Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
snātvā catuḥsamudre tu paśyedrājasthalaṃ śivam |
yasya darśanamātreṇa putravāñjāyate naraḥ || 1 ||
[Analyze grammar]

samudrāḥ saṃti catvāraḥ kṣārakṣīradadhīkṣavaḥ |
samīpe tasya devasya sudyumnena pratiṣṭhitāḥ || 2 ||
[Analyze grammar]

vyāsa uvāca |
rājasthala samīpe tu samudrāḥ kena hetunā |
kathaya tvaṃ muniśreṣṭha sudyumnena pratiṣṭhitāḥ || 3 ||
[Analyze grammar]

lakṣayojanaparyaṃtaṃ jaṃbudvīpaṃ suśobhanam |
maryādāyāṃ sthāpito'yaṃ samudraḥ kṣārasaṃjñitaḥ || 4 ||
[Analyze grammar]

śākadvīpe dvilakṣe tu kṣīrābdhiḥ saṃpratiṣṭhitaḥ |
dadhyabdhistu kuśadvīpe caturlakṣaḥ pratiṣṭhitaḥ |
śālmale tvikṣujaladhirhyaṣṭalakṣaḥ pratiṣṭhitaḥ || 5 ||
[Analyze grammar]

catvāraste samākhyātāḥ samudrā bhūmimaṃḍale |
rājasthalasamīpe tu kathamekatra saṃgatāḥ || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
sudyumno nāma rājāsītpurā kalpe sudhārmikaḥ |
tasya patnī varārohā nāmnā khyātā sudarśanā || 7 ||
[Analyze grammar]

muniṃ dālbhyaṃ ca sā dṛṣṭvā papraccha sutakāmyayā |
bhagavankena dānena snānena vidhinā'thavā || 8 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇaḥ putro labhyo mayā katham |
etadākhyāhi viprarṣe yāthātathyaṃ savistaram || 9 ||
[Analyze grammar]

dālbhya uvāca |
vihitāste purā putryabdhayaḥ putrepsayottamāḥ |
svayaṃbhuvena devena brahmaṇā lokakāriṇā || 10 ||
[Analyze grammar]

teṣu rājñā kṛte snāne tava putro bhaviṣyati |
śaṃkarārādhane putri tasmātpreraya vallabham || 11 ||
[Analyze grammar]

dālbhyasyaiva tu vākyena vicitrākhyānakena ca |
prasthāpayāmāsa patiṃ śaṃkarārādhane drutam || 12 ||
[Analyze grammar]

sa gatvā toṣayāmāsa śaṃkaraṃ gaṃdhamādane |
saṃtuṣṭaḥ śaṃkaraḥ prāha śaśisūryāgnilocanaḥ || 13 ||
[Analyze grammar]

avaṃtīṃ gaccha rājedra putraṃ prāpsyasi śobhanam |
macchāsanājjaladhayo gamiṣyaṃti kuśasthalīm || 14 ||
[Analyze grammar]

merurūpe sthale rājansamīpe śaṃkarasya ca |
drakṣyasi tvaṃ naraśreṣṭha jaladhīṃstatra saṃgatān |
abhyarthitāstvayā tatra sthāsyaṃti kalayā sadā || 15 ||
[Analyze grammar]

evamuktvā mahādevo jagāmādarśanaṃ vibhuḥ |
sudyumno bhāryayā sārdhamājagāma kuśasthalīm || 16 ||
[Analyze grammar]

āgatastu kuśasthalyāṃ samudrāṃśca dadarśa ha |
tāṃstu dṛṣṭvā namaścakre rājasthalasamīpataḥ || 17 ||
[Analyze grammar]

te vai dṛṣṭvā ca sudyumnaṃ praṇataṃ bhaktavatsalam |
procurvāridhayaḥ sarve varaṃ varaya suvrata || 16 ||
[Analyze grammar]

sa vavre manasā putraṃ sarvalakṣaṇasaṃyutam |
uvāca ca punā rājā yāvatti ṣṭhati medinī |
tāvadatraiva sthātavyaṃ rājasthalasamīpataḥ || 19 ||
[Analyze grammar]

samudrā ūcuḥ |
tāvatsthāsyāmahe'traiva yāvatkalpāvasānakam || 20 ||
[Analyze grammar]

bhaviṣyati ca te putraḥ sarvalakṣaṇasaṃyutaḥ |
atra te snānamātreṇa tasmātsnānaṃ samācara || 21 ||
[Analyze grammar]

sthale cātra śubhe rājansthāsyāmaḥ kalayā saha || |
evaṃ vyāsa samudrāstu sudyumnenāvatāritāḥ || 22 ||
[Analyze grammar]

kurute teṣu yo yātrāṃ tasya puṇyaphalaṃ śṛṇu |
snānaṃ kṛtvā mahāpuṇye samudre kṣārasaṃjñake || 23 ||
[Analyze grammar]

kuryācchāddhaṃ tato vyāsa pitṝṇāṃ bhaktitatparaḥ |
pūjayecca mahādevaṃ sthalasthaṃ pārvatīpatim || 24 ||
[Analyze grammar]

maṃḍakāṃśca tato dadyādbrāhmaṇe vedapārage || |
pātraṃ tāmramayaṃ kāryaṃ lavaṇena prapūritam || 25 ||
[Analyze grammar]

sahiraṇyaṃ ca dātavyaṃ brāhmaṇe vedapārage |
saptadhānyasamāyuktaṃ veṇujaṃ vastraveṣṭitam || 26 ||
[Analyze grammar]

sadakṣiṇaṃ phalairyuktamarghyaṃ dadyātprayatnataḥ |
kṣīrābdhiṃ ca tato gatvā snānaṃ kuryācca pūrvavat || 27 ||
[Analyze grammar]

kṣīraṃ tatra pradātavyaṃ tāmrapātreṇa pūritam |
dadhyabdhau ca tathā kṛtvā dadyāddadhyodanaṃ śubham || 28 ||
[Analyze grammar]

ikṣvabdhau ca tathā kṛtvā dadyādvipre guḍaṃ śubham |
yātrāṃ kṛtvā tu vai vyāsa gāṃ ca dadyātpayasvinīm || 29 ||
[Analyze grammar]

evaṃ yaḥ kurute yātrāṃ rājasthalasamīpataḥ |
bhavyāṃ hi labhate lakṣmīṃ putrāṃścāpi manoramān || 30 ||
[Analyze grammar]

mṛte svargamavāpnoti yāvadiṃdrāścaturdaśa |
tāvatsvargaphalaṃ bhuktvā paścānmokṣaṃ prayāsyati || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: