Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
ekasminnaṃtare vyāsa yathojjayanī smṛtā purī |
tathāhaṃ saṃpravakṣyāmi śṛṇuṣva tvaṃ samāhitaḥ || 1 ||
[Analyze grammar]

tripurākhyo mahādaityaḥ sarvadaityajaneśvaraḥ |
tapastepe sudurdharṣaṃ brahmaṇastuṣṭikāraṇāt || 2 ||
[Analyze grammar]

ātape cāgnisevāṃ vai prāvṛṣi meghaḍaṃbaram |
damayitvā tadātmānaṃ śītakāle jalāśaye || 3 ||
[Analyze grammar]

śīrṇapatra jalāhāro vāyubhakṣī nirāśrayaḥ |
gāyatrīvratamāsthāya tyaktasarvaparigrahaḥ || 4 ||
[Analyze grammar]

evaṃ varṣasahasraṃ tu tapastaptaṃ suduścaram |
pūrṇe varṣasahasre tu brahmā prītatamo 'bravīt || 5 ||
[Analyze grammar]

vriyatāṃ bho'suraśreṣṭha varaṃ mattobhivāṃchitam |
tatsarvaṃ sāṃprataṃ loke varaṃ tubhyaṃ dadāmi vai || 6 ||
[Analyze grammar]

evamuktaḥ sa vidhinā daityastripurasaṃjñitaḥ |
uvāca vacanaṃ sadyo brahmāṇaṃ saṃśitavratam |
tripura uvāca |
yadi tuṣṭamanā brahmanvaraṃ me dātumicchasi |
devadānagaṃdharvapiśācoragarākṣasaiḥ |
avadhyo'haṃ sadā bhūyāṃ varametadvṛṇomyaham || 8 ||
[Analyze grammar]

brahmovāca |
evaṃ bhavatu bho vatsa vicarasvākutobhayaḥ |
ityuktvā sahasā brahmā tatraivāṃtaradhīyata || 9 ||
[Analyze grammar]

tadārabhya mahādaityo devānāṃ kadanaṃ mahat |
cakāra kopapūrṇo vai pūrvavairamanusmaran || 10 ||
[Analyze grammar]

vāsayitvā yatra tatra tripurāṇi carāṇi ca |
atra vāsakṛtaḥ sarve varṇāśramaparā janāḥ || 11 ||
[Analyze grammar]

teṣāṃ vai kadanaṃ cakre nānopāyena pāpadhīḥ |
tasminpure duṣṭavāse brāhmaṇā vedapāragāḥ || 12 ||
[Analyze grammar]

na juhuyuścāgnihotraṃ somapānaṃ na karhicit |
kutaścitsukṛtaṃ karma janāḥ kurvaṃti no mune || 13 ||
[Analyze grammar]

svāhākārasvadhākāravaṣaṭkāravivarjitāḥ |
notsavo dṛśyate gehe kasyacidbhuvi vistṛtaḥ || 14 ||
[Analyze grammar]

devatāyatanaṃ nāsti tathā no śivapūjanam |
nāsti yajño na dānāni na gobrāhmaṇapūjanam || 15 ||
[Analyze grammar]

sadācārajano nāsti dayā mānavivarjitā |
na dānī nopakārī ca tapasvī naiva dṛśyate || 16 ||
[Analyze grammar]

evaṃ vyāsa pure tasminnaṣṭaprāyamidaṃ jagat |
prajānāṃ brāhmaṇā mūlaṃ vedamūlā hi brāhmaṇāḥ || 17 ||
[Analyze grammar]

vedamūlaparā yajñā yajñamūlā hi devatāḥ |
tasmādvyāsa hataṃ sarvaṃ kṛtaṃ tena durātmanā || 16 ||
[Analyze grammar]

tena devagaṇāḥ sarve hataprāyā hataujasaḥ |
vicaraṃti yathā martyā bhuvi tena parājitāḥ || 19 ||
[Analyze grammar]

anyonyakṛtasaṃdhānā maṃtraṃ kṛtvā samā hitāḥ |
jagmuste tatra yatrāste prajāpatirakalmaṣaḥ || 20 ||
[Analyze grammar]

tridaśāḥ kathayāmāsurātmavyasanakāraṇam |
tajjñātvā sahasotthāya brahmā lokapitā mahaḥ || 21 ||
[Analyze grammar]

jagāma tridaśaiḥ sārdhaṃ mahākālavanotamam |
yatrāste satataṃ deva umayā sahitaḥ śivaḥ || 22 ||
[Analyze grammar]

yatrāvaṃtī purī divyā sarvatīrthaniṣevitā |
tatrāgatya suraiḥ sākaṃ svayaṃbhūścaturānanaḥ || 23 ||
[Analyze grammar]

snānaṃ dānaṃ japaṃ homaṃ kṛtvā rudrasare tadā |
pūjayitvā mahākālaṃ brahmā vacanamabravīt || 24 ||
[Analyze grammar]

brahmovāca |
devadeva mahādeva bhaktānāmabhayaṃkara |
śrūyatāṃ bhoḥ suraśreṣṭha devakāryamanuttamam || 25 ||
[Analyze grammar]

tripuronāma daityeṃdro devānāṃ kadanaṃ mahat |
karoti satataṃ daityo devabrāhmaṇaniṃdakaḥ || 26 ||
[Analyze grammar]

vāsayitvā purastisro vistīrṇā vicaratyatha |
tatra sthitāni bhūtāni nāśaṃ yāṃti durātmanā || 27 ||
[Analyze grammar]

evaṃ kṛtvā prajāḥ sarvāḥ kṣayaṃ nītāścarācarāḥ |
udvāsitāni dvīpāni grāmāśca nagarāṇi ca || 28 ||
[Analyze grammar]

ṛṣīṇāmāśramāḥ sarve yatīnāmāyatanāni ca |
evaṃ kṛtvā surāḥ sarve bhraṣṭarājyāḥ parājitāḥ |' || 29 ||
[Analyze grammar]

vicaraṃti yathā martyāstripureṇa durātmanā |
matto labdhavaro nityaṃ vrajatyevākutobhayaḥ || 30 ||
[Analyze grammar]

tasmātsarvaprayatnena vadhastasya viciṃtyatām || 31 ||
[Analyze grammar]

iti śrutvā vacastasya brahmaṇaḥ saṃśitātmanaḥ |
ciraṃ dhyātvā mahādevo brahmāṇaṃ tamuvāca ha || 32 ||
[Analyze grammar]

mahādeva uvāca |
śrūyatāṃ bhoḥ suraśreṣṭhā brahmaśakrapurogamāḥ |
jayopāyaṃ kariṣyāmi daityasyāsya durātmanaḥ || 33 ||
[Analyze grammar]

tapaścarata yūyaṃ vā ātmano jayakāṃkṣiṇaḥ |
avaṃtyāṃ yaddhutaṃ dattaṃ tatsarvaṃ cākṣayaṃ bhavet || 34 ||
[Analyze grammar]

ityuktvā sarvadevānāṃ tatraivāṃtarhitaḥ śivaḥ |
gatvā smaśānanilaye bhūtapretaniṣevite || 35 ||
[Analyze grammar]

jayārthaṃ tasya daityasya tripurasya durātmanaḥ |
upāsāṃcakrire tatra cāmuṇḍāyāḥ sureśvarāḥ || 36 ||
[Analyze grammar]

mahiṣaiśca mahāmedhyaiḥ paśupuṣpārghatarpaṇaiḥ |
balibhirvividhairdānairdhūpadīpāgnitarpaṇaiḥ |
pūjayitvā tadā devīṃ tāmīḍe vṛṣabhadhvajaḥ || 37 ||
[Analyze grammar]

durgāṃ bhagavatīṃ bhadrāṃ durgasaṃsāratāraṇīm |
tripurāṃtakāriṇīṃ kṛtyāṃ caṃḍamuṃḍavadhodyamām || 38 ||
[Analyze grammar]

daityamedomadonmattāṃ raktākhyāṃ raktadaṃtikām |
raktāṃbaradharāṃ dhīrāṃ raktapuṣpāvatīṃ satīm || 39 ||
[Analyze grammar]

mahiṣavāhinīṃ śyāmāṃ yakṣāsanaparigrahām |
dvīpicarmaparīdhānāṃ śuṣkamāṃsāti bhairavām || 40 ||
[Analyze grammar]

pūjayitvā prasannātmā dhyānamāsthāya saṃsthitaḥ |
tadā bhagavatī bhadrā yayedaṃ dhāryate jagat |
prasannavadanā bhūtvā pratyakṣaṃ prāha caṃḍikā || 41 ||
[Analyze grammar]

devyuvāca |
vriyatāṃ bhoḥ suraśreṣṭha varaṃ matto'bhivāṃchitam |
sarvaṃ tvayoktaṃ yacchāmi jagatāmupakārakam || 42 ||
[Analyze grammar]

śrīhara uvāca |
yadi tuṣṭāsi vai devi dehi me varamuttamam |
yena hanmi mahādaityaṃ tripuraṃ devakaṃṭaka m || 43 ||
[Analyze grammar]

śrīdevyuvāca |
jaya hyenaṃ mahādeva gṛhāṇa pāśupataṃ param |
mayā dattaṃ suraśreṣṭha daityanāśakaraṃ param || 44 ||
[Analyze grammar]

mahāpāśupataṃ śastraṃ kare kṛtvā ca śaṃkaraḥ || 45 ||
[Analyze grammar]

ujjahāra tadā śaṃbhurdaityanāśāya satvaraḥ |
mahāḍaṃbariko bhūtvā sarvaprāṇibhayaṃkaraḥ || 46 ||
[Analyze grammar]

stutiṃ kṛtvā yayau vāgbhiḥ pṛṣṭhato'nuyayuḥ surāḥ |
śareṇaikena vai rudro jaghāna taṃ mahāsuram || 47 ||
[Analyze grammar]

māyinaṃ taṃ tridhā bhittvā māyāyuddhena śaṃkaraḥ |
punarāgātpurīmetāmavaṃtīmamarasevitām || 48 ||
[Analyze grammar]

jayāśiṣā prayuṃjānā ṛṣayaḥ siddhacāraṇāḥ |
tuṣṭuvuśca tadā devā jayaśabdena harṣitāḥ || 49 ||
[Analyze grammar]

apsarā nanṛtustatra gaṃdharvā lalitaṃ jaguḥ |
vavau tadā puṇyatamo vāyuḥ sukhaprado nṛṇām || 50 ||
[Analyze grammar]

jayaśabdastadā jātaḥ prāṇināṃ ca gṛhegṛhe |
jajvaluścāgnayaḥ śāṃtāḥ śāṃtā digja nitasvanāḥ || 51 ||
[Analyze grammar]

pravartaṃte tadā yajñā mahotsavasadakṣiṇāḥ |
devāḥ prapedire sthānaṃ svakīyaṃ punarādṛtam || 52 ||
[Analyze grammar]

ujjito dānavo yasmāttrailokye sthāpitaṃ yaśaḥ |
tasmātsarvaiḥ suraśreṣṭhairṛṣibhiḥ sanakādibhiḥ || 53 ||
[Analyze grammar]

kṛtaṃ nāma hyavaṃtyā vā ujjayinī pāpanāśinī |
avaṃtī ca purā proktā sarvakāmavarapradā || 54 ||
[Analyze grammar]

adyaprabhṛti purī vyāsa ujjayinī samāśritāḥ |
ye'syāṃ ca snānadānādi bhuvi kurvaṃti mānavāḥ || 55 ||
[Analyze grammar]

na teṣāṃ duṣkṛtaṃ kiṃciddehe tiṣṭhati pāpajam || 56 ||
[Analyze grammar]

vidyārthī girīśaṃ dhanārthī dhaneśaṃ sutārthī suteśaṃ dineśaṃ sukhārthī |
dhiyorthī gaṇeśaṃ priyārthī vasedvai girāṃ grāhya mānī janaścojjayinyām || 57 ||
[Analyze grammar]

ya etasyāṃ mahābhāga sadā vasati mānavaḥ |
bhuktvā kāmānmano'bhīṣṭānmṛtaḥ śivapuraṃ vrajet || 58 ||
[Analyze grammar]

tatraiva vasate nityaṃ kalpakoṭiśatādhikam || 59 ||
[Analyze grammar]

ya etāṃ vai kathāṃ puṇyāṃ paṭhate śṛṇute'tha vā |
mucyate sarvapāpebhyo gosahasraphalaṃ labhet || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: