Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
athānyatsaṃpravakṣyāmi kedāreśvaramuttamam |
pravaraṃ sarvatīrthānāṃ triṣu lokeṣu viśrutam || 1 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā yaḥ paśyati maheśvaram |
kedāre yatphalaṃ proktaṃ tadatrāpi labhennaraḥ || 2 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ svakīyakulasaṃyutaḥ |
vimānenārkavarṇena śiva loke sa modate || 3 ||
[Analyze grammar]

jaṭāśṛṃge naraḥ snātvā śucirbhūtvā jiteṃdriyaḥ |
dṛṣṭvā jaṭeśvaraṃ devaṃ tataḥ pāpādvimucyate || 4 ||
[Analyze grammar]

mahātapanamādau ca kṛtvā gacchecchivaṃ prati |
mātṛkaṃ pitṛkaṃ caiva kulānāṃ tārayecchatam || 5 ||
[Analyze grammar]

iṃdratīrthe naraḥ snātvā dṛṣṭvā ceṃdreśvaraṃ śivam |
vimuktaḥ sarvapāpebhyaḥ śakraloke mahīyate || 6 ||
[Analyze grammar]

kuṃḍeśvaraṃ tu yaḥ paśyecchivadhyānaparāyaṇaḥ |
labhate sa naro vyāsa śivadīkṣāphalaṃ śivam || 7 ||
[Analyze grammar]

gopatīrthe naraḥ snātvā dṛṣṭvā gopeśvaraṃ śivam |
śivalokaṃ naro yāti hyamṛtādamaro yathā || 8 ||
[Analyze grammar]

snātvā tu cipiṭātīrthe śivaṃ devaṃ praṇamya ca |
tiryagyoniṃ naro naiva prayāti munipuṃgava || 9 ||
[Analyze grammar]

vijaye ca naraḥ snātvā ānaṃdeśvarapūjanāt |
vimuktaḥ sarvapāpebhyaḥ svarloke vijayī bhavet || 10 ||
[Analyze grammar]

athānyaṃ saṃpravakṣyāmi kuśasthalyāṃ vinirmitam |
devaṃ rāmeśvaraṃ vyāsa bhuktimuktipradāyakam || 11 ||
[Analyze grammar]

citrakūṭātpurā rāmo maithilyā lakṣmaṇena ca |
samanvitaḥ samāgatya papraccha munisattamam || 12 ||
[Analyze grammar]

rāma uvāca |
kāni tīrthāni puṇyāni kiṃ vā kṣetraṃ mahāmune |
yatra gatvā na cāpnoti viyogaṃ saha bāṃdhavaiḥ || 13 ||
[Analyze grammar]

anena vanavāsena maraṇena pituḥ prabho |
bharatasya viyogena pratapye'haṃ tribhirmune || 14 ||
[Analyze grammar]

tadvākyaṃ rāghaveṇoktaṃ śrutvā viprarṣabhastadā |
dhyātvā tu suciraṃ kālamidaṃ vacanamabravīt || 15 ||
[Analyze grammar]

sādhu pṛṣṭaṃ tvayā vīra raghūṇāṃ vaṃśavardhana |
mama pitrā kṛtaṃ kṣetraṃ prayācya śivamādarāta || 16 ||
[Analyze grammar]

avaṃtīviṣaye rāma purī tasminkuśasthalī |
ujjayinīti vai nāmnā khyātiṃ loke gatā vibho || 17 ||
[Analyze grammar]

tasyāṃ gatvā daśarathaṃ piṃḍadānena tarpaya |
surāsuragurustatra mahākālo vyavasthitaḥ || 16 ||
[Analyze grammar]

devaḥ sa vai sadā rājanvāṃchitārthaphalapradaḥ |
dṛṣṭe tasmiñjagannāthe viyogo naiva jāyate || 19 ||
[Analyze grammar]

tatra gacchaṃti ye viprā rājā caiva mahāvalaḥ |
labhaṃte paramaṃ sthānaṃ yatra devo maheśvaraḥ || 20 ||
[Analyze grammar]

tīrthānāmapi tattīrthaṃ praviṣṭo'vaṃtimaṃḍale |
ājagāma tatovaṃtīṃ sā śiprā yatra puṇyadā || 21 ||
[Analyze grammar]

tasyāṃ snātvā tato rāmastarpayāmāsa pūrvajān |
mahākālaṃ yadā draṣṭuṃ pratasthe raghunaṃdanaḥ || 22 ||
[Analyze grammar]

vāṇyā tato'śarīriṇyā devadevena bhāṣitam |
bho bho rāghava bhadraṃ te svanāmnā sthāpayasva mām || 23 ||
[Analyze grammar]

atra sthānaṃ mayā datta mā vicāraya rāghava |
tato ddṛṣṭamanā rāmo lakṣmaṇaṃ vākyamabravīt || 24 ||
[Analyze grammar]

anugṛhītāḥ saumitre devadevena śaṃbhunā |
tasmātsthāpaya tīrthe'smiṃlliṃgaṃ rāmeśvaraṃ śubham || 25 ||
[Analyze grammar]

vākyaṃ tallakṣmaṇaḥ śrutvā sthāpayāmāsa śaṃkaram |
dṛṣṭvā devaṃ purā rāmo lakṣmaṇaṃ vākyamabravīt || 26 ||
[Analyze grammar]

ehi lakṣmaṇa śīghraṃ tvaṃ śiprāyā jalamānaya |
kariṣyāmi yato'trāhaṃ devasya snapanaṃ śubham || 27 ||
[Analyze grammar]

lakṣmaṇastvabravīdvākyaṃ sītayā kiṃ kariṣyasi |
rāma nāhaṃ sarvakālaṃ dāsabhāvaṃ karomi te || 28 ||
[Analyze grammar]

iyaṃ ca puṣṭā sudṛḍhā pīvarā ca mamāgrataḥ |
vada rāghava satyena anayā kiṃ kariṣyasi || 29 ||
[Analyze grammar]

śrutvā rāmo hi tadvākyaṃ lakṣmaṇena prabhāṣitam |
vimanā rāghavastasthau sītā cāpi varānanā || 30 ||
[Analyze grammar]

yaduktaṃ lakṣmaṇenātha tacca sītā cakāra ha |
snātvā bhuktvā ca tau vīrau mahākālamupāgatau || 31 ||
[Analyze grammar]

nītvā vibhāvarīṃ tatra gamanāya mano dadhe |
uttiṣṭha vatsa saumitre vrajāmo dakṣiṇāṃ diśam || 32 ||
[Analyze grammar]

saumitrirabravīdvākyaṃ nāhaṃ gantā kathaṃcana |
vraja tvamanayā sārdhaṃ bhāryayā kamalekṣaṇa || 33 ||
[Analyze grammar]

nāhamagre vanaṃ yāmi na vāyodhyāṃ kathaṃ cana |
evaṃ bruvāṇaṃ saumitrimuvāca raghunaṃdanaḥ || 34 ||
[Analyze grammar]

kathaṃ pūrvamūyodhyāyā nirgato'si mayā saha |
vane vasāmyahaṃ rāma nava varṣāṇi paṃca ca || 35 ||
[Analyze grammar]

pramādaḥ kriyatāṃ mahyaṃ naya māmapi rāghava |
idānīṃ tvamardhapathe kathaṃ sthātāsi śatruhan || 36 ||
[Analyze grammar]

lakṣmaṇastvabravīdrāma nāhaṃ gantā vanaṃ punaḥ |
lakṣmaṇaṃ vikṛtaṃ jñātvā rāmo vacanamabravīt || 37 ||
[Analyze grammar]

mā mā'nuvraja saumitre hyeko yāsyāmi kānanam |
dvitīyāpi tviyaṃ sītā ukto rāmeṇa lakṣmaṇaḥ || 38 ||
[Analyze grammar]

dhanuḥ saṃgṛhya vimanā uttasthau lakṣmaṇastadā |
prāptau prākāramaryādāṃ kṣetrasīmāṃ paraṃtapau |
kṣetrasīmāṃ samullaṃghya rāmo lakṣmaṇamabravīt || 40 ||
[Analyze grammar]

nivartayasva saumitre samarpaya ca me dhanuḥ |
rāmavākyamupaśrutya sītāṃ vai lakṣmaṇo'bravīt || 41 ||
[Analyze grammar]

kimarthaṃ hi parityaktaḥ ko'parādhaḥ kṛto mayā |
rāmeṇa hi parityaktaḥ prāṇāṃstyakṣyāmyasaṃśayam || 42 ||
[Analyze grammar]

rāmaṃ tato'bravītsītā kimarthaṃ lakṣmaṇastvayā |
deva saṃtyajyate vīraḥ sumitrānaṃdivardhanaḥ || 43 ||
[Analyze grammar]

rāghavastvabravītsītāṃ nāhaṃ tyakṣyāmi lakṣmaṇam |
na kadācidapi svapne lakṣmaṇasadṛśaṃ priyam || 44 ||
[Analyze grammar]

śrutapūrvaṃ tu suśroṇi kṣetrasyāsya viceṣṭitam |
asminkṣetre na saubhrātraṃ sarvo hi svārthatatparaḥ || 45 ||
[Analyze grammar]

parasparaṃ na manyaṃte svārthaniṣṭhaikahetavaḥ |
na śṛṇvaṃti pituḥ putrāḥ putrāṇāṃ vā tathā pitā || 46 ||
[Analyze grammar]

na ca śiṣyo gurorvākyaṃ gururvā śiṣyakarma ca |
arthānubaṃdhinī prītirna kaścitkasyaci tpriyaḥ || 47 ||
[Analyze grammar]

evamuktvā yayau rāmo lakṣmaṇo jānakī tathā |
liṃgaṃ tatra pratiṣṭhāpya svanāmnā raghunaṃdanaḥ || 48 ||
[Analyze grammar]

rāmatīrthe naraḥ snātvā dṛṣṭvā rāmeśvaraṃ śivam |
vimuktaḥ sarvapāpebhyaḥ śivalokaṃ sa gacchati || 49 ||
[Analyze grammar]

iti rāmeśvaramāhātmyam |
sanatkumāra uvāca |
tīrthe saubhāgyake snātvā dṛṣṭvā saubhāmyamīśvaram |
sarvapāpavinirmuktaḥ saubhāgyaṃ paramaṃ labhet || 50 ||
[Analyze grammar]

ghṛtatīrthe naraḥ snātvā ghṛtena snāpayecchivam |
ghṛtamagnāvatho hutvā rudraloke mahīyate || 51 ||
[Analyze grammar]

devīṃ yogīśvarīṃ pūjya surāsuranamaskṛtām |
sarvapāpavinirmuktaḥ paraṃ yogamavāpnuyāt || 52 ||
[Analyze grammar]

śaṃkhāvarte naraḥ snātvā sarvapāpavivarjitaḥ || |
dhanadhānyasamāyukto jāyate nirmale kule || 53 ||
[Analyze grammar]

sudhodake caturdaśyāṃ muktyarthaṃ snāpayennaraḥ |
śivaṃ sudheśvaraṃ dṛṣṭvā tato mokṣagatirbhavet || 54 ||
[Analyze grammar]

tathānya tsaṃpravakṣyāmi tīrthaṃ trailokyaviśrutam |
kiṃ puneti ca vikhyātaṃ brahmahatyāvimocanam || 55 ||
[Analyze grammar]

pūrvaṃ tretāyuge vyāsa sunetro nāma vai dvijaḥ |
tasya putraḥ samu tpanno viśvāvasuriti smṛtaḥ || 56 ||
[Analyze grammar]

yavakrītasya śāpena svapitā tena ghātitaḥ |
brahmahatyānvito vyāsa tīrthāttīrthaṃ paribhraman || 57 ||
[Analyze grammar]

tīrthe kiṃpunake snātvā dhārātīrthe gato dvijaḥ |
tataḥ kapiladhārāyāṃ ciṃtayatyātmanā svayam || 58 ||
[Analyze grammar]

kathaṃ me patitā dhārā anṛtā vā śrutistathā |
evaṃ hyaciṃta yatso'tha punarāyādavaṃtikām || 59 ||
[Analyze grammar]

atra tīrthe punaḥ snāti yāvadvāṇīṃ tato'śṛṇot |
kiṃ punardhyāyasi brahmanyena jāto dvijottamaḥ || 60 ||
[Analyze grammar]

na te'sti brahmahatyā vai tīrthasnānena nāśitā |
gaccha śīghraṃ gṛhaṃ vipra pāpahīno yathāsukham || 61 ||
[Analyze grammar]

iti kiṃpunāmāhātmyam || |
sanatkumāra uvāca |
punaranyatpravakṣyāmi pattaneśvaramuttamam |
tatra sthitvā maheśena punaḥ pattanamīkṣitam || 62 ||
[Analyze grammar]

pattaneśvara ityākhyo devadevo maheśvaraḥ |
yastu gaṃdhaiśca puṣpaiśca dhūpairdīpairmanoramaiḥ || 63 ||
[Analyze grammar]

bhāvayukto naro vyāsa pūjayedvidhivatsadā |
yathāvattiṣṭhate liṃgaṃ vaṃśacchedo na jāyate || 64 ||
[Analyze grammar]

haṃsayuktena yānena śivalokaṃ sa gacchati |
tathānyatsaṃpravakṣyāmi tīrthaṃ trailokyaviśrutam || 65 ||
[Analyze grammar]

durdharṣamiti vikhyātaṃ brahmahatyāvimocanam |
purā divākaro vyāsa cakre durdharṣanāmataḥ || 66 ||
[Analyze grammar]

tīrthamāsīnnadītīre vikhyātaṃ sūryasaṃskṛtam |
tejaḥpuṃjaṃ bhavelliṃgaṃ gaṇagaṃ dharvapūjitam || 67 ||
[Analyze grammar]

saptamyāmathavāṣṭamyāṃ saṃkrātau ravivāsare |
tatra snātvā śucirbhūtvā dinamekamupoṣitaḥ || 68 ||
[Analyze grammar]

dṛṣṭvā maheśvaraṃ tatra śiprākūle vyavasthitam |
pūjayitvā tu bhāvena yatphalaṃ tacchraṇuṣva me || 69 ||
[Analyze grammar]

pitṛmātṛkulaṃ sarvaṃ samuddhṛtya śivaṃ vrajet |
tatra yacchati yo dānaṃ gohemādi viśeṣataḥ || 70 ||
[Analyze grammar]

tāvattadakṣayaṃ loke yāvaccaṃdradivākarau |
tathānyatsaṃpravakṣyāmi gopīṃdraṃ tīrthamuttamam || 71 ||
[Analyze grammar]

gautamena purā yatra indraḥ śāpādbha gīkṛtaḥ |
bhagavrīḍāyutaḥ śakraḥ praviśya vanamuttamam || 72 ||
[Analyze grammar]

atoṣayattadogreṇa tapasā śaṃkaraṃ purā |
tuṣṭena śaṃbhunā vipra ye bhagāstaccharīragāḥ || 73 ||
[Analyze grammar]

gosahasrīkṛtāstena gopīṃdrastena kathyate |
tatra snātvā divaṃ yāti śakratulyaparākramaḥ || 74 ||
[Analyze grammar]

ye mṛtāste punarjanma nāpnuvaṃti mahītale || |
gaṃgātīrthe naraḥ snātvā puṇyamāpnoti puṣkalam || 75 ||
[Analyze grammar]

jyeṣṭhaśukladaśamyāṃ tu gaṃgāyāṃ phalamādiśet |
snātvā puṣpakaraṃḍe ca dṛṣṭvā puṣpakaraṇḍakam || 76 ||
[Analyze grammar]

puṣpakena vimānena prayāto divi modate |
narakāduddharatyāśu naraḥ snātvottareśvare || 77 ||
[Analyze grammar]

iṣṭabhogasamāpanno yāti svargaṃ na saṃśayaḥ |
bhūteśvare naraḥ snātvā bhūteśvaramathārcayet || 78 ||
[Analyze grammar]

gaṃdhapuṣpādinaivedyairmṛto rudrapuraṃ vrajet |
śiprāyāṃ tu naraḥ snātvā kailāsaṃ tu namasyati || 79 ||
[Analyze grammar]

sūryā'hataṃ tamo yadvattadvatpāpaṃ praṇaśyati |
aṃbālikāṃ ca yaḥ paśyetsamādhiniyamena ca || 80 ||
[Analyze grammar]

sa muktaḥ sarvapāpebhyaḥ kaṃcukena phaṇī yathā |
ghaṇṭeśvaraṃ pravakṣyāmi yatsurairapi pūjitam || 81 ||
[Analyze grammar]

yatra kūpodakaṃ pītvā saubhāgyamatulaṃ labhet |
arcayedyastu deveśaṃ gaṃdhapuṣpairanukramāt || 82 ||
[Analyze grammar]

śivaloke vasettāvadyāvadiṃdrāścaturdaśa |
puṇyeśvaraṃ tu yaḥ paśyecchuciḥ snāto jiteṃndriyaḥ || 83 ||
[Analyze grammar]

sa gāṇapatyamāpnoti yatsurairapi durlabham |
laṃpeśvare naraḥ snātvā samabhyarcya maheśvaram || 84 ||
[Analyze grammar]

na yāti narakaṃ martyaḥ svargaloke mahīyate |
tathānyatsaṃpravakṣyāmi yatsurairapi durlabham || 85 ||
[Analyze grammar]

pūjitaṃ brahmaṇā pūrvaṃ sthavirākhyaṃ vināyakam |
tatra snātvā śucirbhūtvā pūjayedyo vināyakam || 86 ||
[Analyze grammar]

gaṃdhairdhūpaiśca naivedyairbhakṣyairbhojyaiḥ phalaṃ śṛṇu |
samīhitā bhavetsiddhirmṛtaḥ śivapuraṃ vrajet || 87 ||
[Analyze grammar]

navanadyāḥ samīpe tu pārvatīṃ pūjayedbudhaḥ |
gaṃdhapuṣpaiśca dhūpaiśca saubhāgyamatulaṃ labhet || 88 ||
[Analyze grammar]

kāmodake naraḥ snātvā dṛṣṭvā kāmaṃ ratipriyam |
svarge ca devagaṃdharvaspṛhaṇīyavapurbhavet || 89 ||
[Analyze grammar]

prayāge tu naraḥ snātvā prayāgeśaṃ tu paśyati |
sarvalokānatikramya śivaloke mahī yate || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: