Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
bhagava nbhavatā sarvaṃ kathitaṃ devamūrtinā |
avaṃtītīrthamāhātmyaṃ pavitraṃ vedasaṃmitam || 1 ||
[Analyze grammar]

bhūyastu śrotumicchāmi tvatto brahmavidāṃ vara |
mahākālavane ramye avaṃtyāṃ bhuvi sattama |
tīrthāni katisaṃkhyāni vidyaṃte hyatra suvrata || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
śrūyatāṃ bho dvijaśreṣṭha kathāṃ pāpaharāṃ parām || 3 ||
[Analyze grammar]

umāmaheśvarasaṃvādaṃ nāradasya ca dhīmataḥ |
nāradena purā pṛṣṭaṃ praśnametaddvijottama || 4 ||
[Analyze grammar]

nārada uvāca |
bhagavañcchrotumicchāmi mahākāla vane śubhe |
tīrthāni yāni vartaṃte tāni no vada vistarāt || 5 ||
[Analyze grammar]

iti pṛṣṭastadā vipra nāradena purā'nagha |
uvāca ślakṣṇayā vācā umayā sahito haraḥ || 6 ||
[Analyze grammar]

śrīmahādeva uvāca |
śṛṇuṣva bho ṛṣiśreṣṭha mahākālavane śubhe |
tīrthāni yāni tiṣṭhaṃti tāni vakṣyāmi suvrata || 7 ||
[Analyze grammar]

puṣkarādyāni tīrthāni yāni kāni mahītale |
tāni sarvāṇi vartaṃte mahākālavanottame || 8 ||
[Analyze grammar]

asaṃkhyātasahasrāṇi koṭikoṭīni sattama |
rudrasare nimajjaṃti koṭitīrthaṃ tathocyate || 9 ||
[Analyze grammar]

nīhārakaṇikāvṛṣṭiṃ girau varṣaṃti kinnarāḥ |
hemaṃte caiva dṛśyaṃte tīrthe paiśācamocane || 10 ||
[Analyze grammar]

na hi saṃkhyāṃ vijānāmi tīrthānāṃ bhuvi sattama |
kiyanti saṃti tīrthāni liṃgāni ca tathaiva ca || 11 ||
[Analyze grammar]

tathā'pi ca prādhānyena kathayiṣyāmi sattama |
saṃvatsarasya yāvaṃti ahāni ca dvijottama || 12 ||
[Analyze grammar]

tāvaṃti prāpaṇīyāni prasiddhāni paraṃtapa |
vatsare paripūrṇe ca jāyate'vaṃtiyātrikā || 13 ||
[Analyze grammar]

vidhivatkurute yastu sākṣācchaṃbhurbhavecca saḥ |
manvaṃtarasahasreṣu kāśīvāse ca yatphalam || 14 ||
[Analyze grammar]

tatphalaṃ jāyate'vaṃtyāṃ vaiśākhe paṃcabhirdinaiḥ |
avaṃtī yātrā kartavyā prayatnena mumukṣuṇā || 15 ||
[Analyze grammar]

mādhave'pi viśeṣeṇa hyavaṃtīsnānamācaret |
yo hi vaiśākhamāsādya avaṃtyāṃ vyāsa mānavaḥ || 16 ||
[Analyze grammar]

saṃvatsaravratī snātastīrthetīṃrthe yathāvidhi |
dattvā dānāni sarvāṇi samūlaṃ phalamaśnute || 17 ||
[Analyze grammar]

bhuktvā bhogānsuvipulāñchivaloke mahīyate || 18 ||
[Analyze grammar]

māhātmyametacchivabhaktivarddhanaṃ yaśaskaraṃ puṇyavivarddhanaṃ ca |
yaḥ śrāvayedvā śṛṇuyācca bhaktyā kulaṃ samuddhṛtya haraḥ padaṃ vrajet || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 71

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: