Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīrudra uvāca |
anādikalpeśvaraṃ devaṃ paṃcamaṃ viddhi pārvati |
sarvapāpaharaṃ nityamanādirgīyate sadā || 1 ||
[Analyze grammar]

kalpasyādau purā devi liṃgametadvinirgatam |
yadā nāgnirna cādityo na bhūmirna diśo na kham || 2 ||
[Analyze grammar]

na vāyurna jalaṃ caiva na dyaurne ndurgrahā na ca |
na devāsuragaṃdharvā na piśācā na rākṣasāḥ || 3 ||
[Analyze grammar]

ato liṃgātsamudbhūtaṃ jagatsthāvarajaṃgamam |
kālena ca layaṃ yāti liṃge'sminparvatātmaje || 4 ||
[Analyze grammar]

asmālliṃgātsamudbhūtā vaṃśā devarṣipaitṛkāḥ |
manvaṃtarāṇi vaṃśāni vaṃśyānucaritaṃ ca yat || 5 ||
[Analyze grammar]

yāvatyaḥ sṛṣṭayaścaiva yāvaṃtaḥ pralayāstathā |
samudrāḥ parvatāścaiva nimnagāḥ kānanāni ca || 6 ||
[Analyze grammar]

bhūrlokādyāśca ye lokāḥ pātālāḥ sapta ye smṛtāḥ |
gatistathārkasomādigraharkṣa jyotiṣāmapi || 7 ||
[Analyze grammar]

dṛśyādṛśyaṃ ca tatsarvamato liṃgādvarānane |
anādikāraṇaṃ yattadavyaktākhyaṃ maharṣayaḥ |
yadāhuḥ puruṣaṃ sūkṣmaṃ nityaṃ sadasadā tmakam || 8 ||
[Analyze grammar]

dhruvamakṣayamajaramameyaṃ nānyasaṃśrayam |
gaṃdharūparasairhīnaṃ śabdasparśavivarjitam || 9 ||
[Analyze grammar]

anādyaṃtaṃ jagadyoniṃ triguṇaprabhavāvyayam |
asādṛśyamavijñeyaṃ liṃgaṃ proktaṃ maharṣibhiḥ || 10 ||
[Analyze grammar]

pralayasyāṃte tenedaṃ divyamāsīdaśeṣataḥ || 11 ||
[Analyze grammar]

ahamurvyāṃ prabuddhastu jagadādiranādimān |
sarvaheturaciṃtyātmā paraḥ ko'pyaparakriyaḥ || 12 ||
[Analyze grammar]

prakṛtiṃ puruṣaṃ caiva pradarśyāśu jagatpatiḥ |
kṣobhayāmāsa yogena pareṇa parameśvaraḥ || 13 ||
[Analyze grammar]

yathā saṃnidhimātreṇa gaṃdhaḥ kṣobhāya jāyate |
manaso nopakartṛtvāttathāsau parameśvaraḥ |
anādiḥ kathyate devo jagatkāraṇatatparam || 14 ||
[Analyze grammar]

pradhānaṃ kṣobhyamāṇaṃ tu tena liṃgena pārvati |
jāyate bhuvanādhāro brahmāṃḍa iti viśrutaḥ || 15 ||
[Analyze grammar]

yasminnaṃḍe jagatsarvaṃ sadevāsuramānuṣam |
utpannaṃ ca vilīnaṃ ca yasyāṃto'pi na labhyate || 16 ||
[Analyze grammar]

sa eva kṣobhakaḥ pūrvaṃ sa kṣobhyaḥ pṛthivīpatiḥ |
sa saṃkocavikāsābhyāṃ pradhānatve vyavasthitaḥ || 17 ||
[Analyze grammar]

utpannaḥ sa jagannātho nirguṇo'pi rajoguṇaḥ |
bhuṃjanpravartate sargaṃ brahmatvaṃ samupāgataḥ || 18 ||
[Analyze grammar]

brahmatve sṛjate lokāṃstataḥ sattvātirekataḥ |
viṣṇutvametya dharmeṇa karoti paripālanam || 19 ||
[Analyze grammar]

tatastamoguṇodbhinno rudratvenākhilaṃ jagat |
upasaṃhṛtya vai śete trailokyaṃ triguṇo'guṇaḥ || 20 ||
[Analyze grammar]

yathā prāgvāpakaḥ kṣetrī pālako lāvakastathā |
sa saṃjñā yāti tadvacca brahmaviṣṇutvarudratāḥ || 21 ||
[Analyze grammar]

brahmatve sṛjate lokānudratve saṃharatyapi |
viṣṇutve pāti tānsarvāṃstisro'vasthāḥ smṛtāḥ sadā || 22 ||
[Analyze grammar]

rajo brahmā tamo rudraḥ sattvaṃ viṣṇurjagatpatiḥ |
eta eva trayo vedā eta eva trayo narāḥ || 23 ||
[Analyze grammar]

kalpe kalpe hyanādistu gīyate tridaśaiḥ sadā |
pitṛbhiśca gaṇaiḥ siddhairato'nādikalpeśvaraḥ || 24 ||
[Analyze grammar]

nāma prāptaṃ viśālākṣi mahākālavanaṃ sadā |
yadā jāto vivādastu brahmaṇaḥ keśavasya ca || 25 ||
[Analyze grammar]

ahaṃ jyāyānahaṃ jyāyānkalpādau sṛṣṭikāraṇāt |
divyā samutthitā vāṇī nirālaṃbā tadāṃbarāt || 26 ||
[Analyze grammar]

mahākālavane liṃgaṃ kalpeśvareti saṃjñakam |
tasyādimathavāṃtaṃ ca yaḥ paśyati sa ca prabhuḥ |
bhaviṣyati na saṃdeho na vādaḥ kriyatā miti || 27 ||
[Analyze grammar]

tato devi gato brahmā ūrddhvalokamanaṃtakam |
adholokaṃ gato viṣṇustena vākyena satvaram || 28 ||
[Analyze grammar]

nādirdṛṣṭo na cāṃtaśca brahmaṇā keśavena tu |
tadā tau vismayāpannau tuṣṭuvāte parasparam || 29 ||
[Analyze grammar]

vedoktasūktairvividhairabhinaṃdya puraḥsthitau |
nādirasti na cāṃtaśca na ca kalpo'tra dṛśyate || 30 ||
[Analyze grammar]

tasmādanādikalpo'yamadyaprabhṛti bhūtale |
khyātiṃ yāsyati nāmnā ca mahākālavanottame || 31 ||
[Analyze grammar]

pañcapātakasaṃyukto yo martyo duṣṭamānasaḥ |
so'pi gacchecchivaṃ dṛṣṭvānādikalpeśvaraṃ śivam || 32 ||
[Analyze grammar]

śivamastu sadā teṣāṃ yeṣāṃ tvaṃ darśanaṃ gataḥ |
te dhanyā mānuṣe loke ye tvāṃ śaraṇāgatāḥ || 33 ||
[Analyze grammar]

sarvatīrthābhiṣekaistu yatpuṇyaṃ prāpyate naraiḥ |
tatsarvamadhikaṃ deva labhyate tava darśanāt || 34 ||
[Analyze grammar]

tāvatpataṃti saṃsāre sukhaduḥkhasamākule |
tāvanna dṛśyate deva saṃsārārṇavatārakaḥ || 35 ||
[Analyze grammar]

yadā pāpakṣayaḥ puṃsāṃ tadā tvaddarśanaṃ bhavet || 36 ||
[Analyze grammar]

brahmahā vā surāpo vā steyī ca gurutalpagaḥ |
tatsaṃsargī naro yastu mahākilbiṣakārakaḥ |
so'pi yāti paraṃ sthānaṃ punarāvṛttivarjitam || 37 ||
[Analyze grammar]

yatphalaṃ cāśvamedhena rājasūyena yatphalam |
tatphalaṃ samavāpnoti tava deva samarcanāt || 38 ||
[Analyze grammar]

te narāḥ paśavo loke teṣāṃ janma nirarthakam |
yairna dṛṣṭo mahādevo'nā dikalpeśvaraḥ śivaḥ || 39 ||
[Analyze grammar]

ityuktvā keśavo devo brahmā caiva varānane |
vāme dakṣiṇabhāge ca tasya liṃgasya saṃsthitau || 40 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
yasya śravaṇamātreṇa labhyate paramaṃ padam || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṃḍe caturaśītiliṃgamāhātmye'nādikalpeśvaramāhātmyavarṇanaṃnāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: