Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
mathurāyāṃ dvijaḥ kaścidabhūdbhūdevasattamaḥ |
tasya putro mahātejāḥ śivaśarmeti viśrutaḥ || 1 ||
[Analyze grammar]

adhītyavedānvidhivadarthaṃ vijñāya tattvataḥ |
paṭhitvā dharmaśāstrāṇi purāṇānyadhigamya ca || 2 ||
[Analyze grammar]

aṃgānyabhyasya tarkāṃśca pariloḍya samaṃtataḥ |
mīmāṃsādvayamālokya dhanurvedaṃ vigāhya ca || 3 ||
[Analyze grammar]

āyurvedaṃ vicāryāpi nāṭyavede kṛtaśramaḥ |
arthaśāstrāṇyanekāni prāpyāśvagajaceṣṭitam || 4 ||
[Analyze grammar]

kalāsu ca kṛtābhyāso mantraśāstravicakṣaṇaḥ |
bhāṣāśca nānā deśānāṃ lipīrjñātvā videśajāḥ || 5 ||
[Analyze grammar]

arthānupārjya dharmeṇa bhuktvā bhogānyadṛcchayā |
utpādya putrānsuguṇāṃstebhyo hyarthaṃ vibhajya ca || 6 ||
[Analyze grammar]

yauvanaṃ gatvaraṃ jñātvā jarāṃ dṛṣṭvāśritāṃ śrutim |
cintāmavāpa mahatī śivaśarmā dvijottamaḥ || 7 ||
[Analyze grammar]

paṭhato me gataḥ kālastathopārjayato dhanam |
nārādhito maheśānaḥ karmanirmūlanakṣamaḥ || 8 ||
[Analyze grammar]

na mayā toṣito viṣṇuḥ sarvapāpaharo hariḥ |
sarvakāmaprado nṛṇāṃ gaṇeśo nārcito mayā || 9 ||
[Analyze grammar]

tamastomaharaḥ sūryo nārci to vai mayā kvacit |
mahāmāyā jagaddhātrī na dhyātā bhavabaṃdhahṛt || 10 ||
[Analyze grammar]

na prīṇitā mayā devā yajñaiḥ sarvaiḥ samṛddhidāḥ |
tulasīvana śuśrūṣā na kṛtā pāpaśāṃtaye || 11 ||
[Analyze grammar]

na mayā tarpitā viprā mṛṣṭānnairmadhurai rasaiḥ |
ihāpi ca paratrāpi vipadāmanutārakāḥ || 12 ||
[Analyze grammar]

bahupuṣpaphalopetāḥ succhāyāḥ snigdhapallavāḥ |
pathi nāropitā vṛkṣā ihāmutraphalapradāḥ || 13 ||
[Analyze grammar]

dukūlaiḥ svānukūlaiśca colaiḥ pratyaṃgabhūṣaṇaiḥ |
nālaṃkṛtāḥ suvāsinya ihāmutrasuvāsadāḥ || 14 ||
[Analyze grammar]

dvijāya norvarā dattā yamalokanivāriṇī |
suvarṇaṃ na suvarṇāya dattaṃ duritahṛtparam || 15 ||
[Analyze grammar]

nālaṃkṛtā savatsā gauḥ pātrāya pratipāditā |
iha pāpāpahaṃtryāśu saptajanmasukhāvahā || 16 ||
[Analyze grammar]

ṛṇāpanuttaye mātuḥ kārito na jalāśayaḥ |
nātithistoṣitaḥ kvāpi svargamārgapradarśakaḥ || 17 ||
[Analyze grammar]

chatropānatkuṃḍikāśca nādhvagāya samarpitāḥ |
yāsyataḥ saṃyaminyāṃ hi svargamārgasukhapradāḥ || 18 ||
[Analyze grammar]

na ca kanyāvivāhārthaṃ vasu kvāpi mayārpitam |
iha saukhyasamṛddhyarthaṃ divyakanyārpakaṃ divi || 19 ||
[Analyze grammar]

na vājapeyāvabhṛthe snāto lobhavaśādaham |
iha janmani cānyasminbahumṛṣṭānnapānade || 20 ||
[Analyze grammar]

na mayā sthāpitaṃ liṃgaṃ kṛtvā devālayaṃ śubhama |
yasminsaṃsthāpite liṃgo viśvaṃ saṃsthāpitaṃ bhavet || 21 ||
[Analyze grammar]

viṣṇorāyatanaṃ naiva kṛtaṃ sarvasamṛddhidam |
na ca sūryagaṇeśānāṃ pratimāḥ kāritā mayā || 22 ||
[Analyze grammar]

na gaurī na mahālakṣmīścitrepi parilekhite |
pratimākaraṇe caiṣāṃ na kurūpo na durbhagaḥ || 23 ||
[Analyze grammar]

susūkṣmāṇi vicitrāṇi nojjvalānyaṃbarāṇyapi |
samarpitāni viprebhyo divyāṃbara samṛddhaye || 24 ||
[Analyze grammar]

na tilāśca ghṛtenāktāḥ susamiddhe hutāśane |
hutā vai mantrapūtāśca sarvapāpāpanuttaye || 25 ||
[Analyze grammar]

śrīsūktaṃ pāvamānī ca brāhmaṇo maṃḍalāni ca |
japtaṃ puruṣasūktaṃ na pāpāri śatarudriyam || 26 ||
[Analyze grammar]

aśvattha sevā na kṛtā tyaktvā cārkaṃ trayodaśīm |
sadyaḥ pāpaharā sā hi na rātrau na bhṛgordine || 27 ||
[Analyze grammar]

śayanīyaṃ na cotsṛṣṭaṃ mṛdulā ca pratūlikā |
dīpīdarpaṇasaṃyu्ktaṃ sarvabhogasamṛddhidam || 28 ||
[Analyze grammar]

ajāśvamahiṣī meṣī dāsī kṛṣṇājinaṃ tilāḥ |
sakaraṃbhāstoyakuṃbhā nāsanaṃ mṛdupāduke || 29 ||
[Analyze grammar]

pādābhyaṃgaṃ dīpadānaṃ prapādānaṃ viśeṣataḥ |
vyajanaṃ vastratāṃbūlaṃ tathānyanmukhavāsakṛta || 30 ||
[Analyze grammar]

nityaśrāddhaṃ bhūtabaliṃ tathā'tithi samarcanam |
viśantyanyāni dattvā ca praśasyāni yamālaye || 31 ||
[Analyze grammar]

na yamaṃ yamadūtāṃśca nayāmīrapi yātanāḥ |
paśyanti te puṇayabhājo naitaccāpi kṛtaṃ mayā || 32 ||
[Analyze grammar]

kṛcchracāṃdrāyaṇādīni tathā naktavratāni ca |
śarīraśuddhikārīṇi na kṛtāni kvacinmayā || 33 ||
[Analyze grammar]

gavāhnikaṃ ca nodattaṃ kokaṃḍūtirna vai kṛtā |
noddhṛtā paṃkamagnā gaurgolokasukhadāyinī || 34 ||
[Analyze grammar]

nārthinaḥ prārthitairarthaiḥ kṛtārthā hi mayā kṛtāḥ |
dehidehīti jalpāko bhaviṣyāmyanyajanmani || 35 ||
[Analyze grammar]

na vedā na ca śāstrāṇi nārdho dārā na no sutaḥ |
na kṣetraṃ na ca harmyādi māyāṃtamanuyāsyati || 36 ||
[Analyze grammar]

śivaśarmeti saṃciṃtya buddhiṃ saṃdhāya sarvataḥ |
niścikāya manasyevaṃ bhavetkṣemataraṃ mama || 37 ||
[Analyze grammar]

yāvatsvasthosti me deho yāvanneṃdriyaviklavaḥ |
tāvatsvaśreyasāṃ hetuṃ tīrthayātrāṃ karomyaham || 38 ||
[Analyze grammar]

dināni paṃcapāṇyevamativāhya gṛho dvijaḥ |
śubhe tithau śubhe vāre śubhalagnabale dvijaḥ || 39 ||
[Analyze grammar]

upoṣya rajanīmekāṃ prātaḥ śrāddhaṃ vidhāya ca |
gaṇeśānbrāhmaṇānnatvā bhuktvā prasthitavānsudhīḥ || 40 ||
[Analyze grammar]

iti niścitya nirvāṇapadaniḥśreṇikāṃ parām |
sarveṣāmeva jaṃtūnāṃ tatra saṃsthitikāriṇām || 41 ||
[Analyze grammar]

atha paṃthānamākramya kiyaṃtamapi sa dvijaḥ |
muhūrtaṃ pathi viśramyāciṃtayatprākkva yāmyaham || 42 ||
[Analyze grammar]

bhuvi tīrthānyanekāni lolamāyuścalaṃ manaḥ |
tataḥ saptapurīryāyāṃ sarvatīrthāni tatra yat || 43 ||
[Analyze grammar]

ayodhyāṃ ca purīṃ gatvā sarayūmavagāhya ca |
tattattīrtheṣu saṃtarpya pitṝnpiṃḍapradānataḥ || 44 ||
[Analyze grammar]

paṃcarātramuṣitvā tu brāhmaṇānparibhojya ca |
prayāgamagamadviprastīrtharājaṃ suhṛṣṭavat || 45 ||
[Analyze grammar]

sitā'site saricchreṣṭhe yatrāstāṃ suradurlabhe |
yatrāpluto naraḥ pāpaḥ paraṃ brahmādhigacchati || 46 ||
[Analyze grammar]

kṣetraṃ prajāpateḥ puṇyaṃ sarveṣāmeva durlabham |
labhyate puṇyasaṃbhārairnānyathārthasya rāśibhiḥ || 47 ||
[Analyze grammar]

damayaṃtīṃ kaliṃ kālaṃ kaliṃdatanayāṃ śubhām |
āgatya militā yatra puṇyā svargataraṃgiṇī || 48 ||
[Analyze grammar]

prakṛṣṭaṃ sarvayāgebhyaḥ prayāgamiti gīyate |
yajvanāṃ punarāvṛttirna prayāgārdravarṣmaṇām || 49 ||
[Analyze grammar]

yatra sthitaḥ svayaṃ sākṣācchūlaṭaṃko maheśvaraḥ |
tatrāplutānāṃ jaṃtūnāṃ mokṣavartmopadeśakaḥ || 50 ||
[Analyze grammar]

tatrā'kṣayyavaṭo'pyasti saptapātālamūlavān |
pralayepi yamāruhya mṛkaṃḍatanayo'vasat || 51 ||
[Analyze grammar]

hiraṇyagarbho vijñeyaḥ sa sākṣādvaṭarūpadhṛk |
tatsamīpe dvijānbhaktyā saṃbhojyākṣaya puṇyabhāk || 52 ||
[Analyze grammar]

yatra lakṣmīpatiḥ sākṣādvaikuṃṭhādetya mānavān |
śrīmādhavasvarūpeṇa nayedviṣṇoḥ paraṃ padam || 53 ||
[Analyze grammar]

śrutibhiḥ paripaṭhyete sitā'sita saridvare |
tatrāplutāṃ gāhyamṛtaṃ bhavaṃtīti viniścitam || 54 ||
[Analyze grammar]

śivalokādbrahmalokādumālokavarātpunaḥ |
kumāralokādvaikuṃṭhātsatyalokātsamaṃtataḥ |
tapojanamaharbhyaśca sarve svarlokavāsinaḥ |
bhuvolokācca bhūrlokānnāgalokāttathā'khilāt || 56 ||
[Analyze grammar]

acalā himavanmukhyāḥ kalpavṛkṣādayo nagāḥ |
snātuṃ māghe samāyāṃti prayāgamaruṇodaye || 57 ||
[Analyze grammar]

digaṃganāḥ prārthayaṃti yatprayāgānilānapi |
tepi naḥ pāvayiṣyaṃti kiṃ kurmaḥ paṃgavo vayam || 58 ||
[Analyze grammar]

aśvamedhādiyāgāśca prayāgasya rajaḥ punaḥ |
tulitaṃ brahmaṇā pūrvaṃ na te tadrajasā samāḥ || 59 ||
[Analyze grammar]

majjāgatāni pāpāni bahujanmārjitānyapi |
prayāganāmaśravaṇātkṣīyaṃte'tīva vihvalam || 60 ||
[Analyze grammar]

dharmatīrthamidaṃ samyagarthatīrthamidaṃ param |
kāmikaṃ tīrthametacca mokṣatīrthamidaṃ dhruvam || 61 ||
[Analyze grammar]

brahmahatyādi pāpāni tāvadgarjaṃti dehiṣu |
yāvanmajjaṃti no māghe prayāge pāpahāriṇi || 62 ||
[Analyze grammar]

tadviṣṇoḥ paramaṃ padaṃ sadā paśyaṃti sūrayaḥ |
etadyatpaṭhyate vede tatprayāgaṃ punaḥ punaḥ || 63 ||
[Analyze grammar]

sarasvatī rajo rūpā tamorūpā kaliṃdajā |
sattvarūpā ca gaṃgātra nayaṃti brahmanirguṇam || 64 ||
[Analyze grammar]

iyaṃ veṇīhi niḥśreṇī brahmaṇo vartmayāsyataḥ |
jaṃtorviśuddhadehasya śraddhā'śraddhāplutasya ca || 65 ||
[Analyze grammar]

kāśīti kācidabalā bhuvaneṣu rūḍhā lolārka keśavavilolavilocanā || |
taddoryugaṃ ca varaṇāsiriyaṃ tadīyā veṇīti yā'tra gaditā'kṣayaśarmabhūmiḥ || 66 ||
[Analyze grammar]

agastiruvāca |
sudharmiṇi guṇāṃstasya kotra varṇayituṃ kṣamaḥ |
tīrtharājaprayāgasya tīrthaiḥ saṃsevitasya ca || 67 ||
[Analyze grammar]

pāpināṃ yāni pāpāni prasahya kṣālitānyaho |
tacchuddhyai sevyate tīrthaiḥ prayāgamadhikaṃ tataḥ || 68 ||
[Analyze grammar]

prayāgasya guṇānjñātvā śivaśarmā dvijaḥ sudhīḥ |
tatra māghamuṣtvā'tha prāpa vārāṇasīṃ purīm || 69 ||
[Analyze grammar]

praveśa eva saṃvīkṣya sa dehalivināyakam |
anvaliṃpattato bhaktyā sājyasiṃdūrakardamaiḥ || 70 ||
[Analyze grammar]

nivedyamodakānpaṃca vaṃcayaṃtaṃ nijaṃ janam |
mahopasargavargebhyastatoṃ'taḥ kṣetramāviśat || 71 ||
[Analyze grammar]

āgatya dṛṣṭvā maṇikarṇikāyāmudagvahāṃ svargataraṃgiṇīṃ saḥ |
saṃkṣīṇapuṇyetarapuṇyakarmaṇāṃ nṛṇāṃ gaṇaiḥ sthāṇugaṇairivāvṛtām || 72 ||
[Analyze grammar]

sacailamāplutya jale'male'male'vilaṃbamālaṃbita śuddhabuddhiḥ |
saṃtarpya dervīṣamanuṣyadivyapitṝnpitṝnsvānsahi karmakāṃḍavit || 73 ||
[Analyze grammar]

vidhāya ca drāksa hi paṃcatīrthikāṃ viśveśamārādhya tato yathāsvam |
punaḥpunarvīkṣyapurīṃ purāreridaṃ mayālokinaveti vismitaḥ || 74 ||
[Analyze grammar]

na svaḥ purī sā tvanayā purāsamaṃ samaṃjasāpi pratisāmyamāvaheta |
prabaṃdhabhedādvyatiriktapustakapratiryathā sallipibhedabhaṃgataḥ || 75 ||
[Analyze grammar]

payopi yatratyamaciṃtyavaibhavaṃ divisthitā sādhusudhāpyatomudhā |
tathā prasūtestu payodhare payo na pīyate pītamidaṃ yadi kvacit || 76 ||
[Analyze grammar]

anāmayāściṃtanayā na yeśiturjanāmanāgyatra vinā pinākinā |
na karmasatkarmakṛtopi kurvate'nukurvate śarvagaṇāṃśca sarvataḥ || 77 ||
[Analyze grammar]

na varṇyate kaiḥ kila kāśikeyaṃ jaṃtoḥ sthitasyātra yatoṃtakāle |
pacelimaiḥ prākkṛtapuṇyabhārairoṃkāramoṃkārayatīṃdumauliḥ || 78 ||
[Analyze grammar]

saṃsāriciṃtāmaṇiratra yasmāttaṃ tārakaṃ sajjanakarṇikāyām |
śivobhidhatte sahasāṃ'takāle tadgīyatesau maṇi karṇiketi || 79 ||
[Analyze grammar]

muktilakṣmī mahāpīṭha maṇistaccaraṇābjayoḥ |
karṇikeyaṃ tataḥ prāhuryāṃ janā maṇikarṇikām || 80 ||
[Analyze grammar]

jarāyujāṃḍajodbhijjāḥ svedajāhyatra vāsinaḥ |
na samā mokṣabhājaste tridaśairmuktidurdaśaiḥ || 81 ||
[Analyze grammar]

mama janma vṛthājātaṃ durvṛttasya jaḍātmanaḥ |
nādyayāvanmayai kṣiṣṭa kāśikā muktikāśikā || 82 ||
[Analyze grammar]

punaḥpunaśca tatkṣetramatithīkṛtyanetrayoḥ |
vicitraṃ ca pavitraṃ ca tṛptiṃ nādhijagāma ha || 83 ||
[Analyze grammar]

saptānāṃ ca purīṇāṃ hi dhurī ṇāmavayāmyaham |
vārāṇasīṃ sunirvāṇaviśrāṇanavicakṣaṇām || 84 ||
[Analyze grammar]

tathāpi na catasronyā mayā dṛggocarīkṛtāḥ |
tāsāṃ prabhāvaṃ vijñāyāpyāgamiṣyāmya haṃ punaḥ || 85 ||
[Analyze grammar]

tīrthayātrāṃ pratidinaṃ kurvannūnaṃ savatsaram |
na prāpa sarvatīrthāni tīrthaṃ kāśyāṃ tiletile || 86 ||
[Analyze grammar]

agastiruvāca |
jānanna pi guṇāndevi kṣetrasyāsya parāndvijaḥ |
nānā pramāṇaiḥ pravaṇo niragātsa tathāpyaho || 87 ||
[Analyze grammar]

kiṃ kurvaṃti hi śāstrāṇi sapramāṇāni suṃdari |
mahāmāyāṃ bhavitrī tāṃ ko nivārayituṃ kṣamaḥ || 88 ||
[Analyze grammar]

kaḥ samuccalitaṃ cetastoyaṃvā saṃpratīpayet |
proccathānasthitamapi svabhāvoyaccalastayoḥ || 89 ||
[Analyze grammar]

śivaśarmā vrajansotha deśāddeśāṃtaraṃ kramāt |
mahākāla purīṃ prāpa kalikālavivarjitām || 90 ||
[Analyze grammar]

kalpekalpekhilaṃviśvaṃ kālayedyaḥ svalīlayā |
taṃ kālaṃ kalayitvā yo mahākālo bhavatkila || 91 ||
[Analyze grammar]

pāpādavaṃtī sā viśvamavaṃtīti nigadyate |
yugeyugenyanāmnī sā kalāvujjayinīti ca || 92 ||
[Analyze grammar]

vipanno yatra vai jaṃtuḥ prāpyāpi śavatāṃ sphuṭam |
na pūtigaṃdhamāpno ti samucchrayati na kvacit || 93 ||
[Analyze grammar]

yamadūtā na yasyāṃ hi praviśaṃti kadācana |
paraḥkoṭīni liṃgāni tasyāṃ saṃti padepade || 94 ||
[Analyze grammar]

hāṭakeśo mahākālastārake śastathaiva ca |
ekaliṃgaṃ tridhā bhūtvā trilokīṃ vyāpya saṃsthitam || 95 ||
[Analyze grammar]

jyotiḥ siddhavaṭe jyotiste paśyaṃtīha ye dvijāḥ |
athavāśrīmahākāladraṣṭāraḥ puṇyarāśayaḥ || 96 ||
[Analyze grammar]

mahākālasya talliṃgaṃ yairdṛṣṭaṃ kaṣṭibhiḥ kvacita |
na spṛṣṭāste mahāpāpairna dṛṣṭāste yamodbhaṭaiḥ || 97 ||
[Analyze grammar]

mahākālapatākāgraiḥ spṛṣṭapṛṣṭhāsturaṃgamāḥ |
aruṇasya kaśāghātaṃ kṣaṇaṃ viśramayaṃti khe || 98 ||
[Analyze grammar]

mahākālamahākālamahākāletisaṃtatam |
smarataḥsmarato nityaṃ smarakartṛsmarāṃtakau || 99 ||
[Analyze grammar]

evamārādhya bhūteśaṃ mahākālaṃ tato dvijaḥ |
jagāma nagarīṃ kāṃtīṃ kāṃtāṃ tribhuvanādapi || 100 ||
[Analyze grammar]

lakṣmīkāṃtaḥ svayaṃ sākṣājjaṃtūṃstatranivāsinaḥ |
śrīkāṃtāneva kurute paratreha ca niścitam || 1 ||
[Analyze grammar]

dṛṣṭvā kāṃtīṃ kāṃtimatīṃ kāṃtimadbhirniṣevitām |
kāṃtimānabhavatsopi nākāṃtistatra kasyacit || 2 ||
[Analyze grammar]

tatra kṛtyaṃ ca yatkṛtyaṃ tatkṛtvā sarvakṛtyavit |
saptarātramuṣitvā tu yayau dvāravatīṃ purīm || 3 ||
[Analyze grammar]

caturṇāmapi vargāṇāṃ yatra dvārāṇi sarvataḥ |
ato dvāravatītyuktā vidvadbhistattvavedibhiḥ || 4 ||
[Analyze grammar]

asthīnyapi ca jaṃtūnāṃ yatra cakrāṃkitānyaho |
kiṃ citraṃ tatra yatra syuḥ śaṃkhacakrāṃkitaiḥ karaiḥ || 5 ||
[Analyze grammar]

aṃtakaḥ śikṣayatyeva nijadūtānmuhurmuhuḥ |
te tyājyā yairdvāravatyā nāmāpi parigṛhyate || 6 ||
[Analyze grammar]

śrīkhaṃḍe kva sa āmodaḥ svarṇe varṇaḥ kva tādṛśaḥ |
tatpāvitryaṃ kva vai tīrthe tadgopīcaṃdane yathā || 7 ||
[Analyze grammar]

dūtāḥ śṛṇvaṃtu yadbhālaṃ gopacaṃdanalāṃchitam |
jvaladiṃgalavatsopi dūre tyājyaḥ prayatnataḥ || 8 ||
[Analyze grammar]

tulasyalaṃkṛtā ye ye tulasī nāmajāpakāḥ |
tulasīvanapālā ye te tyājyā dūrato bhaṭāḥ || 9 ||
[Analyze grammar]

yugeyuge dvāravatyā ratnāni parito muṣan |
abdhīratnākarodyāpi lokeṣu parigīyate || 110 ||
[Analyze grammar]

dvāravatyāṃ mriyaṃte ye jaṃtavaḥ kālanoditāḥ |
caturbhujāḥ syurvaikuṃṭhe te pītāṃbaradhāriṇaḥ || 11 ||
[Analyze grammar]

tatrāpi saṃtarpya pitṝnsasadevarṣimānavān |
tatra teṣu ca tīrtheṣu sasnau sarveṣvataṃdritaḥ || 12 ||
[Analyze grammar]

tato māyāpurīṃ prāpto duṣprāpāṃ pāpakāribhiḥ |
yatra sā vaiṣṇavī māyā māyāpāśairnapāśayet || 13 ||
[Analyze grammar]

kecidūcurharidvāraṃ mokṣadvāraṃ tataḥ pare |
gaṃgādvāraṃ ca kepyāhuḥ kecinmāyāpuraṃ punaḥ || 14 ||
[Analyze grammar]

yato vinirgatā gaṃgā khyātā bhāgīrathī bhuvi |
yannāmoccāraṇātpuṃsāṃ pāpaṃ yā ti sahasradhā || 15 ||
[Analyze grammar]

vaikuṃṭhasyaikasopānaṃ haridvāraṃ jagurjanāḥ |
atrāplutā narā yāṃti tadviṣṇoḥparamaṃ padam || 16 ||
[Analyze grammar]

tīrthopavāsakaṃ kṛtvā niśājāgaraṇaṃ tathā |
prātaḥ snātvā ca gaṃgāyāṃ tarpyānsaṃtarpapya sarvataḥ || 17 ||
[Analyze grammar]

yāvatsa pāraṇaṃ kartumiyeṣa dvijasattamaḥ |
tāvacchītajvarākrāṃtaścakaṃpe'tyarthamāturaḥ || 18 ||
[Analyze grammar]

vaideśikastathaikākī tathā'tijvarapīḍitaḥ |
ciṃtāmavāpa mahatī kimetatsamupasthitam || 19 ||
[Analyze grammar]

ciṃtārṇave nimagnobhūttyaktāśo jīvite dhane |
sāṃyātrika ivāgādhe bhinnapoto mahārṇave || 120 ||
[Analyze grammar]

kvakṣetraṃ kva kalatraṃ me kva putrāḥ kva ca tadvasu |
kva tadvicitraṃ vai harmyaṃ kva sā pustakasaṃbhṛtiḥ || 21 ||
[Analyze grammar]

adyāpi nāyuḥ paryāptaṃ pa litaṃ na tathā mayi |
jvaroyaṃ dāruṇaḥ prāptaḥ kālajñaścātidāruṇaḥ || 22 ||
[Analyze grammar]

mṛtyurmūrdhnikṛtāvāso vāso dūre vyavasthitaḥ |
agnau gṛhopari prāpte kūpaṃ tu khanayediha || 23 ||
[Analyze grammar]

kimebhiściṃtanairvyarthairatitāpakarairmama |
ciṃtayāmi hṛṣīkeśaṃ śivadaṃ śivameva ca || 24 ||
[Analyze grammar]

athavā muktyupāyo vai mayaikaḥ sadanuṣṭhitaḥ |
muktipuryastu saptaitāḥ svanetraviṣayīkṛtāḥ || 25 ||
[Analyze grammar]

svargāpavargayorekaḥ sādhyo hi viduṣā dhruvam |
tayorasādhane paścātsaṃtāpena ca tapyate || 26 ||
[Analyze grammar]

athavā ciṃtayā kiṃ me tvanayā duravasthayā |
raṇe vā maraṇaṃ śreyastīrthevātra yathā mama || 27 ||
[Analyze grammar]

kimahaṃ maṃdabhāgīva rathyāṃ kvāpi mriyedhunā |
bhāgīrathyāṃ mriye cādya kā ciṃtā mama mūḍhavat || 28 ||
[Analyze grammar]

carmāsthi saṃcayenāhamanena vapuṣā dhruvam |
prāpsyāmi nidhanādatra siddhiṃ naiḥśreyasīṃ dhruvam || 29 ||
[Analyze grammar]

evaṃ ciṃtayatastasya pīḍāsīdatidāruṇā |
koṭi vṛścikadaṣṭasya yāvasthā tāmavāpa saḥ || 130 ||
[Analyze grammar]

smartavyaṃ vismṛtaṃ sarvaṃ kvāhaṃ kohaṃ na vetti ca |
dināni saptasapteti sthitvā paṃcatvamāgataḥ || 31 ||
[Analyze grammar]

tāvadvaikuṭhabhuvanād vimānaṃ samupasthitam |
tārkṣyopalakṣito yatra dhvajaścātisamucchritaḥ || 32 ||
[Analyze grammar]

adhiṣṭhitaṃ sukanyānāṃ svarṇakauśeyavāsasām |
cāmaravyagrahastānāṃ sahasreṇātivistṛtam || 33 ||
[Analyze grammar]

puṇyaśīlasuśīlābhyāṃ gaṇābhyāṃ ca virājitam |
caturbhujābhyāṃ svāsyābhyāṃ kiṃkiṇījālamālitam || 34 ||
[Analyze grammar]

tadvimānamathāruhya pītavāsāścaturbhujaḥ |
alaṃcakre nabhovartma sa dvijo divyabhūṣaṇaḥ || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: