Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīsanatkumāra uvāca |
yameśvaraṃ tu yaḥ paśyetsnāpayitvā tilāṃbhasā |
kuṃkumena samālipya pūjayedutpalaistataḥ || 1 ||
[Analyze grammar]

dahetkṛṣṇāgaruṃ dhūpaṃ dāpayettilataṇḍulān |
ya evamarcayeddevamīśvaraṃ śūlahastakam || 2 ||
[Analyze grammar]

yatra kutra mṛtasyāpi yamaḥ pitṛsamo bhavet || 3 ||
[Analyze grammar]

iti yameśvaramāhātmyam |
sanatkumāra uvāca |
kathayāmi paraṃ vyāsa tīrthaṃ tīrtheṣu cottamam |
nāmnā rudrasaraḥ proktaṃ triṣu lokeṣu viśrutam || 4 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā paśyetkoṭeśvaraṃ śivam |
mucyate sarvapāpebhyo rudralokaṃ sa gacchati || 5 ||
[Analyze grammar]

śrāddhaṃ tatraiva kṛtvā tu śṛṇu yatphalamāpnuyāt |
daśānāmaśvamedhānāṃ vājapeyaśatasya ca || 6 ||
[Analyze grammar]

phalaṃ koṭiguṇaṃ vyāsa labhate nātra saṃśayaḥ |
pitṝnuddiśya yatkiṃcitkoṭitīrthe pradīyate || 7 ||
[Analyze grammar]

tatsarvaṃ koṭiguṇitaṃ jāyate nātra saṃśayaḥ |
koṭitīrthe naraḥ snātvā dhyāyedyaḥ paramākṣaram || 8 ||
[Analyze grammar]

mucyate sarvapāpebhyo nirmokena yathoragaḥ |
prātarutthāya yo vipra tatra snānaṃ karoti vai || 9 ||
[Analyze grammar]

dṛṣṭvā devaṃ mahākālaṃ gosahasraphalaṃ labhet |
koṭitīrthe naraḥ snātvā saptarātroṣitaḥ śuciḥ || 10 ||
[Analyze grammar]

cāṃdrāyaṇasahasrasya phalaṃ prāpnoti mānavaḥ |
jāgaraṃ tatra kuryādyo hyanaṃtaphalamaśnute || 11 ||
[Analyze grammar]

gandhapuṣpārcanaṃ kṛtvā mahāsnapanapūrvakam |
ya evaṃ nayate rātriṃ sopavāso jiteṃdriyaḥ || 12 ||
[Analyze grammar]

labhate sarvakāmitvaṃ yatsurairapi durlabham |
kārtikyāmatha vaiśākhyāṃ devaṃ tatra prapūjayet || 13 ||
[Analyze grammar]

gaṃdhapuṣpaiśca kālīnaistathā vastraiḥ suśobhanaiḥ |
karpūraṃ kuṃkumaṃ caiva śrīkhaṇḍamagaruṃ tathā || 14 ||
[Analyze grammar]

samabhāgāni kṛtvā tu śilāpṛṣṭhe ca peṣayet |
anulipya mahākālaṃ rudrasyānucaro bhavet || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: