Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
amarāvatī yathā jātā purī hyeṣā kuśasthalī |
śṛṇu vyāsa mahābhāga yathā brahmābravītsurān || 1 ||
[Analyze grammar]

tathāhaṃ saṃpravakṣyāmi vistareṇa tapodhana |
ekadā brahmaṇādiṣṭaḥ prajārthamṛṣisattamaḥ || 2 ||
[Analyze grammar]

mārīcaḥ kaśyapastepe tapaḥ paramaduṣkaram |
mahākālavane ramye divye sa hi mahānṛṣiḥ || 3 ||
[Analyze grammar]

śīrṇapatrānilāhāro vāyubhakṣī jitendriyaḥ |
pūrṇe varṣasahasre tu vāguvācāśarīriṇī || 4 ||
[Analyze grammar]

śrūyatāṃ bho dvijaśreṣṭha mama vākyamanuttamam |
yasmāttapasi tapastīvraṃ phalamuddiśya suvrata || 5 ||
[Analyze grammar]

tasmātte saṃtatistāta yāvaccaṃdradivākarau |
tāvattiṣṭhatu medinyāṃ yaśasā putrapautrakaiḥ || 6 ||
[Analyze grammar]

aditiste satī bhāryā tvayā sahācarattapaḥ |
tasmātsarveṣu kāleṣu chāyābhūtā yaśasvinī || 7 ||
[Analyze grammar]

bhaviṣyaṃti sutāḥ sarve viṣṇuśceṃdrapurogamāḥ |
amarā nirjarā devā divi khyātāḥ sadaiva hi || 8 ||
[Analyze grammar]

tvaṃ cāpi ca ṛṣiśreṣṭhaḥ prajāpatirakalmaṣaḥ |
bhaviṣyasi na saṃdeho mamavākyāddvijottama || 9 ||
[Analyze grammar]

ityuktvā ca puna rdevī tatraivāṃtaradhīyata |
tadārabhya purīṃ vyāsa kuśasthalīmanuttamām || 10 ||
[Analyze grammar]

kaśyapaḥ saha dākṣiṇyā sāgnikaḥ samupāśritaḥ |
prajāpi vavṛdhe tasmā tsadevāsuramānuṣā || 11 ||
[Analyze grammar]

marīceḥ kaśyapo jajñe tataḥ sarvaṃ pratiṣṭhitam |
sudhāpānakṛto devāḥ śaśvattenāmarāḥ kṛtāḥ || 12 ||
[Analyze grammar]

naṃdanaṃ cāpi tatraiva mahākālavanottame |
kāmadhenuḥ samākhyātā manorathavarapradā || 13 ||
[Analyze grammar]

sā siṣeve sadā tatra mahākālaṃ maheśvaram |
pārijātataruśreṣṭhastathā cāmlānapaṃkajam || 14 ||
[Analyze grammar]

biṃdusaraḥ samākhyātaṃ mānasaṃ sara uttamam |
haṃsasārasasamākīrṇaṃ surasiddhaniṣevitam || 15 ||
[Analyze grammar]

muktāmaṇigaṇākīrṇaṃ ratnaśobhanaśobhitam |
nidhireṣa mahāpadmaḥ kahlārakumudojjvalaḥ || 16 ||
[Analyze grammar]

yāni yāni ca divyāni saṃti brahmāṇḍagolake |
tāni sarvāṇi tiṣṭhaṃti mahākālavane śubhe || 17 ||
[Analyze grammar]

tenatenātmayogena mānavāścātra saṃsthitāḥ |
tadāhārāstadācārāstadrūpāstatparākramāḥ || 18 ||
[Analyze grammar]

anyonyaṃ ca samākīrṇā sarve cāmarasaṃnibhāḥ |
vicaraṃti yathā devāḥ purīmetāṃ janā bhuvi || 19 ||
[Analyze grammar]

amarāṃganāsamā nāryaḥ sadaiva sthirayauvanāḥ |
īdṛśī ca purī dṛṣṭā bhuvi vyāsa sanātanī || 20 ||
[Analyze grammar]

devadānavagandharvaiḥ kinnaroragarākṣasaiḥ |
bhuktimuktipradā nityā bahukālaphalapradā || 21 ||
[Analyze grammar]

amarāṇāṃ kaṭakaṃ hyatra tasmājātāmarāvatī |
ya etasyāṃ mahābhāgāḥ prasaṃgena samāgatāḥ || 22 ||
[Analyze grammar]

snānadānādikaṃ kṛtvā paśyatyeva maheśvaram |
na teṣāṃ durlabhaṃ kiñcitputrato dhanato'pi vā || 23 ||
[Analyze grammar]

sarvabhogānavāpnoti mṛtaḥ śivapuraṃ vrajet |
paṭhanācchravaṇādvāpi śatarudriyaphalaṃ labhet || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 46

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: