Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
triviṣṭapeśvaraṃ devi saptamaṃ parvatātmaje |
yasya darśanamātreṇa labhyate tattriviṣṭapam || 1 ||
[Analyze grammar]

purā vārāhakalpe tu devarṣirnārado'malaḥ |
triviṣṭapaṃ gato devi draṣṭukāmaḥ śatakratum || 2 ||
[Analyze grammar]

tatrodyānavane ramye kalpavṛkṣairvirājite |
sarvatra kusumāmodasukhasparśānilākule || 3 ||
[Analyze grammar]

vīṇāveṇuravairghuṣṭe devagaṃdharvasevite |
vajreṃdranīlavaidūryacaṃdrakāṃtādidīpite || 4 ||
[Analyze grammar]

brahmalokādibhirlokairanaupamyaguṇe śubhe |
dadarśa tatra deveśamupaviṣṭaṃ śatakratum |
stūyamānaṃ mudā devaiḥ si ddhacāraṇakinnaraiḥ || 5 ||
[Analyze grammar]

pṛṣṭastu nārado devi vāsavena mahāmuniḥ |
kathayāmāsa māhātmyaṃ mahākālavanasya ca || 6 ||
[Analyze grammar]

mahākālavanaṃ ramyaṃ sadānaṃdakaraṃ śubham |
sevyaṃ puṇyaṃ pavitraṃ ca tīrthānāmuttamottamam || 7 ||
[Analyze grammar]

puṇyaṃ paśyaṃti ye lokā mahākālavanaṃ śubham |
brahmahatyādikaṃ pāpaṃ teṣāṃ naśyati niści tam || 8 ||
[Analyze grammar]

svayaṃ tiṣṭhati devo'tra sarvabhūtagaṇairvṛtaḥ |
tasmāttattīrthamukhyānāṃ pravaraṃ kathyate budhaiḥ || 9 ||
[Analyze grammar]

pṛthivyāṃ naimiṣaṃ puṇyaṃ sarvapāpapraṇāśanam |
tasmāddaśaguṇaṃ proktaṃ puṣkaraṃ tīrthamuttamam || 10 ||
[Analyze grammar]

tato daśaguṇaṃ proktaṃ prayāgaṃ sarvakāmikam |
tasmāddaśaguṇaṃ proktaṃ vikhyātamamareśvaram || 11 ||
[Analyze grammar]

prācī sarasvatī puṇyā tasmāddaśaguṇā smṛtā |
tasmādaśaguṇaṃ proktaṃ gayākūpaṃ viśiṣyate || 12 ||
[Analyze grammar]

tasmāddaśaguṇaṃ devi kurukṣetraṃ viśiṣyate |
kurukṣetrāddaśaguṇā puṇyā vārāṇasī tathā || 13 ||
[Analyze grammar]

tasyā daśaguṇaṃ śreṣṭhaṃ mahākālaṃ viśiṣyate |
mahākālavanaṃ śakra kila trailokyabhūṣaṇam || 14 ||
[Analyze grammar]

ṣaṣṭi koṭisahasrāṇi ṣaṣṭikoṭiśatāni ca |
liṃgāni tatra vidyaṃte bhuktimuktikarāṇi ca || 15 ||
[Analyze grammar]

śaktayo nava koṭyastu tasminkṣetre vasanti hi || 16 ||
[Analyze grammar]

kṛmikīṭapataṃgāśca mṛtā yatra tataḥ kratau |
yāṃti divyairvimānaiśca rudralokaṃ sanātanam |
māhātmyamadbhutaṃ śrutvā nāradātsurasattamaḥ || 17 ||
[Analyze grammar]

sarvadeva gaṇaiḥ sārddhamājagāma tvarānvitaḥ |
vāsavaḥ śrīmahākālavanaṃ harṣasamanvitaḥ || 1 ||
[Analyze grammar]

dṛṣṭvā tathāvidhaṃ ramyaṃ mahākālavanaṃ śubham |
triviṣṭapādapyadhikaṃ pralaye'pyakṣayaṃ smṛtam || 19 ||
[Analyze grammar]

vicitrāṇi ca harmyāṇi kāṃcanāni śubhāni ca |
prāsādāḥ śataśo bhaumamaṇividrumabhūṣitāḥ || 20 ||
[Analyze grammar]

vajreṃdranīlaracitāḥ śuddhasphaṭikasaṃnibhāḥ |
toraṇāni vicitrāṇi māṇikyaracitāni ca |
dṛṣṭvā tathāvidhaṃ ramyaṃ mahākālavanottamam || 21 ||
[Analyze grammar]

nāradaṃ praśaśaṃsuste sarve devā mudānvitāḥ |
devarṣīṇāṃ mahāprājñā yeneyaṃ kathitā kathā || 22 ||
[Analyze grammar]

na kailāsaṃ gamiṣyāmo na ca meruṃ tathāvidham |
na maṃdaraṃ gamiṣyāmo na yāsyāmastriviṣṭapam || 23 ||
[Analyze grammar]

eṣāmarāvatī śreṣṭhā hyeṣā bhogavatī śubhā |
eṣā paitāmaho loko viṣṇulokastathaiva ca || 24 ||
[Analyze grammar]

etasminnaṃtare devi śūnyaṃ jātaṃ triviṣṭapam |
jñātvā śūnyamathātmānaṃ ciṃtayitvā punaḥpunaḥ |
gamanāya matiṃ cakre kṛtvā dehamathātmanaḥ || 25 ||
[Analyze grammar]

tyaktvā māṃ tridaśāḥ sarve mahākālavanaṃ gatāḥ |
ahaṃ tatraiva yāsyāmi yatra te tridaśā gatāḥ || 26 ||
[Analyze grammar]

ityuktvā tatkṣaṇaṃ prāpto mahākālavanottame |
kautukātso'tha vai śreṣṭhaṃ tīrthaṃ tatrāpi bhūtale |
dadarśa ramaṇīyaṃ tairdevaiḥ parivṛtaṃ tadā || 27 ||
[Analyze grammar]

etasminneva kāle tu vāguvācāśarīriṇī |
bhobhostriviṣṭapātraiva svanāmnā sthāpayasva mām |
karkoṭakasya pūrve tu mahāmāyāśca dakṣiṇe || 28 ||
[Analyze grammar]

ityukto devadevena hṛṣṭastadgatacetasā |
svanāmnā sthāpayāmāsa devaṃ triviṣṭapeśvaram || 29 ||
[Analyze grammar]

pūjayitvā śubhaiḥ puṣpairuvācedaṃ varānane |
adyaprabhṛti bhūrloko nāmnā khyātiṃ gamiṣyati || 30 ||
[Analyze grammar]

ye tvāṃ paśyaṃti yatnena api duṣkṛta kāriṇaḥ |
te yāsyaṃti paraṃ sthānaṃ divyālaṃkārabhūṣitāḥ || 31 ||
[Analyze grammar]

aṣṭamyāṃ ca caturddaśyāṃ saṃkrāṃtau vā viśeṣataḥ |
yaḥ kariṣyati pūjāṃ ca bhaktiyukto hi mānavaḥ || 32 ||
[Analyze grammar]

vimānavaramāsthāya kāmagaṃ ratnabhūṣitam |
uditādityasaṃkāśaṃ matsamīpe vasiṣyati || 33 ||
[Analyze grammar]

kiṃ dānairvividhairdattaiḥ kiṃ yajñairvividhaiḥ kṛtaiḥ |
te prāpsyaṃti phalaṃ sarvaṃ ye tvāṃ drakṣyaṃti bhaktitaḥ || 34 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāya pūjayiṣyaṃti mānavāḥ |
tattanmanorathaprāptirbhaviṣyati na saṃśayaḥ || 35 ||
[Analyze grammar]

tridaśaiśca punaḥ proktaṃ dṛṣṭvā malliṃgamuttamam |
triviṣṭapena dhanyena sthāpitaṃ devamīśvaram || 36 ||
[Analyze grammar]

pūjayiṣyaṃti ye dhanyā devaṃ triviṣṭapeśvaram |
teṣāṃ vāso'kṣayo divyo bhaviṣyati triviṣṭape || 37 ||
[Analyze grammar]

ityuktvā pūjayāmāsa bhūyo liṃgaṃ triviṣṭapam |
sārddhaṃ triviṣṭapenaiva punaḥ sthānaṃ svakaṃ gataḥ || 38 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
śravaṇātkīrttanādvāpi svargaloko'kṣayo bhavet || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye triviṣṭapeśvaramāhātmyavarṇanaṃnāma saptamo 'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: