Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
bhagavankena vidhinā mahākālavane naraiḥ |
rudralokamabhīpsadbhirvastavyaṃ kṣetravāsibhiḥ || 1 ||
[Analyze grammar]

kiṃ manuṣyairuta strībhiḥ siddhyarthaṃ hyāśramānvitaiḥ |
vasadbhiḥ kimanuṣṭheyametatsarvaṃ bravīhi naḥ || 2 ||
[Analyze grammar]

naraiḥ strībhiśca vastavyaṃ varṇaiścāśramavāsibhiḥ |
svadharmācāraniratairdaṃbhamohavivarjitaiḥ || 3 ||
[Analyze grammar]

karmaṇā manasā vācā rudrabhaktairyatendriyaiḥ |
anuśrutibhirakṣudraiḥ sarvabhūta hite rataiḥ |
kiṃ kurvāṇairnaraiḥ karma rudrabhaktiṃ bravīhi naḥ || 4 ||
[Analyze grammar]

sanatkumāra uvāca |
trividhā kathitā hyatra manovākkāyasaṃbhavā |
laukikī vaidikī cānyā bhavedādhyātmikī tathā || 5 ||
[Analyze grammar]

dhyānadhāraṇayā buddhyā rudrāṇāṃ smaraṇaṃ hi tat |
rudrabhaktikarī caiṣā mānasī bhaktiru cyate || 6 ||
[Analyze grammar]

vratopavāsaniyamairyatedriyanirodhibhiḥ |
kāyikā bhaktī rudrasya jñānadhyānasya dharmiṇām || 7 ||
[Analyze grammar]

goghṛtakṣīradadhibhirgaṃdharaktakuśo dakaiḥ |
gandhamālyaiśca vividhairdhātubhiścopapāditā || 8 ||
[Analyze grammar]

ghṛtagugguladhūpaiśca kṛṣṇāgarusugaṃdhibhiḥ |
bhūṣaṇairhemaratnānāṃ citrābhiḥ sragbhireva ca || 9 ||
[Analyze grammar]

vāsapravisarāstotraiḥ patākāvyajanocchritaiḥ |
nṛtyavāditragītaiśca sarvapratyupahārakaiḥ || 10 ||
[Analyze grammar]

bhakṣyabhojyānupānaiśca yāvatpūjākṣatairnaraiḥ |
maheśvaraṃ puraskṛtya bhaktiḥ sā laukikī matā || 11 ||
[Analyze grammar]

vedamantrahaviryāgairyā kriyā vaidikī matā || 12 ||
[Analyze grammar]

darśe ca pūrṇamāsyāṃ vā kartavyaṃ cāgnihotrakam || |
prāśanaṃ dakṣiṇādānaṃ puroḍāśaśca satkriyā || 13 ||
[Analyze grammar]

iṣṭavṛttiḥ somapānaṃ yājñikaṃ sarvakarma ca |
ṛgyajuḥsāmajāpyāni saṃhitādhyayanāni ca || 14 ||
[Analyze grammar]

kriyate rudramuddiśya sā bhaktirvaidikī smṛtā |
agnibhūmyanilākāśaniśākaradivākarān || 15 ||
[Analyze grammar]

samuddiśya kṛtaṃ karma tatsarvaṃ daivikaṃ bhavet || |
ādhyātmikī tu dvividhā rudrabhaktiḥ sthitā mune || 16 ||
[Analyze grammar]

sāṃkhyākhyā yaugikī cānyā vibhāgaṃ tatra me śṛṇu |
caturviṃśatitattvāni pradhānādīni saṃkhyayā || 17 ||
[Analyze grammar]

acetanāni yojyāni puruṣaḥ pañcaviṃśakaḥ |
cetanaḥ puruṣo bhoktā na kāryaṃ tasya karmaṇaḥ || 18 ||
[Analyze grammar]

rudraḥ ṣaḍviṃśakaḥ kartā sarvajñaścetanaḥ prabhuḥ |
ajanmā nityamavyaktamadhiṣṭhātā prayojakaḥ || 19 ||
[Analyze grammar]

puruṣo nityavyaktaḥ syātkāraṇaṃ ca maheśvaraḥ |
tattvasargaṃ bhavetsargaṃ bhūtasargaṃ ca tattvataḥ || 20 ||
[Analyze grammar]

saṃkhyayā parisargāya pradhānaṃ ca guṇātmakam |
sādharmyamātmanaiśvaryaṃ pradhānaṃ vai vidharmi ca || 21 ||
[Analyze grammar]

kāraṇaṃ tacca rudrasya kāmya tvamidamucyate |
sarvatra kartṛtā rudre puruṣe cāpyakartṛtā || 22 ||
[Analyze grammar]

acaitanyaṃ pradhāne ca tacca tattvamidaṃ smṛtam |
tattvāṃtareṇa mucyaṃte kāryaṃ kāraṇameva ca || 23 ||
[Analyze grammar]

prayojane ca vaijātyaṃ jñātvā tattvamasaṃkhyayā |
saṃkhyāstītyucyate prājñai rudratattvārthaciṃtakaiḥ || 24 ||
[Analyze grammar]

iti tasya tattvabhāvaṃ tattvasaṃkhyā ca tattvataḥ |
rudratattvādhikaṃ cāpi jñānatattvaṃ vidurbudhāḥ || 25 ||
[Analyze grammar]

sāṃkhye kṛtā bhaktireṣā sadbhirādhyātmikī matā |
yogināmapi me bhaktyā śṛṇu bhaktiṃ mahāsura || 26 ||
[Analyze grammar]

prāṇāyāmaparo nityaṃ dhyāyate niyateṃdriyaḥ |
dhāraṇāṃ hṛdaye dhṛtvā dhyāyate yo maheśvaram || 27 ||
[Analyze grammar]

hṛtkañjakarṇikāsīnaṃ pañcavaktraṃ trilocanam |
śaśāṃkajyotijaṭharaṃ vyālavṛttakaṭītaṭam || 28 ||
[Analyze grammar]

śvetaṃ daśabhujaṃ bhadraṃ varadābhayahastakam |
yogajā mānasī vyāsa rudrabhaktiḥ parā smṛtā || 29 ||
[Analyze grammar]

ya eva bhaktimānrudre rudrabhaktaḥ sa ucyate |
vidhiṃ tu śṛṇu me vyāsa yaḥ smṛtaḥ kṣetravāsinām || 30 ||
[Analyze grammar]

svayaṃ rudreṇa vihito brahmādīnāṃ samāgame |
kathito vistarātpūrvaṃ sarveṣāṃ tatra sannidhau || 31 ||
[Analyze grammar]

nirmamā nirahaṃkārā niḥsaṃgā niṣparigrahāḥ |
baṃdhuvargeṇa niḥ snehāḥ samaloṣṭāśmakāṃcanāḥ || 32 ||
[Analyze grammar]

bhūtānāṃ karmabhirnityaṃ trividhairabhayapradāḥ |
sāṃkhyayogavidhijñāśca dharmajñāśchinnasaṃśayāḥ || 33 ||
[Analyze grammar]

yajaṃto vivi dhairyajñairye viprāḥ kṣetravāsinaḥ |
mahākālavane teṣāṃ mṛtānāṃ yatphalaṃ śṛṇu || 34 ||
[Analyze grammar]

vrajaṃtyeva suduṣprāpyaṃ brahmasāyujyamakṣayam |
saṃprāpya na puna rjanma labhaṃte mokṣamavyayam || 35 ||
[Analyze grammar]

punarāvartanaṃ hitvā vidhiṃ māheśvaraṃ sthitāḥ |
punarāvṛttiranyeṣāṃ prapaṃcāśramavāsinām || 36 ||
[Analyze grammar]

gārhasthyaṃ vidhimāsādya ṣaṭkarmaniratāḥ sadā |
juhvate vidhinā samyaṅmaṃtrastotrairniyaṃtritāḥ || 37 ||
[Analyze grammar]

adhikaṃ phalamāyāṃti sarvaduḥkhavivarjitāḥ |
sarva lokeṣu cānyatra gatistasya na hanyate || 38 ||
[Analyze grammar]

divyenaiśvaryayogena svārūḍhaḥ svaparigrahaḥ |
bahusūryaprakāśena vimānena suvarcasā || 39 ||
[Analyze grammar]

vṛtaḥ strīṇāṃ sahasraiśca svacchaṃdagamanālayaḥ |
vicaratyavicāryaiva sarvalokāndivaukasām || 40 ||
[Analyze grammar]

spṛhaṇīyatamaḥ puṃsāṃ sarvavarṇottamo dhanī |
svargāccyutaḥ prajāyeta kule mahati rūpavān || 41 ||
[Analyze grammar]

dharmajño rudrabhaktaśca sarvavidyārthapāragaḥ |
tathaiva brahmacaryeṇa guruśuśrūṣaṇena ca || 42 ||
[Analyze grammar]

vedādhyayanasaṃyukto ca bhaikṣavṛttirjiteṃdriyaḥ |
nityaṃ satyavrate yuktaḥ svadharme ca pramodavān || 43 ||
[Analyze grammar]

mṛtaḥ kāle samṛddhena sarvabhogāvalaṃbinā |
sūryeṇeva dvitīyena vimānena vicāritaḥ || 44 ||
[Analyze grammar]

guhyakonāma rudrasya gaṇaḥ paramasaṃmataḥ |
aprameyabalaiśvaryo devadānavapūjitaḥ || 45 ||
[Analyze grammar]

teṣāṃ ca samatāṃ yāti tulyaiśvaryasama nvitaḥ |
devadānavamartyeṣu sa ca pūjyatamo bhaveta || 46 ||
[Analyze grammar]

varṣakoṭisahasrāṇi varṣakoṭiśatāni ca |
aivamaiśvaryasaṃyukto rudraloke mahīyate || 47 ||
[Analyze grammar]

vasitvāsau vibhūtyā vai yadā ca cyavate naraḥ |
rudralokāccyuto bhūmau vasate nātra saṃśayaḥ || 48 ||
[Analyze grammar]

mahākālavane kṣetre brahmacaryāśrame sthitaḥ || |
maheśvaraparo nityaṃ vasedvā'tha mriyeta vā || 49 ||
[Analyze grammar]

mṛto'sau yāti divye vai vimāne sūryavarcasi |
pūrṇacaṃdraprakāśo vai śaśivatpriyadarśanaḥ || 50 ||
[Analyze grammar]

rudralokaṃ samāsādya guhyakaiḥ saha modate |
aiśvaryaṃ ca mahadbhuṃkte sarvasya jagataḥ prabhuḥ || 51 ||
[Analyze grammar]

bhuktvā yugasahasrāṇi rudraloke mahīyate |
pracyutastu punastasmādrudralokātkrameṇa tu || 52 ||
[Analyze grammar]

nityaṃ pramuditastatra bhuktvā lokamanāmayam |
dvijānāṃ sādhane nityaṃ kule mahati jāyate || 53 ||
[Analyze grammar]

mānaveṣu ca dharmeṣu vasedbhūyāṃśca rūpavān |
spṛhaṇīyavapuḥ strīṇāṃ mahābhogapatirbhavet || 54 ||
[Analyze grammar]

vānaprasthasamācāro vanauṣadhivivarjitaḥ |
śīrṇaparṇa samāhāraḥ phalapuṣpāṃbubhojanaḥ || 55 ||
[Analyze grammar]

kaṇāśano'śmakuṭṭo vā daṃtolūkhalako'tha vā |
yena kenāpyupāyena jīrṇavalkaladhārakaḥ || 56 ||
[Analyze grammar]

jaṭī triṣavaṇasnāyī muktakeśaḥ sudaṃḍavān |
jalaśāyī paṃcatapā varṣāsvabhrāvakāśakaḥ || 57 ||
[Analyze grammar]

kīṭakaṃṭakapāṣāṇabhūmyāṃ tu śayanaṃ tathā |
sthānaṃ vīrāsanarataḥ saṃvibhāgī dṛḍhabataḥ || 58 ||
[Analyze grammar]

araṇyauṣadhibhoktā ca sarvabhūtābhayapradaḥ |
nityaṃ dharmaparo maunī jitakrodho jiteṃdriyaḥ || 59 ||
[Analyze grammar]

rudrabhaktaḥ kṣetravāsī mahākālavane muniḥ |
sarvasaṃgaparityāgī svārāmo vigataspṛhaḥ || 60 ||
[Analyze grammar]

yaścātra vasate vyāsa śṛṇu tasya hi yā gatiḥ |
taruṇārkapradīptena vedikāstaṃbhaśobhinā || 61 ||
[Analyze grammar]

rudrabhakto vimānena yāti kāmapracāriṇā |
virājamāno nabhasi dvitīya iva caṃdramāḥ || 62 ||
[Analyze grammar]

gītavāditraśabdena saṃvṛto'psarasāṃ gaṇai |
varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate || 63 ||
[Analyze grammar]

rudralokāccyutaścāpi viṣṇuloke mahīyate |
viṣṇulokātparibhraṣṭo brahmalokaṃ sa gacchati || 64 ||
[Analyze grammar]

tasmādapi cyutaḥ sthānāddvīpeṣu sa hi jāyate |
svargaṣu ca tathānyeṣu bhogānbhuṃkte yathecchayā || 65 ||
[Analyze grammar]

bhuktaiśvaryo narasteṣu martyāmartyeṣu jāyate |
rājā vā rājatulyo vā jāyate dhanavānsukhī |
surūpaḥ subhagaḥ kāṃtaḥ kīrtimānrudrabhāvitaḥ || 66 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vā kṣetravāsinaḥ |
svadharmaniratā vyāsa svabhṛtyā cārajīvinaḥ || 67 ||
[Analyze grammar]

sarvātmanā rudrabhaktā bhūtānugrahakāriṇaḥ |
mahākālavane kṣetre ye vasaṃti mumukṣavaḥ || 68 ||
[Analyze grammar]

mṛtāste rudrabhavane vimānairyāṃti śobhanaiḥ |
apsarogaṇasaṃyuktaiḥ kāmagaiḥ kāmarūpibhiḥ || 69 ||
[Analyze grammar]

athavā saṃvidagnau ca śarīraṃ vijuhoti yaḥ |
rudradhyāyī mahāsattvaḥ sa rudra bhavane vaset || 70 ||
[Analyze grammar]

rudraloko'kṣayasteṣāṃ śāśvato guhyakaiḥ saha |
sarvalokottamo ramyo bhavatīṣṭārthasādhakaḥ || 71 ||
[Analyze grammar]

ye tyajaṃti mahākāle prāṇāna naśanairnarāḥ |
teṣāmapyakṣayo vyāsa rudraloko mahātmanām || 72 ||
[Analyze grammar]

sāṃkhyāḥ stuvaṃti te rudraṃ sarvaduḥkhavivarjitāḥ |
sarvāmarayutaṃ devaṃ naṃdidevagaṇai ryutam |
anāśakamṛtāḥ śūdrā mahākālavane narāḥ || 73 ||
[Analyze grammar]

siṃhayuktaistu te yāṃti vimānairarkasannibhaiḥ || 74 ||
[Analyze grammar]

nānāvarṇasuvarṇāḍhyairhṛṣṭagaṃdhādhivā sitaiḥ |
anaupamyaguṇai ramyairapsarogītavādibhiḥ || 75 ||
[Analyze grammar]

patākādhvajavinyastairnānāghaṃṭānināditaiḥ |
suprabhairguṇasaṃpannairmayūravaracāribhiḥ || 76 ||
[Analyze grammar]

rudraloke narā dhīrāḥ sarve cānaśanairmṛtāḥ |
tatroṣitvā ciraṃ kālaṃ bhogānbhuktvā yathepsitān |
dhanī viprakule bhogī jāyate martyamāgataḥ || 77 ||
[Analyze grammar]

karīṣaṃ sādhayedyastu mahākālavane naraḥ |
sarvabhogavinirmukto rudralokaṃ sa gacchati || 78 ||
[Analyze grammar]

rudraloke vasettāvadyāvatkalpakṣayo bhavet || 79 ||
[Analyze grammar]

tatra bhuktvā mahābhogāniha jāto mahīpatiḥ |
pṛthivyāḥ sakalāyāśca rūpavānsubhago bhavet || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: