Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
śṛṇu vyāsa mahābhāga purī hyeṣāmarāvatī |
viśālā ca samākhyātā sarvalokeṣu gīyate || 1 ||
[Analyze grammar]

tathāhaṃ saṃpravakṣyāmi brahmaṇā kathitaṃ purā |
guhyādguhyataraṃ kṣetraṃ sarvapāpapraṇāśanam || 2 ||
[Analyze grammar]

umayā sahito deva eka evācaradvane |
tato bhūtagaṇāḥ sarve paścātsarve surāsurāḥ || 3 ||
[Analyze grammar]

viṣṇurdaśākṛtiryatra devyo vai lokamātaraḥ |
vināyakāśca vaitālāḥ kūṣmāṃḍā bhairavādayaḥ || 4 ||
[Analyze grammar]

kalpodbhedāśca liṃgāśca caturāśītisaṃkhyakāḥ |
kṣetrāṇi kṣetrapālāśca ṛddhiḥ siddhistathaiva ca || 5 ||
[Analyze grammar]

pitaro lokapālāśca siddhāḥ siddhipradāśca ye |
ṛṣayaśca mahābhāgā ṛṣipatnyo'malāśayāḥ || 6 ||
[Analyze grammar]

kiṃnarā devagandharvā hyapsarāśca varāṃganāḥ |
marudgaṇāśca ye sarve sādhakānāṃ gaṇāśca ye || 7 ||
[Analyze grammar]

yakṣā guhyakasaṃghāśca piśācoragarākṣasāḥ |
sthāvarā jaṃgamāḥ sarve dhyānaṃ mānasamāśritāḥ || 8 ||
[Analyze grammar]

upāsāṃcakrire tatra devadevamumāpatim |
tāndṛṣṭvā sā tadā devī pārvatī girijā tadā |
uvāca ślakṣṇayā vācā śaṃkaraṃ jagadāśrayam || 9 ||
[Analyze grammar]

pārvatyuvāca |
devadeva jagannātha jagadādhāratatpara |
paśya etānmahābhāgāndhyāyamānāṃstavāśritān || 10 ||
[Analyze grammar]

nānupekṣyāśca tānsarvānvātavarṣātapārditān |
kalpaya tvaṃ mahā bhāga eteṣāmātmano hitam || 11 ||
[Analyze grammar]

yathāyogyaṃ vāsanārthaṃ sthānaṃ paramaśobhanam |
purīṃ kalpaya me nātha vāsārthaṃ sarvakāmadām || 12 ||
[Analyze grammar]

eṣā me vāsanā svāminbhavatāṃ yadi rocate |
iti śrutvā vacastasyāḥ pārvatyāḥ parameśvaraḥ |
kalpayāmāsa purīṃ ramyāṃ sarvabhūtamanoramām || 13 ||
[Analyze grammar]

ātmanopi hitāṃ puṇyāṃ śaṃbhuḥ sarvātmanā tadā |
bahuyojanavistīrṇāṃ divyāṃ divyajanapriyām || 14 ||
[Analyze grammar]

divyābhiprāyasaṃyuktāṃ divyasthānamanoramām |
divyasarvaguṇopetā viśālāṃ virajāṃ śubhām || 15 ||
[Analyze grammar]

krayavikrayasaṃpannahaṭṭāṭṭālakacatvarām |
bahuharmyagṛhākīrṇāṃ saudhapaṃktivirājitām || 16 ||
[Analyze grammar]

sphāṭikābhittiracitāṃ vaiḍūryamaṇibhūmikām |
pravālastaṃbhapravarāṃ hemābharaṇasaṃbharām || 17 ||
[Analyze grammar]

āraktamaṇidehalyāṃ dvāraśākhābhimaṃḍitām |
jāṃbūnadakapāṭāḍhyāṃ vajrārgalasusaṃskṛtām || 18 ||
[Analyze grammar]

maṇiratnasamābhūmidvārājiragṛhāṃtarām |
ghoṣajālātiramyāṃ ca muktādāmavilaṃbinīm || 19 ||
[Analyze grammar]

hemastaṃ bhadhvajopetāḥ patākāśca gṛhegṛhe |
kalaśāśca virājaṃte maṇihemācitā gṛhe || 20 ||
[Analyze grammar]

vāpīkūpataḍāgāni sarāṃsi vimalāni ca |
padmakiṃjalkagaṃdhīni jalayaṃtropaśobhitām || 21 ||
[Analyze grammar]

haṃsakāraṃḍavākīrṇāṃ śikhaṃḍigaṇaśobhitām |
jalayaṃtrakṛtādhārāṃ gṛhavāpīvanākarām || 22 ||
[Analyze grammar]

kvacinnṛtyaṃti mayūrāḥ kvacitkūjaṃti kokilāḥ |
bhramarāvalīḍhapuṣpāḍhyastabakā vanarājayaḥ || 23 ||
[Analyze grammar]

naranārīgaṇākīrṇāṃ varṇāśramaniṣevitām |
harmyāṃtarāgatā nāryo vilokanaparā babhuḥ || 24 ||
[Analyze grammar]

caṃdramālākṛtaśreṇītoraṇānīva ca śobhate |
evaṃ vyāsa purī ramyā ātmayogena vāsitā || 25 ||
[Analyze grammar]

yatrālakāpurī ramyā kuberabhavanāṃkitā |
dhavalā puṇyajanaiḥ kīrṇā pakṣibhiścopaśobhitā || 26 ||
[Analyze grammar]

tatra bhogavatī divyā varuṇālaya uttamaḥ |
nāgakanyābhirugrābhi rnāgapatnībhiḥ saṃkulā || 27 ||
[Analyze grammar]

saṃyamanīpurī śreṣṭhā dharmarājena pālitā |
sadācārajanaiḥ pūrṇā kṛtā kṛtavicakṣaṇaiḥ || 28 ||
[Analyze grammar]

devatānāṃ purī ramyā vāsavenābhirakṣitā |
puṇyastrīṇāṃ gaṇākīrṇā kinnarodgītamaṃḍitā || 29 ||
[Analyze grammar]

evaṃvidhāni ramyāṇi purā bahutarāṇi ca |
bahuvistīrṇamānāni śubhrā ṇyatitarāṇi ca || 30 ||
[Analyze grammar]

kvacidraṃbhākṛtadvārā yavāṃkuraghaṭāḥ śubhāḥ |
kvacidgāyanti gandharvāḥ kvacinnṛtyaṃti nartakāḥ || 31 ||
[Analyze grammar]

kvacidbālāḥ paṭhaṃti sma vedādhyayanakā dvijāḥ |
kvacidyajñānyajaṃti sma yajamānāḥ saṛtvijaḥ || 32 ||
[Analyze grammar]

kvaciccāvabhṛthasnātāḥ kvaciddānānyakurvata |
kvacitkvacittūpanayanaṃ vivāhāgniparigraham || 33 ||
[Analyze grammar]

kvacidārāmapūrtaṃ vai kvacidyātrāvadhāraṇam |
vāpīkūpataḍāgānāṃ tathaiva vidhipūrvakam || 34 ||
[Analyze grammar]

kvacitkathāprasaṃgāṃśca pariśaṃsaṃti vācakāḥ |
kvacidgāthāḥ prakurvaṃti kavayaḥ pura uttame || 35 ||
[Analyze grammar]

kvacinmallā niyudhyaṃte naṭā nāṭyaparāḥ kvacit |
taḍāgāni virājaṃte maṇisopānapaṃktibhiḥ || 36 ||
[Analyze grammar]

caṃcalāścapalā bālāḥ śyāmāḥ ṣoḍaśavārṣikāḥ |
vārihāraparāstatra maṇihemaghaṭotkaṭāḥ || 37 ||
[Analyze grammar]

evaṃ vyāsa purī ramyā nirmitā yogamāyayā |
śaṃbhunā sarvapāpaghnī priyāpriyacikīrṣayā || 38 ||
[Analyze grammar]

viśālā bahuvistīrṇā puṇyā puṇyajanāśrayā |
tasmātsarveṣu kāleṣu sarvalokeṣu gīyate || 39 ||
[Analyze grammar]

viśāleti samākhyātā purī ramyā sanātanī |
yatratatra sthito vāpi sarvāvasthāṃ gato'pi vā || 40 ||
[Analyze grammar]

viśāleti vadennityaṃ śivaloke mahīyate |
īdṛśī na purīvyāsa bhuvi brahmāṃḍagolake || 41 ||
[Analyze grammar]

viśālā sadṛśī cānyā bhuktimuktipradā nṛṇām |
pitṝnuddiśya kurvaṃti śrāddhaṃ kāle narā yadi || 42 ||
[Analyze grammar]

tadakṣayaṃ bhavetteṣāṃ pitṛkalpe ca gīyate |
snānadānādikaṃ yaistu viśālāyāṃ prasaṃgataḥ || 43 ||
[Analyze grammar]

yatra kutra gatāste vai mṛtā yāṃti śivālayam |
dhanyāḥ puṇyatamā loke prītiryeṣāṃ sadācalā || 44 ||
[Analyze grammar]

viśālāyāṃ phalaṃ śaśvaccheṣaḥ śakto na varṇitum |
kathāśravaṇamātreṇa vācyamānena tatkṣaṇāt |
mahāpāpodbhavātpāpānmucyate nātra saṃśayaḥ || 45 ||
[Analyze grammar]

evaṃ vyāsa purī jātā viśālā ca kuśasthalī |
pratikalpā yathā jātā tathā me śṛṇu bhāṣataḥ || 46 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe'vantīkṣetra māhātmye viśālābhidhānakathanaṃnāma saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: