Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
kathaṃ tanmāhiṣaṃ kuṇḍaṃ mātṝṇāmākṛtiḥ katham |
rudrasyaiva kathaṃ kṣetre mahiṣo dānavo hataḥ || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
kapālakhaṃḍamādāyaṃ mahādevo'pyatiprabham |
brahmatejo mayaṃ divyaṃ jvalaṃtamiva cārciṣā || 2 ||
[Analyze grammar]

krīḍamāno jagannātho mohayāmāsa vai surān |
nimeṣātsa imaṃ lokaṃ yogātmā yogalīlayā || 3 ||
[Analyze grammar]

prāpya puṇyatamaṃ kṣetraṃ yatrātiṣṭhanmahāprabhuḥ |
tatratatra mahaddivyaṃ kapālaṃ devatādhipaḥ || 4 ||
[Analyze grammar]

sthāpayāmāsa dīptārcirgaṇānāmagrataḥ prabhuḥ |
tvatsthāpitamatho dṛṣṭvā gatāḥ sarve mahaujasaḥ || 5 ||
[Analyze grammar]

vinadatsamahānādaṃ nādayaṃta diśo daśa |
kṣobhārṇavāśaniprakhyaṃ nabho yena vidīryate || 6 ||
[Analyze grammar]

tena śabdena ghoreṇa dānavo devakaṃṭakaḥ |
hālāhala iti khyāto deśaṃ tamabhidhāvitaḥ || 7 ||
[Analyze grammar]

amṛṣyamāṇaḥ krodhārto durātmā durjayaḥ suraiḥ |
brahmadattavaraścaiva māhiṣaṃ vapurāsthitaḥ || 8 ||
[Analyze grammar]

daityaiḥ parivṛto ghorai koṭibhiścodyatāyudhaiḥ |
tamāyāṃtaṃ tu sakrodhaṃ mahiṣaṃ devakaṃṭakam || 9 ||
[Analyze grammar]

samāvekṣyāha vai devo gaṇānsarvā npinākadhṛk |
māyāvī gaṇapā daityastrailokyasyāpi kaṃṭakaḥ || 10 ||
[Analyze grammar]

āyāti tvarito yūyaṃ tasmādenaṃ vinighnatha |
kapālasya gatiṃ sarva āśritā gaṇanāyakāḥ || 11 ||
[Analyze grammar]

tato devagaṇā dṛṣṭvā tamāyāṃtaṃ mahāsuram |
garjamānaṃ mahānādaṃ bhramamāṇaṃ mahābhujam || 12 ||
[Analyze grammar]

bibhiduḥ śalasaṃghātairasibhi rmusalaistathā |
saṃmuhya śarajālena tato bhūmau nyapātayan || 13 ||
[Analyze grammar]

hate tasminmahādevo devānprovāca vai tadā |
aho darpātimūḍhaḥ sa darpeṇa nidhanaṃ gataḥ || 14 ||
[Analyze grammar]

etasminnaṃtare vyāsa tatkapālātsubhairavāḥ |
dīptāsyā mātaraḥ sarvāḥ pracaṃḍāstrā mahābalāḥ || 15 ||
[Analyze grammar]

abhyadhāvaṃstamuddeśaṃ mahādevaṃ nivedya vai |
daityaṃ tā bhakṣayaṃti sma bhittvā bhittvā mahābalāḥ || 16 ||
[Analyze grammar]

kapālamātarastasmātkhyātāḥ kṣetre mahābalāḥ |
mahākapālastasmādvai tādṛśaḥ pari kīrtitaḥ || 17 ||
[Analyze grammar]

sthāpitasya kapālasya bhittvā samabhavatpurā |
khyātaṃ śivataḍāgaṃ ca sarvapāpapraṇāśanam || 18 ||
[Analyze grammar]

tadadyāpi mahaddivyaṃ sarastatra prakāśate |
triṣu lokeṣu vikhyātaṃ gaṇagaṃdharvasevitam || 19 ||
[Analyze grammar]

pātrasthamuddhutaṃ vāpi śītoṣṇaṃ kvathitaṃ jalam |
raudraṃ saraḥ punātīhāśvamedhāvabhṛtho yathā || 20 ||
[Analyze grammar]

prāgādbrahmāpi taṃ deśaṃ devatānāṃ śatairvṛtaḥ |
svargalokasya niḥśreṇī kīrtitā brahmaṇā svayam || 21 ||
[Analyze grammar]

atra tyajaṃti ye prāṇānrudra lokaṃ vrajaṃti te |
dhanyā vyāsa narā martye mahākālavane sthitāḥ || 22 ||
[Analyze grammar]

raudre sarasi ye snāṃti jalaṃ vāpi pibaṃti ye |
svadharmācāraniratāḥ paśyaṃtīśānamīśvaram || 23 ||
[Analyze grammar]

iti svargagatā devāḥ spṛhāṃ kurvaṃti nityaśaḥ || 24 ||
[Analyze grammar]

idaṃ śubhaṃ divyamadharmanāśanaṃ mahākapālaṃ suradaityapūjitam |
mahāprabhaṃ pāpaharaṃ sanātanaṃ sureśalokādapi durlabhaṃ sadā || 25 ||
[Analyze grammar]

taporataiḥ siddhagaṇairabhiṣṭutaṃ yathā nabhaḥsthaṃ dinanāthamaṃḍalam |
ya ekacittaḥ śṛṇuyātprasādatastriviṣṭapaṃ gacchati so'bhinaṃditaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: