Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca || |
svarṇajvāleśvaraṃ ṣaṣṭhaṃ viddhi cātra yaśasvini |
yasya darśanamātreṇa dhanavāniha jāyate || 1 ||
[Analyze grammar]

purā sārddhaṃ tvayā devi krīḍato mama maṃdire |
jātaṃ varṣaśataṃ divyaṃ surataikarasasya ca || 2 ||
[Analyze grammar]

devaiḥ sarvaistato vahniḥ prerito mama saṃnidhau |
tato vahniḥ samāyātastrailokyārthe yaśasvini || 3 ||
[Analyze grammar]

tato vahnimukhe kṣiptaṃ vīryaṃ svaṃ krīḍatā mayā |
dahyamānastadā tena gaṃgāṃ vahnirjagāma ha || 4 ||
[Analyze grammar]

tatra gatvā pracikṣepa vīryamagniḥ sudurddharam |
tathāpi dahyate vahnirvīryaśeṣeṇa pārvati || 5 ||
[Analyze grammar]

jātaṃ ramyaṃ tato divyaṃ vīryaśeṣeṇa kāṃcanam |
jvalaṃtaṃ cātitāpena duḥsahaṃ durddharaṃ priye || 6 ||
[Analyze grammar]

agnerapatyaṃ prathamaṃ dṛṣṭvotpannaṃ tu pārvati |
lobhābhibhūtā asurāḥ surā gandharvakinnarāḥ || 7 ||
[Analyze grammar]

yakṣāḥ sādhyāḥ piśācāśca manuṣyā rākṣasāḥ khagāḥ |
abhyadhāvansusaṃrabdhāste suvarṇajighṛkṣavaḥ || 8 ||
[Analyze grammar]

suvarṇārthe mahānnādo mamedamiti jalpatām |
ajñānātsaṃgaraścaiva saṃjātaḥ prāṇahārakaḥ || 9 ||
[Analyze grammar]

athāvaraṇamukhyāni nānāpraharaṇāni ca |
pragṛhyābhyanadannādairdevaiḥ sārddhaṃ yaśasvini || 10 ||
[Analyze grammar]

asurā asuraiḥ sārddhaṃ manuṣyā mānuṣaiḥ saha |
gandharvāḥ saha gandharvaiḥ kiṃnaraiḥ saha kiṃnarāḥ || 11 ||
[Analyze grammar]

bhūtaiḥ sārddhaṃ ca bhūtāni rākṣasaiḥ saha rākṣasāḥ |
vetālaiḥ saha vetālā yuddhaṃ cakruḥ sudāruṇam || 12 ||
[Analyze grammar]

putrastu pitaraṃ dveṣṭi pitā putraṃ tathaiva ca |
haṃti bhāryā svabhartāraṃ bhartā ca svāṃ priyāṃ tathā || 13 ||
[Analyze grammar]

mātaraṃ svasuto haṃti mātā putraṃ hinasti ca |
tato vairavinirbaṃdhaḥ saṃjātaḥ svarṇakāraṇāt || 14 ||
[Analyze grammar]

surāṇāmasurāṇāṃ ca sarvaṃ ghorataraṃ mahat |
prāsāśca vipulāstīkṣṇā nyapataṃta sahasraśaḥ |
tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca || 15 ||
[Analyze grammar]

suvarṇārthe mahādevi vamaṃto rudhiraṃ bahu || 16 ||
[Analyze grammar]

asiśaktigadāṛṣṭyo nipeturdharaṇītale |
chinnāni paṭṭiśaiścaiva śirāṃsi yudhi dāruṇaiḥ || 17 ||
[Analyze grammar]

rudhireṇāvaliptāṃgā nihatāśca parasparam |
adrīṇāmiva kūṭāni dhātuyuktāni śerate || 18 ||
[Analyze grammar]

hāhākāraḥ samabhavadbhayakṛcca sahasraśaḥ |
anyonyaṃ chiṃdatāṃ śastraiḥ suvarṇasya ca kāraṇāt || 19 ||
[Analyze grammar]

parighairāyasaiḥ pāśairvajrakalpaiśca muṣṭibhiḥ |
nighnatāṃ samare 'nyonyaṃ śabdo divamivāspṛśat || 20 ||
[Analyze grammar]

chiṃdhibhiṃdhi pradhāva tvaṃ pātayādhisareti ca |
aśrūyanta mahāghorāḥ śabdāstatra samaṃtataḥ || 21 ||
[Analyze grammar]

evaṃ tu tumule yuddhe varttamāne mahābhaye |
kaṃpitā dharaṇī devi devāstrastāḥ savāsavāḥ || 22 ||
[Analyze grammar]

kṣubhyaṃti sma samudrāśca celuśca dharaṇīdharāḥ |
tasyārthe pīḍitaṃ sarvaṃ sadevāsuramānuṣam || 23 ||
[Analyze grammar]

ṛṣayo vālakhilyādyā devāḥ śakrapurogamāḥ |
bṛhaspatiṃ puraskṛtya brahmalokaṃ gatāḥ striyaḥ || 24 ||
[Analyze grammar]

socchvāsā kathayāmāsurjarjarīkṛtamastakāḥ |
vṛttāṃtaṃ vistarātsarvaṃ lokatrayavināśanam || 25 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ brahmā lokapitāmahaḥ |
ciṃtayitvā ca taiḥ sārddhamājagāma mamāṃtikam || 26 ||
[Analyze grammar]

mayā pṛṣṭāstu te sarve kenaite jarjarīkṛtāḥ |
śastrāstraiḥ pīḍitāḥ kena kasmādvo bhayamāgatam || 27 ||
[Analyze grammar]

kaścāsau dānavo duṣṭo yena vai pīḍitā bhṛśam |
tatsarvaṃ kathitaṃ devi mamāgre bhayavihvalaiḥ || 28 ||
[Analyze grammar]

te māmūcustadā devā brahmādyā bhayakāraṇam || 29 ||
[Analyze grammar]

lobhātsarve vinaṣṭāḥ sma suvarṇasya ca kāraṇāt |
pīḍitaṃ ca jagatsarvaṃ sadevāsuramānuṣam || 30 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā mayā jñātaṃ varānane |
tasyārthe kalaho ghoraḥ saṃjāto hi parasparam || 31 ||
[Analyze grammar]

lokatrayavināśaśca sahasā yena vai kṛtaḥ |
yamuddiśya tyajetprāṇāṃstamāhurbrahmaghāta kam || 32 ||
[Analyze grammar]

brahmahā vahniputrastu yamuddiśya mṛto janaḥ |
śarīraṃ śabalaṃ caiva savikāraṃ bhaviṣyati || 33 ||
[Analyze grammar]

dhātavo hi bhaviṣyaṃti tasya dehe na saṃśayaḥ |
lakṣyate duḥkhamatulaṃ chedadāhādigharṣaṇam || 34 ||
[Analyze grammar]

etasminnaṃtare vahnirdṛṣṭvā putrasya ceṣṭitam |
jñātvā krodhaṃ madīyaṃ tu bhīto vai putrakāra ṇāt || 35 ||
[Analyze grammar]

ājagāma suvarṇena sārddhaṃ devi mamāṃtikam |
prasādito'haṃ putrārthe vahninā hi varānane || 36 ||
[Analyze grammar]

rakṣaṇīyastvayā deva putroyaṃ tava śaṃkara |
bhāṇḍāgāre svakīye tu kriyatāṃ parameśvara || 37 ||
[Analyze grammar]

tvayi tuṣṭe mahādeva prāpyo'yaṃ nātra saṃśayaḥ |
icchayā dīyatāṃ devi yasya kasya janasya ca || 38 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā pitṛdevamukhasya ca |
tatheti ca pratijñātaṃ mayā lobhādyaśasvini || 39 ||
[Analyze grammar]

snehānmayā vahniputra utsaṃge ca kṛtastadā |
snehādvai cuṃbito mūrdhni pariṣvaktaḥ punaḥpunaḥ || 40 ||
[Analyze grammar]

dadāmi te mahābhāga varaṃ varaya śobhanam |
parituṣṭo'smi vai kāmaṃ yatheṣṭaṃ samavāpnuhi || 41 ||
[Analyze grammar]

ahamājñāpayāmi tvāṃ śreyaścaivamavāpsyasi |
mamābhīṣṭakaraṃ sthānaṃ vidyate pṛthivītale || 42 ||
[Analyze grammar]

akṣayaṃ pralaye putra mahākālavanaṃ śubham |
tatraiva vidyate liṃgaṃ karkoṭakasya dakṣiṇe || 43 ||
[Analyze grammar]

mahāpāpaharaṃ putra darśanāddīptidāyakam |
tasya darśanamātreṇa kṛtakṛtyo bhaviṣyasi || 44 ||
[Analyze grammar]

puṇyaścaiva pavitreṇa durlabhaśca bhaviṣyati |
akulīnaḥ kulīnastu samalo nirmalo naraḥ || 45 ||
[Analyze grammar]

virūpo rūpavāṃścaiva tvatprasādādbhaviṣyati |
dānāni paripūrṇāni vratāni niyamāstathā || 46 ||
[Analyze grammar]

yajñāścaivopavāsāśca tīrthaṃ piṃḍādikaṃ tvayā |
susaṃpūrṇā bhaviṣyaṃti tava dānena suvrata || 47 ||
[Analyze grammar]

sarveṣāṃ caiva ratnānāmādhipatyaṃ kariṣyasi |
priyābhīṣṭo hi devānāṃ lokānāṃ ca bhaviṣyasi || 48 ||
[Analyze grammar]

ityukto'sau mahādevi divyarūpo varānane |
jvālāmālā vṛtaḥ puṇyo nirmalo hi babhūva ha || 49 ||
[Analyze grammar]

liṃgenoktaḥ suvarṇastu diṣṭyādiṣṭyeti kāṃcanam |
adyaprabhṛti nāmnā vai khyātiṃ yāsyasi bhūtale || 50 ||
[Analyze grammar]

sthātavyaṃ matsamīpe tu vahniputra tvayā sadā |
akṣayā bhavitā kīrttistvadīyā bhuvanatraye || 51 ||
[Analyze grammar]

ityukto devi liṃgena vahniputro'tinirmalaḥ |
jvālāvṛtatanurjātaḥ sūryakoṭisamaprabhaḥ || 52 ||
[Analyze grammar]

dīptirlabdhā suvarṇena jvālāmālākulā tadā |
ato devi suvikhyātaḥ svarṇajvāleśvaraḥ śivaḥ || 53 ||
[Analyze grammar]

yastamarcayate bhaktyā svarṇajvāleśvaraṃ śivam |
tasya saṃjāyate devi vijayo rājyamūrjitam |
aiśvaryaṃ dānaśaktiśca putrapautramanaṃtakam || 54 ||
[Analyze grammar]

jñānato'jñānato vāpi yatpāpaṃ kurute naraḥ |
tatkṣālayati dehotthaṃ darśanānnātra saṃśayaḥ || 55 ||
[Analyze grammar]

yatphalaṃ piṃḍadānena gayāyāṃ labhate naraḥ |
tatphalaṃ dviguṇaṃ proktaṃ pūjayā nātra saṃśayaḥ || 56 ||
[Analyze grammar]

gāyatryāḥ śatasāhasraiḥ samyagjaptaiśca yatphalam |
tatphalaṃ samavāpnoti svarṇajvāleśvarastuteḥ || 57 ||
[Analyze grammar]

yatpuṇyaṃ sarvadānena dattena vidhipūrvakam |
tatphalaṃ samavāpnoti kīrtanānnātra saṃśayaḥ || 58 ||
[Analyze grammar]

pūjayaṃti caturdaśyāṃ svarṇajvāleśvaraṃ tu ye |
pūjyaṃte te sadā lakṣmyā pūrayaṃtyā manorathān || 59 ||
[Analyze grammar]

rakṣitaṃ tridaśairdevi gaṇairnānāvidhaistathā |
liṃgaṃ kaścinna jānāti mama māyāvimohitaḥ || 60 ||
[Analyze grammar]

mama prasādāttaddevi dṛśyate liṃgamuttamam |
etatte kathitaṃ samyaganyacchṛṇu varānane || 61 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye svarṇajvāleśvaramāhātmyavarṇanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: