Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
śṛṇuṣvāvahito vyāsa sthitimekāgramānasaḥ |
mayā vyāsamukhātprāptā kalpabhede kathā śubhā || 1 ||
[Analyze grammar]

guhyādguhyatarā śreṣṭhā na deyā yasya kasyacit |
nāstikāya kṛtaghnāya nāśiṣyāya kadācana || 2 ||
[Analyze grammar]

eṣā puṇyatamā vyāsa kathā pāpaharā parā |
yasyāḥ śravaṇamātreṇa kalpadoṣo na bādhate || 3 ||
[Analyze grammar]

pramāṇaṃ kalpaparyaṃtaṃ brahmaṇaḥ parameṣṭhinaḥ |
manvaṃtareṣu sarveṣu kalpakalpāṃtareṣu ca || 4 ||
[Analyze grammar]

yāvatsaṃkhyā parimitā tāvatī śṛṇu sattama |
ahorātraṃ ca bhajate sūryo mānuṣadaivatam || 5 ||
[Analyze grammar]

tāmupādāya gaṇanāṃ śṛṇu saṃkhyā dvijottama |
nimeṣaiḥ paṃcadaśabhiḥ kāṣṭhā triṃśattu tāḥ kalā || 6 ||
[Analyze grammar]

triṃśatkalā muhūrtastu triṃśatā tairmanīṣiṇaḥ |
ahorātra miti prāhuścaṃdrādityagatistadā || 7 ||
[Analyze grammar]

ravirgativiśeṣeṇa sandhyāyāṃ yāti nityaśaḥ |
tadahastu manuṣyāṇāṃ rātriścaiva tu tādṛśī || 8 ||
[Analyze grammar]

pakṣau māsā ṛtuścābdamayane ca prakīrtite |
pitṝṇāṃ caiva devānāṃ brahmaṇaśca yathātatham || 9 ||
[Analyze grammar]

yāvatsaṃkhyā samākhyātā āyuraṃtaśca tādṛśaḥ |
ahorātrāḥ paṃcadaśa pakṣa ityabhiśabditaḥ || 10 ||
[Analyze grammar]

pakṣau dvau tau kṛtau māsau māsau dvāvṛturucyate |
ayanaṃ cartubhistribhirabdaṃ dve ayane smṛtam || 11 ||
[Analyze grammar]

dakṣiṇaṃ cottaraṃ caiva saṃkhyātattvaviśāradaiḥ |
mānenānena yo māsaḥ pakṣadvayasamanvitaḥ || 12 ||
[Analyze grammar]

pitṝṇāṃ tadahorātramiti kālavido viduḥ |
śukla pakṣastvahasteṣāṃ kṛṣṇapakṣastu śarvarī || 13 ||
[Analyze grammar]

kṛṣṇapakṣe tviha śrāddhaṃ pitṝṇāṃ vartate dvija |
mānuṣeṇa tu mānena yo vai saṃvatsaraḥ smṛtaḥ || 14 ||
[Analyze grammar]

devānāṃ tadahorātraṃ divā caivottarāyaṇam |
dakṣiṇāyanaṃ smṛtā rātriḥ prājñaistattvārthakovidaiḥ || 15 ||
[Analyze grammar]

divyamabdaṃ śataguṇaṃ divyamabdasahasrakam |
munibhiścaiva tattvajñairahorātraṃ manoḥ smṛtam || 16 ||
[Analyze grammar]

ahorātraṃ daśaguṇaṃ mānavaḥ pakṣa ucyate |
pakṣāddaśaguṇo māso māsā dvādaśabhirguṇaiḥ || 17 ||
[Analyze grammar]

ṛturmanūnāṃ saṃproktaḥ prājñaistattvārthadarśibhiḥ |
ṣaḍbhistairvarṣaṃ saṃproktaṃ tena saṃkhyā nibadhyate || 18 ||
[Analyze grammar]

catvāryeva sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam |
tāvatī tu bhavetsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ || 19 ||
[Analyze grammar]

trīṇi varṣasahasrāṇi tretā tatparimāṇataḥ |
tasyāśca triśatī saṃdhyā saṃdhyāṃśaśca tathā paraḥ || 20 ||
[Analyze grammar]

tathā varṣasahasre dve dvāparaṃ parikīrtitam |
tasya ca dviśatī saṃdhyā saṃdhyāṃśaśca tathā |paraḥ || 21 ||
[Analyze grammar]

kalirvarṣasahasraṃ tu saṃkhyā coktā manīṣibhiḥ |
tasya caikaśatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ || 22 ||
[Analyze grammar]

eṣā dvādaśasāhasrī yugasaṃkhyā prakīrtitā |
divyenānena mānena yugasaṃkhyāṃ nibodha me || 23 ||
[Analyze grammar]

sasarja sa punastāta jagatsarvamidaṃ tataḥ |
kṛtaṃ tretā dvāparaṃ ca kaliścaiva caturyugam || 24 ||
[Analyze grammar]

yugaṃ tadekasaptatyā guṇitaṃ dvijasattama |
manvaṃtaramiti proktaṃ saṃkhyānārthaviśāradaiḥ || 25 ||
[Analyze grammar]

ayanaṃ cāpi tatproktaṃ dve'yane dakṣiṇottare |
manuḥ pralīyate hyatra saṃprāpte jagataḥ prabhau || 26 ||
[Analyze grammar]

tato'paro manuḥ kālametāvantaṃ bhavetpunaḥ |
samatīte tu rājeṃdra proktaḥ saṃvatsarasya vai || 27 ||
[Analyze grammar]

tadaiva cāyanaṃ proktaṃ muninā tattvadarśinā |
brahmaṇastadahaḥ proktaṃ kalpa śceti sa ucyate || 28 ||
[Analyze grammar]

sahasrayugaparyaṃtaṃ sā niśā procyate budhaiḥ |
nimajjatyatra corvī sā saśailavanakānanā || 29 ||
[Analyze grammar]

tasminyugasahasre tu pūrṇe vai dvijasattama |
brāhme divasaparyaṃte kalpo niḥśeṣa ucyate || 30 ||
[Analyze grammar]

yugāni saptatiṃ tāni sāgrāṇi kathitāni te |
kṛtatretādiyuktāni manoraṃtara mucyate || 31 ||
[Analyze grammar]

caturdaśaite manavaḥ kathitāḥ kīrtivardhanāḥ |
vedeṣu sapurāṇeṣu sarveṣu prabhaviṣṇavaḥ || 32 ||
[Analyze grammar]

prajānāṃ patayo vyāsa dhanyameṣāṃ prakīrta nam || 33 ||
[Analyze grammar]

manvaṃtareṣu saṃhārāḥ saṃhārāṃteṣu saṃbhavāḥ |
na śakyamaṃtasteṣāṃ vai vaktuṃ varṣaśatairapi || 34 ||
[Analyze grammar]

visargaśca prajānāṃ vai saṃhārasya ca bhārata || |
manvaṃtareṣu saṃhāraḥ śrūyate bharatarṣabha || 35 ||
[Analyze grammar]

yatra tiṣṭhaṃti vai devāḥ sarve saptarṣibhiḥ saha |
tapasā brahmacaryeṇa śrutena ca samanvitāḥ || 36 ||
[Analyze grammar]

pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate |
tatra sarvāṇi bhūtāni dagdhānyādityaraśmibhiḥ || 37 ||
[Analyze grammar]

brahmāṇamagrataḥ kṛtvā sahādityairgaṇairdvija |
praviśaṃti suraśreṣṭhaṃ hariṃ nārāyaṇaṃ prabhum || 38 ||
[Analyze grammar]

sa sraṣṭā sarvabhūtānāṃ kalpāṃte tu punaḥpunaḥ |
avyaktaḥ śāśvato devastasya sarvamidaṃ jagat || 39 ||
[Analyze grammar]

sa eva vidyate vyāsa maheśā saha saṃyutaḥ |
mahākālavane vāsaṃ cakāra jagadīśvaraḥ || 40 ||
[Analyze grammar]

pralayo na bādhate vyāsa mahākālavanottame |
kalpe kalpe ca vai ramyā purī hyeṣā kuśasthalī || 41 ||
[Analyze grammar]

nirāmayā nirātaṃkā nirvikārā yugeyuge |
mārkaṇḍeyopadiṣṭāni kalpāni saṃbhavaṃti ca || 42 ||
[Analyze grammar]

atraiva ca vane ramye brahmā lokapitāmahaḥ |
prajānāṃ patayo ye te dakṣaḥ prācetasastathā || 43 ||
[Analyze grammar]

marīciḥ kaśyapo rudro ye'nye bhṛgvādayastathā |
kalpādau sasṛje lokāṃścarācarānyathā tathā || 44 ||
[Analyze grammar]

evamādau purā vyāsa kalpaṃ kalpāyate tadā |
vārāhavāmanaviṣṇupitṝṇāṃ vai tathaiva ca || 45 ||
[Analyze grammar]

kalpabhedāḥ samākhyātā mahākālavane śubhe |
caturāśītikalpāni saṃjātāni dvijottama || 46 ||
[Analyze grammar]

tāvaṃti yogaliṃgāni vane tiṣṭhanti sattama |
punarjātā punaḥ rnaṣṭā mahīsāgaraparvatāḥ || 47 ||
[Analyze grammar]

punaḥpunarbhaviṣyaṃti purī hyeṣā'calā smṛtā |
tasmātsarveṣu kāleṣu sarvalokeṣu gīyate || 48 ||
[Analyze grammar]

pratikalpeti vikhyātā bhuvi vyāsa bhaviṣyati |
ye'syāṃ vai mānavā dāṃtāḥ snānadānādikaṃ tathā || 49 ||
[Analyze grammar]

japaṃ homaṃ tathā śrāddhaṃ pitṝnuddiśya devatāḥ |
na teṣāṃ punarā vṛttiḥ koṭikalpaśatairapi || 50 ||
[Analyze grammar]

pratikalpāmanuprāpya dṛṣṭvā devaṃ maheśvaram |
vaiśākhe paurṇamāsyāṃ vai snāpayaṃtyekavāsaram || 51 ||
[Analyze grammar]

prasaṃgato rajaḥ klāṃtaḥ śiprāṃbhasi ca mānavāḥ |
na teṣāṃ duṣkṛtaṃ kiṃcidviṣṇuloke vasaṃti te || 52 ||
[Analyze grammar]

manvaṃtarasahasreṣu kāśivāseṣu yatphalam |
tatphalaṃ prāpnuyājjaṃtuḥ pratikalpaṃ kṣaṇādapi || 53 ||
[Analyze grammar]

pratikalpe ca kalpāṃte saivāsīcca purī śubhā |
tasmātsarvajanaiḥ khyātā pratikalpā dvijottama || 54 ||
[Analyze grammar]

ye caitasya mahābhāgāḥ prītiṃ kurvaṃti mānavāḥ |
na teṣāṃ kalpabhedo'yaṃ svapnavajjāyate kṣaṇāt || 55 ||
[Analyze grammar]

yaḥ śṛṇoti kathāṃ puṇyāṃ pratikalpodbhavāṃ śubhām |
śrāvayedvā prayatnena brahmahatyāṃ vyapohati || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe'vantīkṣetramāhātmye pratikalpābhidhānakathanaṃnāmāṣṭācatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: