Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
athātaḥ saṃpravakṣyāmi padmāvatī yathā'bhavat |
śṛṇuṣva cādṛto vyāsa bahupuṇyakṛtāṃ kathām || 1 ||
[Analyze grammar]

ekadā sarvaratnānāṃ hānirjātā durātmabhiḥ |
dharmaglānirnirodhaśca jāto vai duṣṭadānavaiḥ || 2 ||
[Analyze grammar]

tadā surāsuraiḥ sarvairmilitvā mathitoṃ'bu dhiḥ |
merurvaṃśodadhiḥ pātraṃ rajjurvāsukipannagaḥ || 3 ||
[Analyze grammar]

kūrmapṛṣṭhe vidhiṃ kṛtvā ratnāni duduhustadā |
ādau lakṣmīrviniryātā kṛṣṇāya pratipāditā || 4 ||
[Analyze grammar]

tena kṛtvā viṣādo'bhūddevadānavayostadā |
etasminnaṃtare prāpto nārado devadarśanaḥ || 5 ||
[Analyze grammar]

vāritaḥ kalahastena devadaityasamudbhavaḥ |
mahākālavane sā'stu padmā siṃdhusamudbhavā || 6 ||
[Analyze grammar]

sāgarāṃte ca ratnāni tiṣṭhaṃti vividhāni ca |
tāni sarvāṇi cādāya bhavatāṃ vai dadāmyaham || 7 ||
[Analyze grammar]

mathyatāmudadhiḥ śīghraṃ nātra kāryā vicāraṇā |
punaste tūdyamaṃ cakruramṛtārthaṃ surāsurāḥ || 8 ||
[Analyze grammar]

mathyamāneṃ'budhau teṣāṃ maṇiḥ prāptaśca kaustubhaḥ |
parijātataruḥ paścātsurā jātā tataḥ param || 9 ||
[Analyze grammar]

dhanvaṃtarirathotpannaścaṃdro jāto'pi vai tataḥ |
kāmadhenustato jātā gajaratnaṃ tataḥ param || 10 ||
[Analyze grammar]

uccaiḥśravā hayaśreṣṭhaḥ sudhā raṃbhā tatastataḥ |
tataḥ paraṃ ca sāraṃgaṃ dhanuḥ sarvāstrasaṃbhavam || 11 ||
[Analyze grammar]

pāṃcajanyastathā śaṃkhaḥ kare tiṣṭhati muradviṣaḥ |
nidhireṣa mahāpadmo viṣaṃ hālāhalaṃ tataḥ || 12 ||
[Analyze grammar]

caturdaśāpi ratnāni prāptāni vividhāni ca |
samādāya gatāstatra yatra māheśvaraṃ vanam || 13 ||
[Analyze grammar]

gatvā te ca samāsīnā maṃtraṃ cakruḥ parasparam |
ahaṃpūrvamahaṃpūrvamiti te samayaṃtritāḥ || 14 ||
[Analyze grammar]

kolāhalastathotpanno nāradaḥ punarabhyagāt |
teṣāṃ kalimalaṃ dṛṣṭvā viṣṇumārādhayattataḥ || 15 ||
[Analyze grammar]

mohanīrūpamāsthāya nārībhūtvābhyagāddhariḥ |
atirūpavatī tanvī tāmālokya mahāsurāḥ || 16 ||
[Analyze grammar]

vihvalāṃgāśca te sarve kāmabāṇavaśaṃgatāḥ |
etasminnaṃtare teṣāṃ surāṃ prādātsureśvaraḥ || 17 ||
[Analyze grammar]

hastalāghavayogena devānāmamṛtaṃ dadau |
etasminnaṃtare vyāsa rāhustadrū padhārakaḥ || 18 ||
[Analyze grammar]

teṣāmaṃtarago bhūtvā papau cāmṛtamuttamam |
tajjñātvā ca drutaṃ viṣṇuḥ śiraścakreṇa cācchinat || 19 ||
[Analyze grammar]

sudhāsparśaprasaṃgena na mamārāsurastadā |
rāhuḥ keturiti khyātau kṣetre'sminmunisattama || 20 ||
[Analyze grammar]

rāhukāyātsamudbhūtaṃ bahu susrāva śoṇitam |
tasminkṣetre mahattīrthaṃ jātaṃ taddoṣa nāśanam || 21 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā rāhordarśanatatparāḥ |
na teṣāṃ jāyate kiṃcidrāhupīḍā kadācana || 22 ||
[Analyze grammar]

vāṃchitārthamavāpnoti gosahasra phalaṃ bhavet |
tatastāni ca ratnāni mahākālavane surāḥ || 23 ||
[Analyze grammar]

vibhajya bhāgāṃste sarve prāpya ratnabhujo'bhavan |
maṇiṃ padmāṃ dhanuḥ śaṃkhaṃ viṣṇave nārado dadau || 24 ||
[Analyze grammar]

sūryāya ca dadau hyaśvaṃ saptāsyaṃ cābdhisaṃbhavam |
airāvataṃ gajaśreṣṭhaṃ vāsavāya samarpayat || 25 ||
[Analyze grammar]

pīyūṣaṃ diviṣadgaṇāndadau caṃdraṃ ca śaṃbhave |
pārijātaṃ taruśreṣṭhaṃ raṃbhāṃ caiva varāṃganām || 26 ||
[Analyze grammar]

iṃdrakrīḍāvane ramye naṃdane ca samarpayat |
ṛṣīṇāṃ samadāddhenuṃ kāmadogdhrīṃ yajñasiddhaye || 27 ||
[Analyze grammar]

nidhireṣa mahāpadmaḥ kuberabhavanaṃ gataḥ |
yattaddhālāhalaṃ proktaṃ viṣaṃ kenāpi nādṛtam || 28 ||
[Analyze grammar]

yatoyataḥ prasarati pralayaṃ yāṃti jaṃtavaḥ |
dadhāra tadviṣaṃ śaṃbhurjagatāṃ hitakāmyayā || 29 ||
[Analyze grammar]

tadāprabhṛti mahādevo nīlakaṃṭha iti smṛtaḥ |
ratnakuṃḍe naraḥ snātvā nīlagrīvaṃ ca paśyati || 30 ||
[Analyze grammar]

muktvā sa sarvapāpebhyaḥ sarvaratnabhujo bhavet |
śatāśvamedhikaṃ puṇyaṃ labdhvā śivapuraṃ vrajet || 31 ||
[Analyze grammar]

tadādāya surāḥ sarve brahmaviṣṇupurogamāḥ |
ūcuśca te tadā vyāsa harṣanirbharamānasāḥ || 32 ||
[Analyze grammar]

ujjayinīṃ samāsādya jātā ratnabhujo vayam |
padmāyāśca nivāsena yasmātsarvasukhāvahā || 33 ||
[Analyze grammar]

tasmātsarveṣu kāleṣu padmā vasatu niścalā |
adyaprabhṛti pūreṣā padmāvatīti ca smṛtā || 34 ||
[Analyze grammar]

ya etasyāṃ mahābhāgāḥ snānaṃ dānaṃ tathārcanam |
tarpaṇaṃ caiva devānāṃ pitṝṇāṃ ca viśeṣataḥ || 35 ||
[Analyze grammar]

na teṣāṃ duṣkṛtaṃ kiṃcinna dāridryaṃ na durgatiḥ |
śataṃ kulāni sarvāṇi tārayennirayāttadā || 36 ||
[Analyze grammar]

dhanārthī caiva putrārtho vidyārtho bahukāmukaḥ |
yatrakutra sthito bhūtvā padmāvatīti ca smaret || 37 ||
[Analyze grammar]

sarvānkāmānavāpnoti śivaḥ sākṣādbhavennaraḥ |
etadvyāsa phalaṃ nāmnaḥ kiṃ ciraṃ sevanena vai || 38 ||
[Analyze grammar]

ye śṛṇvaṃti kathāṃ puṇyāṃ ye śrāvayaṃti nityaśaḥ |
na teṣāṃ pātakaṃ kiṃcidaśvamedhaphalaṃ labhet || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: