Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
evaṃ vyāsa purī ramyā nāmabhūtā sanātanī |
yugeyuge yathā jātā tathā khyātā mayā'nagha || 1 ||
[Analyze grammar]

vyāsa uvāca |
bhūyo'haṃ śrotumicchāmi tvatto brahmavidāṃ vara |
śiprāyāśca kathāṃ puṇyāṃ pavitrāṃ pāpahāriṇīm || 2 ||
[Analyze grammar]

sundaraṃ kuṃḍamākhyātaṃ piśācamocanaṃ tathā |
nīlagaṃgā iti proktā karkarājamataḥ param || 3 ||
[Analyze grammar]

puṣkarāṇi ca sarvāṇi gayātīrthamanuttamam |
gomatīkuṇḍamākhyātaṃ nāmnā dharmasarastathā || 4 ||
[Analyze grammar]

khyātaṃ saṃgamajaṃ tīrthaṃ śanerjanmakathāṃ śubhām |
cyavanāśrame ca yā vārtā tathā nāgālaye śubhe || 5 ||
[Analyze grammar]

puruṣottamamahimānaṃ kāle kena kathaṃ bhavet |
etadveditumicchāmi yatte manasi vartate || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa mahābhāga kathāṃ pāpaharāṃ parām |
yasminkāle yadā jātā mahākālavane śubhe || 7 ||
[Analyze grammar]

nāsti vatsa mahīpṛṣṭhe śiprāyāḥ sadṛśī nadī |
yasyāstīre kṣaṇānmuktiḥ kiṃ cirātsevanena vai || 8 ||
[Analyze grammar]

vaikuṇṭhe jāyate śiprā jvaraghnī ca surālaye |
mahādvāre ca pāpaghnī pātāle'mṛtasaṃbhavā || 9 ||
[Analyze grammar]

vārāhakalpe vai proktā viṣṇudeheti nāmataḥ |
śiprāvaṃtyāṃ samākhyātā kāmadhenusamudbhavā || 10 ||
[Analyze grammar]

vyāsa uvāca |
vicitramidamākhyātaṃ bhavatā ṛṣisattama |
vaktumarhasi śiprāyāḥ samāsena kathāṃ śubhām || 11 ||
[Analyze grammar]

sanatkumāra uvāca |
brāhmaṃ kapālamādāya bhikṣārthaṃ saṃcaranmahīm |
mahādevo viśuddhātmā sarvalokeṣu sarvataḥ || 12 ||
[Analyze grammar]

aprāptabhikṣo bhikṣārthī vaikuṇṭhamagamadvibhuḥ |
gataścātithyavelāyāṃ bhramamāṇo yatastataḥ || 13 ||
[Analyze grammar]

lokaniṃdāparaḥ kruddhaḥ kṣudhito bahuvāsaraiḥ |
bhikṣāṃ dehīti bho brahmankṣudhito'haṃ samāhitaḥ || 14 ||
[Analyze grammar]

kapālaṃ ca kare kṛtvā ityu vāca punaḥ punaḥ |
gṛhyatāṃ hara bhikṣāṃ te dadāmīti haristadā || 15 ||
[Analyze grammar]

ityuktvā karamudyamya tarjanyaguṃlimādadhat |
tadā rudraḥ samādhmātastriśūlenāhana druṣā || 16 ||
[Analyze grammar]

tadāṃgulisamudbhūtaṃ bahu susrāvaśoṇitam |
tenāśu pātraṃ tatpūrṇaṃ śaṃkarasya kare sthitam || 17 ||
[Analyze grammar]

tadā udvelitā sā vai dhārā jātā samaṃ tataḥ |
tatra sthāne samudbhūtā śiprā'sṛgdhārasaṃbhavā || 18 ||
[Analyze grammar]

vaikuṃṭhe cābhavatsadyo nadī trailokyapāvanī |
evaṃ śiprā saricchreṣṭhā triṣu lokeṣu viśrutā || 19 ||
[Analyze grammar]

jvaraghnī ca yathā proktā tathā vyāsa bravīmyaham |
yadā bāṇāsuro daityaḥ kṛṣṇena saha saṃyuge || 20 ||
[Analyze grammar]

yodhayāmāsa daityeṃdro hyaniruddhapra helanaḥ |
sahasrabāhubhirvīro nānāpraharaṇodyataḥ || 21 ||
[Analyze grammar]

tasmātkruddho vāsudevaścakramādāya satvaraḥ |
ciccheda bāhusāhasraṃ kṣurapreṇāśugāminā || 22 ||
[Analyze grammar]

sa tadā bhagnasaṃkalpaśchinnadośca vraṇārditaḥ |
parāṅmukhaparo bhūtvā śaṃkaraṃ śaraṇaṃ yayau || 23 ||
[Analyze grammar]

tadāgataṃ mahādaityaṃ samīpe bhayavihvalam |
vilokya kṛpayāviṣṭo gate saṃgrāmamūrdhani || 24 ||
[Analyze grammar]

chittvā bāhusahasraṃ vai daityarājasya cāhave |
kruddhaḥ kṛṣṇo mahābāhuḥ parasenāṃtako varaḥ || 25 ||
[Analyze grammar]

sthito yatrācalo vyāsa tatrāgato maheśvaraḥ |
vārayāmāsa kṛṣṇaṃ vai śaroghaiśca samākiran || 26 ||
[Analyze grammar]

anyonyaṃ ca samāsādya kṛtvā yuddhaṃ tu dāruṇam |
śastrāstraiśca mahāghoraiḥ sarvaprāṇibhayaṃkaraiḥ || 27 ||
[Analyze grammar]

vaiṣṇavāstraṃ tadā kṛṣṇaḥ saṃdadhe harajighāṃsayā |
pāśupataṃ ca nāmāstraṃ sarvasaṃhārakārakam || 28 ||
[Analyze grammar]

saṃdadhe vai tadā śaṃbhuḥ kṛṣṇaprāṇaharotsukaḥ |
hāhākārastadā jātaḥ sarvalokeṣu śrūyate || 29 ||
[Analyze grammar]

mohanāstraṃ punaḥ kṛṣṇaḥ śivopari mumoca ha |
tenāstreṇa tadā śaṃbhurmohito devamāyayā || 30 ||
[Analyze grammar]

jṛṃbhamāṇaḥ sthitaḥ saṃkhye kiṃcitkālaṃ muhurmuhuḥ |
labdhasaṃjñaḥ punarjāto yadā rudro mahāhave || 31 ||
[Analyze grammar]

tadā krodhābhibhūtena kṛto māheśvaro jvaraḥ |
lalāṭaphalakātsadyo vīrabhadro mahābalaḥ || 32 ||
[Analyze grammar]

trinetrastriśirā hrasvastripādo barkarākṛtiḥ |
kṣudro jaṭilabhasmāṃgo mahāvyādhirduratyayaḥ || 33 ||
[Analyze grammar]

kṛṣṇasenāṃ samāsādya mahādevena preritaḥ |
prāṇināṃ kadanaṃ cakre sarveṣāṃ kṛṣṇasaṃginām || 34 ||
[Analyze grammar]

parāṅmukhyaparā bhagnā jvarābhighātapīḍitā |
babhūva sahasā vyāsa senā kṛṣṇena pālitā || 35 ||
[Analyze grammar]

tathābhūtāṃ samālokya jṛṃbhamāṇā rujārditām |
svasenāṃ bhagnasaṃkalpāṃ māheśajvarapīḍitām || 36 ||
[Analyze grammar]

sasarja vaiṣṇavaṃ tāpaṃ kṛṣṇaḥ paramakopanaḥ |
tena saha vaiṣṇavena māheśvareṇa jvareṇa ca || 37 ||
[Analyze grammar]

anyonyamabhavadyuddhaṃ ghoraṃ ghorataraṃ mahat |
saṃgrāmaṃ bahulaṃ kṛtvā bhagno māheśvaro jvaraḥ || 38 ||
[Analyze grammar]

sarvalokeṣu gatvā vai na śāṃtiṃ pratijagmivān |
mahākālavane ramye prāptastenābhipīḍitaḥ || 39 ||
[Analyze grammar]

nimagno'tha vai śiprāyāṃ tataḥ śāṃtiṃ parāṃ yayau |
dṛṣṭvā māheśvaraṃ śāṃtaṃ jvaraṃ paramakopanam || 40 ||
[Analyze grammar]

vaiṣṇavo 'pi samāsādya tasyāṃ majjanamācarat |
tasyāḥ prabhāvasannaṣṭau jvaro hariharodbhavau || 41 ||
[Analyze grammar]

tasmātsarveṣu kāleṣu jvaraghnī sā'bhavatkṣaṇāt |
jvarābhibhūtāstāṃ prāpya janāḥ paramaduḥkhitāḥ || 42 ||
[Analyze grammar]

nimajjaṃti ca śiprāyāṃ vyāsoṣasi samāhitāḥ |
na teṣāṃ bādhate pīḍā jvarodbhūtā kadācana || 43 ||
[Analyze grammar]

satyamuktaṃ tadā vyāsa brahmaharihareṇa ca || 44 ||
[Analyze grammar]

ye śṛṇvaṃti kathāṃ divyāṃ narāścaikāgramānasāḥ |
na teṣāṃ jāyate kiṃcijjavarasaṃtāpajaṃ bhayam || 45 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṃḍe'vantīkṣetramāhātmye śiprāyā māhātmye jvarānugrahonāmaikona paṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: