Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
athānyatsaṃpravakṣyāmi devaṃ tridaśapūjitam |
hanumatkeśvaraṃnāma bhuktimuktiphalapradam || 1 ||
[Analyze grammar]

śaive sarasi yaḥ snātvā paśyeddhanumatkeśvaram |
kalpakoṭisahasrāṇi vāyuloke sa modate || 2 ||
[Analyze grammar]

vyāsa uvāca |
hanumatkeśvaro yastu hyuktaḥ pūrvaṃ tvayā'nagha |
kathāṃ kathaya hyetasya vṛttapūrvāṃ sanātanīm || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
trailokyakaṇṭakaḥ pūrvaṃ rāvaṇo nāma rākṣasaḥ |
viṣṇunā rāmarūpeṇa laṃkāyāṃ vinipātitaḥ || 4 ||
[Analyze grammar]

ghātayitvā tu taṃ duṣṭaṃ sītāmādāya jānakīm |
vānaraiḥ saha ṛkṣaiśca nagarīṃ svāmupāgataḥ || 5 ||
[Analyze grammar]

tatra rājyamanuprāpya ṛṣibhiḥ parivāritaḥ |
kathāvasāne rāmeṇa hyagastyo munisattamaḥ || 6 ||
[Analyze grammar]

papraccha ca dvayorvīryaṃ śaṃbhuvātajayostadā |
tadā dāśarathiṃ prāha aga stirmunisattamaḥ || 7 ||
[Analyze grammar]

anaupamyo yathā devo yuddhe śauryaṃ maheśvaraḥ |
jñeyo vāyusutastadvatsatyametadbravīmi te || 8 ||
[Analyze grammar]

etacchutvātha hanumānyaddhareṇo pamā mama |
kṛtā munivareṇeha pratyakṣaṃ rāghavasya ha || 9 ||
[Analyze grammar]

gamiṣye nagarīṃ laṃkāṃ liṃgamekaṃ prayācitum |
rākṣasendraṃ mahābhāgaṃ vibhīṣaṇamakalma ṣam || 10 ||
[Analyze grammar]

tato gataḥ sa laṃkāyāṃ vibhīṣaṇamuvāca ha |
dehi me tvaṃ mahābhāga liṃgamekaṃ ca śobhanam || 11 ||
[Analyze grammar]

uktaṃ ca rākṣasendreṇa gṛhāṇaitadyathā ruci |
etāni ṣaṭ ca liṃgāni rāvaṇasthāpitāni vai || 12 ||
[Analyze grammar]

trailokyavijayātpūrvaṃ mama bhrātrā mahātmanā |
eteṣu yadabhīṣṭaṃ te liṃgaṃ kathaya suvrata |
tatprayacchāmi te'dyaiva satyametatplavaṃgama || 13 ||
[Analyze grammar]

tato jagrāha hanumāṃlliṃgaṃ mauktikasaṃnibham |
yadetaddṛśyate vīra tatprayaccha mamānagha || 14 ||
[Analyze grammar]

śrutvā hanumato vākyamathovāca vibhīṣaṇaḥ |
dattametanmahāvīra liṃgaṃ yaddhṛtavānasi || 15 ||
[Analyze grammar]

śrūyate hi purāvṛttaṃ liṃgametaddhaneśvaraḥ |
rudra bhaktyā samāyuktastrikālamapyapūjayat || 16 ||
[Analyze grammar]

rāvaṇena yadā baddhastadānīṃ hi dhaneśvaraḥ |
liṃgasyāsya prabhāvena vimuktaḥ samapadyata || 17 ||
[Analyze grammar]

prasādāttasya liṃgasya dhaneśo dhanarakṣakaḥ |
gṛhītvā tanmahāliṃgaṃ svastho jāto'tha vānaraḥ || 18 ||
[Analyze grammar]

sanatkumāra uvāca |
gṛhītvā tu tato liṃgaṃ prasthito vimaleṃ'bare |
saptame divase caiva saṃprāpto'vaṃtikāṃ purīm || 19 ||
[Analyze grammar]

tatra rudrasarastīre sthāpya snānamathākarot |
mahākālasya pūjārthaṃ gamanaṃ pratyaciṃtayat || 20 ||
[Analyze grammar]

uddhartukāmastalligamuddhartuṃ na śaśāka saḥ || 21 ||
[Analyze grammar]

tato vyavasthito devaḥ prāha taṃ vāyunandanam |
asminkṣetre hanūmanmāṃ tvannāmnaiva pratiṣṭhāpaya || 22 ||
[Analyze grammar]

hanumatkeśvaraṃ cātha loke khyātaṃ bhaviṣyati |
śailavacconnataṃ liṃgaṃ sthāpitaṃ vāyusūnunā || 23 ||
[Analyze grammar]

śanau paśyennaro yastu hanumatkeśvaraṃ śivam |
tasya śatrubhayaṃ nāsti saṃgrāme jayamāpnuyāt || 24 ||
[Analyze grammar]

na ca caurabhayaṃ tasya na dāridryaṃ na durgatiḥ |
tailābhiṣekaṃ yaḥ kuryāddhanumatkeśvare śive || 25 ||
[Analyze grammar]

tasya rogāḥ pralīyante grahapīḍā na jāyate |
ye drakṣyaṃti narāḥ bhaktyā teṣāṃ mokṣo bhaviṣyati || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: