Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
ācāraḥ paramo dharmaḥ sarvadharmaparāyaṇaḥ |
svadharmaniratāścaiva jitakrodhā jiteṃdriyāḥ || 1 ||
[Analyze grammar]

rudralokaṃ vrajaṃtīha nātra citrā matirmama |
asaṃśayaṃ ca gacchaṃti lokānanyāñchaśiprabhaiḥ || 2 ||
[Analyze grammar]

vināpi kṣetravāsena tathaiva niyamena ca |
striyo mlecchāśca śūdrāśca paśavaḥ pakṣiṇo mṛgāḥ || 3 ||
[Analyze grammar]

mūkā jaḍāṃdhabadhi rāstaponiyamavarjitāḥ |
eṣāṃ tu kā gatiścette mahākālavane mṛtāḥ || 4 ||
[Analyze grammar]

sanatkumāra uvāca |
striyo mlecchāśca mūḍhāśca paśavaḥ pakṣiṇo mṛgāḥ |
kālenaiva mṛtā vyāsa rudralokaṃ vrajaṃti te || 5 ||
[Analyze grammar]

śarīrairdivyarūpaiśca sarvabhogasamanvitāḥ |
ramaṃte śaṃbhunā sārdhaṃ smaśāne pretasaṃkule || 6 ||
[Analyze grammar]

nirbhatsitā purā devī kālīti pārvatīti ca |
tadā sā kupitā devī kaṭake śaṃkaraṃ prati || 7 ||
[Analyze grammar]

evaṃ hi kalaho jātaḥ śivagauryorhi yatra tu |
devastatra samudbhūto nāmnā kalakaleśvaraḥ || 8 ||
[Analyze grammar]

kṛtamagre tadā kuṃḍaṃ nāmnā kalahanāśanam |
snāne tatra kṛte vyāsa jātā'kalahinī priyā || 9 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā pūjayitvā maheśvaram |
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam || 10 ||
[Analyze grammar]

tatra yacchati yo dānaṃ truṭimātraṃ ca caṃdanam |
ātmanā tāri tāstena daśa pūrve daśāpare || 11 ||
[Analyze grammar]

bhūmidānaṃ ca yastatra pradāsyati naro mune |
api gocarmamātreṇa sarvabhūmyadhipo bhavet || 12 ||
[Analyze grammar]

gāmekāṃ rakti kāmekāṃ bhūmerapyekamaṃgulam |
yaḥ pradāsyati bhaktyā hi sa vai rājā bhaviṣyati || 13 ||
[Analyze grammar]

dhenumaśvāṃstilānvastraṃ bhājanaṃ tāmradohanam |
upānahaśca cchatraṃ ca tathā ca śreṣṭhapāduke || 14 ||
[Analyze grammar]

ye pradāsyaṃti viprebhyasteṣāṃ lokāḥ sadā'kṣayāḥ |
tasya dakṣiṇapārśve tu pṛṣṭhe mātrākhya devatāḥ || 15 ||
[Analyze grammar]

sā tatra sarvalokānāṃ devī duritahāriṇī |
sarvatīrthaṃ tu vijñeyaṃ maṇikarṇikamuttamam || 16 ||
[Analyze grammar]

tasminsnātvā tu yaḥ paśyetpṛṣṭhamātara ādarāt |
sa muktaḥ sarvapāpebhyaḥ siddhimāpnoti vāṃchitām || 17 ||
[Analyze grammar]

tāsāṃ tu darśanaṃ kṛtvā mārge gamanamācaret |
na bhayaṃ tasya corebhyo rakṣobhūtabhayaṃ tathā || 18 ||
[Analyze grammar]

svadeśe paradeśe vā parvateṣvaṭavīṣu ca |
na samudre bhayaṃ tasya tathā vai duṣṭabhāvanā || 19 ||
[Analyze grammar]

grahapīḍāsu sarvāsu tathā rājabhayādikam |
bastaṃ vā yadi vā meṣaṃ mahiṣaṃ cāpi ghātayet || 20 ||
[Analyze grammar]

devīmuddiśya yo vipra so'bhīṣṭaphalamaśnute |
āśvinasya sitāṣṭamyāmardharātrigate naraḥ || 21 ||
[Analyze grammar]

yaḥ snāti purato devyāḥ sa siddhi labhate parām |
mṛtaputrā ca yā nārī kuṇḍe snātvā sabhartṛkā || 22 ||
[Analyze grammar]

snāti vai phalakumbhena agre devyā vidhānataḥ |
snātvā nānyamukhaṃ paśyetkumbhasnānena vai mune || 23 ||
[Analyze grammar]

tasya saṃjāyate putro yathā devaḥ ṣaḍānanaḥ |
pṛṣṭhe mātuḥ paraṃ puṇyaṃ tīrthamapsarasāṃ śubham || 24 ||
[Analyze grammar]

rūpasaubhāgyasaṃpannastatra snāto bhavennaraḥ |
urvaśyā vai purā vyāsa tīrthasyāsya prabhāvataḥ || 25 ||
[Analyze grammar]

bhartā purūravā labdhaṃ aileyoṃ'sau mahīpatiḥ |
iti kautūhalaṃ śrutvā vyāso vacanamabravīt || 26 ||
[Analyze grammar]

vyāsa uvāca |
kathamapsarasāṃ tīrthaṃ tatra jātaṃ mahāmune |
kāraṇena yathā tena yasminkāle pratiṣṭhitam |
tathā tanme savistāraṃ sarahasyaṃ prakīrtaya || 27 ||
[Analyze grammar]

kathaṃ purūravāścāsau bhāryāstasya varāpsarāḥ |
urvaśīnāma kā sā tu kena jātā varāṃganā |
sarvametadyathāvṛttaṃ vada kautūhalaṃ hi me || 28 ||
[Analyze grammar]

sanatkumāra uvāca |
naranārāyaṇau pūrvaṃ yatra vai tepatustapaḥ || 29 ||
[Analyze grammar]

badarikāśramasthau tau tenendro bhayamāgataḥ |
sarvāścāpsaraso hṛdyā rūpayauvanadarpitāḥ || 30 ||
[Analyze grammar]

ādiṣṭā yā maghavatā vighnārthaṃ ca samāgatāḥ |
tau dṛṣṭvāpsarasastatra ramantīrmadavihvalāḥ || 31 ||
[Analyze grammar]

vighnārthamiha āyātāstadā devau jajalpatuḥ |
asmākaṃ na striyaḥ saṃti tena vai vighnakāraṇam || 32 ||
[Analyze grammar]

evaṃ saṃjalpya ca naro nārāyaṇamuvāca ha |
kariṣyāmyahamekāṃ vai āsāṃ tu rūpato'dhikām || 33 ||
[Analyze grammar]

maṃjaryā sahakārasya strīmūrubhyāṃ cakāra ha |
rūpeṇāpratimāṃ loke sarvābharaṇabhūṣitām || 34 ||
[Analyze grammar]

utthitāṃ pramadāṃ dṛṣṭvā jvalanābhāṃ varāṃganām |
gatvā śaśaṃsustāḥ śakraṃ na rtau lobhayituṃ kṣamāḥ || 35 ||
[Analyze grammar]

śakrastāsāṃ vacaḥ śrutvā gatvā devāvuvāca ha |
praṇāmāvanato bhūtvā kṛtvā śirasi cāṃjalim || 36 ||
[Analyze grammar]

ahamarthī striyāścāsyāḥ prasādaḥ kriyatāmiti |
tatastāṃ dadaturdevāviṃdrāya parameśvarau || 37 ||
[Analyze grammar]

asmadvacanasāmarthyādgṛhāṇemāṃ tvamurvaśīm |
ūrubhyāṃ janitā yasmānnareṇeyaṃ varāṃganā || 38 ||
[Analyze grammar]

maṃjaryā sahakārasya teneyamurvaśī smṛtā |
puraṃdaro gṛhītvā tāmurvaśīṃ paramāṃganām || 39 ||
[Analyze grammar]

gatvā svargamathāhūya citrāṃgadamuvāca ha |
śikṣā'syāḥ kriyatāṃ citra yathā nṛtye vicakṣaṇā || 40 ||
[Analyze grammar]

kriyatāmacirādeṣā yatnamāsthāya śobhanam |
evamukte tu śakreṇa kṛtā tena vicakṣaṇā |
varaṃ pravīṇā sā jātā nṛtye gīte ca kovidā || 41 ||
[Analyze grammar]

evaṃ sā nyavasattatra surasadmani sundarī |
gate bahutithe kāle tatrā gātsa nareśvaraḥ || 42 ||
[Analyze grammar]

ilasyaputro dharmātmā nāmnā caiva purūravāḥ |
indrasyārddhāsanagato nṛtyaṃ paśyati tatra ha || 43 ||
[Analyze grammar]

nṛtyantīṃ vāsavasyāgre urvaśīṃ vīkṣya kāmukaḥ |
hṛtacittastayā rājā na kiṃcitpratyapadyata || 44 ||
[Analyze grammar]

dhairyaṃ citte samāveśya muhūrtaṃ paryavasthitaḥ |
urvaśī ca tadā tena darśanāhatamānasā || 45 ||
[Analyze grammar]

tatpradeśādviniṣkramya kāmārtā cātivihvalā |
bhūmau sā patitā bālā ucchritādraṃgamaṇḍalāt || 46 ||
[Analyze grammar]

athātmānaṃ ca saṃvedya utthitā bhūmimaṇḍalāt |
dṛṣṭā sā rājasiṃhena manmathena prapīḍitā || 47 ||
[Analyze grammar]

gataḥ purūravā bhūmiṃ tāmeva manasā smaran |
smarantī rājaśārdūlaṃ gatā sāpyurvaśī gṛham || 48 ||
[Analyze grammar]

citrāṃgadagṛhe gatvā dūtaṃ sātha cakāra ha |
citrāṃgadena sā nītā rātrau yatra purūravāḥ || 49 ||
[Analyze grammar]

urvaśyā rahitaḥ svargaḥ śūnyo'pyāsīddivaukasām |
rātrāveva ca sā tena ānītā tridivaṃ punaḥ || 50 ||
[Analyze grammar]

tayā virahitaḥ so'pi śūnyacittaḥ paribhraman |
unmattatāṃ gato vyāsa ṣaṣṭivarṣāṇi pārthivaḥ || 51 ||
[Analyze grammar]

paribhramansa tīrthāni mahākālavanaṃ gataḥ |
gaṃdha veṃṇorvaśī svarge nītā sā paramāpsarāḥ || 52 ||
[Analyze grammar]

nāpi śete na vā snāti he rājanniti jalpati |
tāvadapsarasaḥ sarvāstāḥ prāptā yatra corvaśī || 53 ||
[Analyze grammar]

raṃbhā ca menakā caiva pramlocā puṃjikasthalī |
jalapūrṇāśrupūrṇā ca vasaṃtā caṃdrikā tathā || 54 ||
[Analyze grammar]

sūryadattā viśālākṣī caṃdrā candraprabhā tathā |
āgatya tāstu sahitā urvaśīṃ vākyamabruvan || 55 ||
[Analyze grammar]

kiṃ rodiṣi varārohe martyahetoḥ sulocane |
tadvākyamurvaśī tāsāṃ śrutvā vacanama bravīt || 56 ||
[Analyze grammar]

saukhyaṃ ṣaṇḍho na jānāti saṃgātstrīpuṃsayorhi yat |
anayopamayā jñeyaṃ tasyārthe kṛtaniścayā || 57 ||
[Analyze grammar]

śrutvā ceti vacastasyāstāḥ saṃmaṃtrya samāhitāḥ |
avidite ca devānāṃ mahākālavane gatāḥ || 58 ||
[Analyze grammar]

nṛpaṃ ca dadṛśustatra vṛkṣacchāyāniṣevitam |
dṛṣṭvā cātha nṛpaṃ sarvā bhṛśaṃ jātāḥ suvihvalāḥ || 59 ||
[Analyze grammar]

dṛṣṭvā tathāvidhāḥ sarvāḥ kāmārtā surayoṣitaḥ |
mūḍhacittāḥ prahasyaivamurvaśī vākyamabravīt || 60 ||
[Analyze grammar]

urvaśyuvāca |
ayaṃ sa puruṣavyāghro vinā yenāhamīdṛśī |
ailaḥ purūravā nāma vikhyāto jagatīpatiḥ || 61 ||
[Analyze grammar]

evaṃ bruvantyāṃ vai tasyāmurvaśyāmapsarogaṇaḥ |
maunībhūtaściraṃ tasthau lajjayānatakandharaḥ || 62 ||
[Analyze grammar]

etasminnantare prāyādbhagavāṃstatra nāradaḥ |
dṛṣṭvā tathāgatāḥ sarvā urvaśyā sahitaṃ nṛpam || 63 ||
[Analyze grammar]

saṃprekṣya ca tataḥ prāha ki yūyamiha nisvanāḥ |
tyaktvā tathāvidhaṃ ramyamindrasyālayamuttamam || 64 ||
[Analyze grammar]

varaṃ ca vriyatāṃ śīghraṃ viyogo na bhavi ṣyati |
māhātmyaṃ cāsya tīrthasya kathayāmāsa nāradaḥ || 65 ||
[Analyze grammar]

asminhi durbhagā tīrthe snātvā strī puruṣo'pi vā |
saubhāgyaṃ labhate samyaksarvabhogāṃstathottamān || 66 ||
[Analyze grammar]

ātmānaṃ tolayedyastu tilairvā lavaṇena vā |
śarkarābhiśca bahvībhirvittaśāṭhyavivarjitaḥ || 67 ||
[Analyze grammar]

guḍena madhunā vāpi devīmuddisya pārvatīm |
lavaṇena svarūpāḍhyastilaiḥ sarvāṃgaśobhanaḥ || 68 ||
[Analyze grammar]

dravyavṛddhiḥ śarkarayā guḍenāṃgeṣu pūrṇatā |
madhunā caiva saubhāgyaṃ tīrthasyāsya prabhāvataḥ || 69 ||
[Analyze grammar]

dvādaśaiva tu yugmāni devyā devasya bhojayet |
kūpīṃ nakhariṇīṃ dadyāttāṭaṃkaṃ katakāṃjanam || 70 ||
[Analyze grammar]

vetrajāṃ kaṃcukīṃ caiva vastre kausuṃbhake tathā |
śvetānulepanaṃ puṃsāṃ strīṇāṃ dadyācca kuṃkumam || 71 ||
[Analyze grammar]

āṣāḍhe śrāvaṇe vāpi māsi bhādrapade tathā |
śuklāśvinatṛtīyāyā muttamaṃ vratamācaret || 72 ||
[Analyze grammar]

uttamā jāyate nārī yathā devī umā tathā |
umāmaheśvarau kāryau sauvarṇau ca svaśaktitaḥ || 73 ||
[Analyze grammar]

dhāryau nāryā hi tau devau svayaṃ tulāvarohaṇe |
phalāni caiva deyāni śākāni vividhāni ca || 74 ||
[Analyze grammar]

tatra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet |
evaṃ yā kurute tatra tīrthe nārī samāhitā || 75 ||
[Analyze grammar]

gandharvāpsarasāṃ loke mṛtā yāti na saṃśayaḥ |
atra tīrthe ca dve liṃge pūjite devadānavaiḥ || 76 ||
[Analyze grammar]

dṛṣṭvā te paramāṃ siddhiṃ prāpnuto daṃpatī tadā |
kārtikyāṃ tu viśeṣeṇa kṛtvā tatra prajāgaram |
saṃpūjya gaṃdhapuṣpaiśca rudralokamavāpnuyāt || 77 ||
[Analyze grammar]

yathā devyāḥ svarūpeṇa viyogo naiva dṛśyate |
tathā tayorviyogaśca dṛśyate na kadācana || 78 ||
[Analyze grammar]

evaṃ kṛtvātha tāṃ vipra sarvāśca tridivaṃ gatāḥ |
uktamapsarasāṃ tīrthaṃ tīrthāṃtaramathocyate || 79 ||
[Analyze grammar]

dakṣiṇe pṛṣṭhadevyā vai māhiṣaṃ kuṇḍamucyate |
mahiṣo dānavaḥ pūrvaṃ nihato gaṇanāyakaiḥ || 80 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā mātṝḥ saṃpūjya yatnataḥ |
pretarakṣaḥ piśācānāṃ pīḍayā sa vimucyate || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: