Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
pāpanāśinī vikhyātā yathā śiprā payasvinī |
tathāhaṃ saṃpravakṣyāmi samāsena paraṃtapa || 1 ||
[Analyze grammar]

purā kṛtayuge vyāsa damanonāma vai nṛpaḥ |
kīkaṭeṣu samākhyāto rājā paramakopanaḥ || 2 ||
[Analyze grammar]

utpathī sarvadharmāṇāṃ gobrāhmaṇaviniṃdakaḥ |
surāpī hemahārī matsarī gurutalpagaḥ || 3 ||
[Analyze grammar]

prajāsarvasvahartā ca paradārābhimarśakaḥ |
dhūrtako dhūrtaṃsaṃgī ca piśunastaskarākṛtiḥ || 4 ||
[Analyze grammar]

gograhaḥ purabhedī ca baṃdī baṃdijanapriyaḥ |
kutsitaḥ kopapūrṇaśca vedaśāstravivarjitaḥ || 5 ||
[Analyze grammar]

sādhusaṃgaparityāgī duṣṭo duṣṭajanapriyaḥ |
kulāṃganāparityāgī paṇyastrīvṛṣalīpatiḥ || 6 ||
[Analyze grammar]

dharmaniṃdākaro nityamadharme ramate matiḥ |
na hūyaṃte na pūjyaṃte na śrūyaṃte kathā budhaiḥ || 7 ||
[Analyze grammar]

vedā yajñāśca devānāṃ mūrtiḥ padbhyāṃ ca tāḍyate |
evaṃ duṣṭataro rājā na bhūto na bhaviṣyati || 8 ||
[Analyze grammar]

sa ekadā vane ghore mṛgayāvanagocaraḥ |
itastato bhramamāṇo vyādhaiḥ parivṛtaḥ khalaḥ || 9 ||
[Analyze grammar]

na labdhvā kheṭakaṃ kiṃcitkṣudhārtastṛṣitaḥ khalaḥ |
ekākī vigato'saṃgo mahākālavanāṃtike || 10 ||
[Analyze grammar]

rātriḥ samāgatā tatra ghorā ghorani ṣevitā |
vṛkṣamūlamupāvṛtya śayanārthī kṣudhārditaḥ || 11 ||
[Analyze grammar]

tatrāśvaṃ viṭape baddhvā svayameva nyaṣīdata |
tadaiva kāle vṛkṣādvai sarpaḥ papāta mastake || 12 ||
[Analyze grammar]

kimidaṃ kuta āścaryaṃ kṛtvā hastena vāritaḥ |
tena vārayitā rājā daṣṭoṃ'guṣṭhe tadā'hinā || 13 ||
[Analyze grammar]

daṣṭamātre ca nṛpatirvyathitaḥ kṣitimāgataḥ |
kiyatkāle vyathāviṣṭo mumoha kṣīṇamaṃgalaḥ || 14 ||
[Analyze grammar]

etatkṣaṇātpretabhūto ghore narakasaṃcaye |
yamadūtaistāḍyamāno vividhāstraiḥ svakarmajaiḥ || 15 ||
[Analyze grammar]

harṣitāśca gaṇāḥ sarve yamarājasya kiṃkarāḥ |
baddhvā pāśaiśca taṃ ninyuḥ pāpiṣṭhaṃ yamamaṃdire || 16 ||
[Analyze grammar]

etasminnaṃtare vyāsa kravyādaiḥ khāditaṃ śavam |
kiṃciccheṣataraṃ prātarvāyasenābhilakṣitam || 17 ||
[Analyze grammar]

tatra gatvānayanmāṃsaṃ tuṃḍena viyadudgataḥ |
tato'nyairvāyasairbhagno bhrāmyamāṇa itastataḥ || 18 ||
[Analyze grammar]

tatrāṭato hi yatrāste divyā śiprā payasvinī |
kiṃcitkarmavipākena vāyasāsyagataṃ palam || 19 ||
[Analyze grammar]

patitaṃ vai jale tasyāḥ śiprāyāstasya kāya jam |
tena puṇyaprabhāvena śivo'jāyata tatkṣaṇāt || 20 ||
[Analyze grammar]

trinetrotha jaṭājṛṭī vyāghrāṃbaraparīvṛtaḥ |
śūlahasto vṛṣārūḍho bhālacaṃdro hyumāpatiḥ || 21 ||
[Analyze grammar]

ityāścaryamayaṃ rūpaṃ dṛṣṭvā dūtāśca dharṣitāḥ |
tadgaṇaistāḍitā bhagnā dharmarājñe śaśaṃsire || 22 ||
[Analyze grammar]

śrūyatāṃ bho mahārāja dharmarāja namostu te |
dūtānāṃ yadvaco ramyaṃ bahvāścaryamayaṃ param || 23 ||
[Analyze grammar]

kīkaṭādhimatirmaṃdaḥ pāpiṣṭho vṛṣalīpatiḥ |
damano nāma rājābhūtsamaste kṣitimaṃḍale || 24 ||
[Analyze grammar]

yāni kāni ca pāpāni brahmahatyāsamāni ca |
tāni sarvāṇi tenāpi kṛtāni bhuvi sattama || 25 ||
[Analyze grammar]

maryādābhedako mūḍho varṇāśramasudharmiṇām |
kusaṃgī dyūtakonmādī bahuvyaṃgabharaḥ khalaḥ || 26 ||
[Analyze grammar]

yamadaṃḍaparaḥ pāpī asmākaṃ harṣavardhanaḥ |
sa kathaṃ śivarūpī syātkimāścaryamataḥ param || 27 ||
[Analyze grammar]

yāvaṃtaḥ patitāḥ pūrve pāpinaḥ sarva eva hi |
kṛṣṇena tāritāḥ sarve brahmaputrārthinā tadā || 28 ||
[Analyze grammar]

tadāprabhṛti sarvāṇi kuṃḍāni narakasya vai |
śuṣkāṇi caiva dṛśyaṃte grīṣmāṃte vai hradā yathā || 29 ||
[Analyze grammar]

na caivārtaravaṃ kiṃcicchrūyate tava maṃdire |
asmākaṃ jīvanaṃ nāsti kimupāyaṃ vadasva naḥ || 30 ||
[Analyze grammar]

eka evāgato loke vṛttido no yamādhipa |
so'pi śivatvamāpannaḥ kasmānno jīvyate katham || 31 ||
[Analyze grammar]

dharmarājastadāśrutya kiṃkarāṇāṃ paraṃ vacaḥ |
ciraṃ dhyātvā svakānūce deśakālocitaṃ vacaḥ || 32 ||
[Analyze grammar]

dharmarāja uvāca |
śrūyatāṃ bho gaṇāḥ sarvaiḥ śrutirekāgramānasaiḥ |
yena puṇyaprabhāvena pāpiṣṭhaḥ śivatāṃ gataḥ || 33 ||
[Analyze grammar]

bhuvi puṇyatame deśe mahākālavane śubhe |
śiprānāma saricchreṣṭhā sarvapāpaharā parā || 34 ||
[Analyze grammar]

yeṣāṃ śiprodaka sparśo jāyate bhuvi kiṃkarāḥ |
na teṣāṃ pātakaṃ kiṃcinmṛtaḥ śivapuraṃ vrajet || 35 ||
[Analyze grammar]

manasā vapuṣā vācā pāpāni vividhāni ca |
tatkṣaṇātpralayaṃ yāṃti śiprāsarinniṣevaṇāt || 36 ||
[Analyze grammar]

śiprāśipreti yo brūte yatra kutrāpi mānavaḥ |
sa eva śivatāṃ yāti na jāne snānajaṃ phalam || 37 ||
[Analyze grammar]

yatra kīṭapataṃgāśca śiprāvāricarāśca ye |
mṛtāḥ śivapuraṃ yānti śiprānīraniṣevaṇāt || 38 ||
[Analyze grammar]

kṛtvānyatra mahāpāpaṃ ye'nte śiprātaṭaṃ śritāḥ |
mahāpātakino'pyete mṛtā yāṃti śivālayam || 39 ||
[Analyze grammar]

mādhave māsi saṃprāpte nimajjaṃti narottamāḥ |
na teṣāṃ nirayaṃ kiṃcicchivarūpāścaraṃti te || 40 ||
[Analyze grammar]

vāyasenāhṛtaṃ māṃsaṃ tasya rājñaḥ kṛtāgasaḥ |
śiprāgādhajale kṣiptaṃ kā tatra paridevanā || 41 ||
[Analyze grammar]

vāpīkūpataḍāgādi adhikādhikasatphalam |
tasmāddaśaguṇaṃ puṇyaṃ nadīṣu upajāyate || 42 ||
[Analyze grammar]

tasmāddaśaguṇā tāpī godā puṇyā tatodhikā |
tasmāddaśaguṇā revā gaṃgā puṇyā tato'dhikā |
tasmāddaśaguṇā śiprā pavitrā pāpanāśinī || 43 ||
[Analyze grammar]

damanasya śarīrasya māṃsaṃ śiprāsamāgatam |
tena puṇyaprabhāvena śivarūpadharo'bha vat || 44 ||
[Analyze grammar]

īdṛśā ca nadī ramyā avantyāṃ bhuvi vartate |
vāṃchaṃti devatāḥ sarvāstasyā durlabhadarśanam || 45 ||
[Analyze grammar]

dharmarājavacaḥ śrutvā gaṇā vismaya māgatāḥ |
manasā ca nirātaṃkāḥ śiprāṃ śaraṇamāgatāḥ || 46 ||
[Analyze grammar]

sanatkumāra uvāca |
tadāprabhṛti vikhyātā śipreyaṃ pāpanāśinī |
gīyate ca purāṇeṣu yasyā māhātmyamuttamam || 47 ||
[Analyze grammar]

damanasya ca nirmuktiḥ śiprāmāhātmyamuttamam |
yamadūtānāṃ saṃvādaṃ śrutvā muktirna saṃśayaḥ || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe'vantīkṣetramāhātmye śiprāmāhātmye pañcāśattamo 'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 50

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: