Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
māsamekaṃ naro bhaktyā paśyedvā vaṭayakṣiṇīm |
pūjayetsvarṇapuṣpaiśca tasya siddhirna hīyate || 1 ||
[Analyze grammar]

iti vaṭayakṣiṇīmāhātmyam |
piśācake naraḥ snātvā caturdaśyāṃ viśeṣataḥ |
tilāndadāti yo bhaktyā na piśācaḥ prajāyate || 2 ||
[Analyze grammar]

yaṃ samuddiśya yaddattaṃ tadakṣayataraṃ bhavet |
tatkulaṃ hi piśācatvānmucyate nātra saṃśayaḥ || 3 ||
[Analyze grammar]

yasya nāmnā naraḥ snāti piśāca tvātsa mucyate |
kuṃbhānvā karakānvāpi yo'tra dadyātsamaṃḍakān || 4 ||
[Analyze grammar]

tasya vai śāśvatī muktiḥ kule preto na jāyate |
śiprāguṃpheśvaraṃ dṛṣṭvā rudra bhakto jiteṃdriyaḥ || 5 ||
[Analyze grammar]

mucyate sarvapāpebhyaḥ kaṃcukena phaṇī yathā |
snātvāgastyeśvaraṃ paśyedyo'tibhaktyā ca mānavaḥ || 6 ||
[Analyze grammar]

tyaktvā yamagṛhaṃ vyāsa rudralokaṃ sa gacchati |
śiprāyāṃ yo naraḥ snātvā paśyeḍḍhuṃḍheśvaraṃ śivam || 7 ||
[Analyze grammar]

so'śvamedhaphalaṃ vyāsa labhate nātra saṃśayaḥ |
devenātra purā vyāsa vādito ḍamaruryataḥ || 8 ||
[Analyze grammar]

devastena samākhyāto nāmnā ḍamarukeśvaraḥ |
bhaktyā paśyennaro yastu devaṃ ḍamarukeśvaram || 9 ||
[Analyze grammar]

naiva vyādhibhayaṃ tasya mṛtaḥ śivapuraṃ vrajet |
anādikalpeśvaraṃ yastu bhaktyā paśyati mānavaḥ || 10 ||
[Analyze grammar]

rājyaṃ sa labhate svargaṃ yathā devaḥ puraṃdaraḥ |
devānāmapyasau vyāsa spardhanīyaḥ sadā bhavet || 11 ||
[Analyze grammar]

kalpakoṭiśataṃ sāgraṃ bhogayuktastu modate |
paśyetsiddheśvaraṃ yastu vīrabhadraṃ ca caṃḍikām || 12 ||
[Analyze grammar]

sotraiva labhate siddhiṃ jayaṃ sarvatra mānavaḥ |
svarṇajāleśvaraṃ dṛṣṭvā snātastīrthe triviṣṭape || 13 ||
[Analyze grammar]

svarṇena pūjayeddevaṃ sarvapāpaiḥ pramucyate |
snātvā paśyennaro bhaktyā yaḥ karkoṭeśvaraṃ śivam || 14 ||
[Analyze grammar]

sarpato na bhayaṃ tasya dāridyaṃ naiva jāyate |
yaḥ paśyetparayā bhaktyā mahāmāyāṃ sanātanīm || 15 ||
[Analyze grammar]

viṣṇumāyāvinirmuktaḥ sa yāti paramaṃ padam |
arcayetparayā bhaktyā yaḥ kapāleśvaraṃ naraḥ || 16 ||
[Analyze grammar]

sa mucyeta mahāpāpairyadyapi brahmahā bhavet |
svargadvāre naraḥ snātvā dṛṣṭvā devaṃ ca bhairavam || 17 ||
[Analyze grammar]

darśanāttasya devasya śatayajñaphalaṃ bhavet || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: