || 37 ||
[Analyze grammar]

samīpe tu saricchiprā vāpīkūpena saṃyutā |
yasyā darśanamātreṇa naraḥ pāpātpramucyate || 38 ||
[Analyze grammar]

somavārerkavāre ca snātvā tasyāṃ samāhitaḥ |
aṣṭamyāṃ vā caturdaśyāṃ yaḥ paśyetkuṭuṃbeśvaram || 39 ||
[Analyze grammar]

rājasūyasahasrasya vājapeyaśatasya ca |
phalaṃ sa labhate devi satyametanmayoditam || 40 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
kuṭuṃbeśvaradevasya tviṃdradyumneśvaraṃ śṛṇu || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye kuṭuṃbeśvaramāhātmyavarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: