Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
purā tretāyuge prāpte vaiṣṇavāṃśo raghūdvahaḥ |
sūryavaṃśe samutpanno rāmo rājīvalocanaḥ || 1 ||
[Analyze grammar]

sa rāmo lakṣmaṇaścaiva kākapakṣadharāvubhau |
tātasya vacanāttau tu viśvāmitramanuvratau || 2 ||
[Analyze grammar]

yajñasaṃrakṣaṇārthāya rājñā dattau kumārakau |
dhanuḥśaradharau vīrau piturvacanapālakau || 3 ||
[Analyze grammar]

pathi pravrajato yāvattāḍakānāma rākṣasī |
tāvadāgamya puratastasthau vai vighnakāraṇāt || 4 ||
[Analyze grammar]

ṛṣeranujñayā rāmastāḍakāṃ samaghātayat |
prādiśacca dhanurvedavidyāṃ rāmāya gādhijaḥ || 5 ||
[Analyze grammar]

tasya pādatalasparśācchilā vāsavayogataḥ |
ahalyā gautamavadhūḥ punarjātā svarūpiṇī || 6 ||
[Analyze grammar]

viśvāmitrasya yajñe tu saṃpravṛtte raghūttamaḥ |
mārīcaṃ ca subāhuṃ ca jaghāna parameṣubhiḥ || 7 ||
[Analyze grammar]

īśvarasya dhanurbhagnaṃ janakasya gṛhe sthitam |
rāmaḥ paṃcadaśe varṣe ṣaḍvarṣāṃ caiva maithilīm || 8 ||
[Analyze grammar]

upayeme tadā rājanramyāṃ sītāmayonijām |
kṛtakṛtyastadā jātaḥ sītāṃ saṃprāpya rāghavaḥ || 9 ||
[Analyze grammar]

ayodhyāmagamanmārge jāmadagnyamavekṣya ca |
saṃgrāmo'bhūttadā rājandevānāmapi duḥsahaḥ || 10 ||
[Analyze grammar]

tato rāmaṃ parājitya sītayā gṛhamāgataḥ |
tato dvādaśavarṣāṇi reme rāmastayā saha || 11 ||
[Analyze grammar]

ekaviṃśatime varṣe yauvarājyapradāyakam |
rājānamatha kaikeyī varadvayamayāca ta || 12 ||
[Analyze grammar]

tayorekena rāmastu sasītaḥ sahalakṣmaṇaḥ |
jaṭādharaḥ pravrajatāṃ varṣāṇīha caturdaśa || 13 ||
[Analyze grammar]

bharatastu dvitīyena yauvarājyādhipostu me |
maṃtharāvacanānmūḍhā varametamayācata || 14 ||
[Analyze grammar]

jānakīlakṣmaṇasakhaṃ rāmaṃ prāvrājayannṛpaḥ |
trirātramudakāhāraścaturthehni phalāśanaḥ || 15 ||
[Analyze grammar]

pañcame citrakūṭe tu rāmo vāsamakalpayat |
tadā daśarathaḥ svargaṃ gato rāma iti bruvan || 16 ||
[Analyze grammar]

brahmaśāpaṃ tu saphalaṃ kṛtvā svargaṃ jagāma kim |
tato bharata śatrughnau citrakūṭe samāgatau || 17 ||
[Analyze grammar]

svargataṃ pitaraṃ rājanrāmāya vinivedya ca |
sāṃtvanaṃ bharatasyāsya kṛtvā nivartanaṃ prati || 18 ||
[Analyze grammar]

tato bharata śatrughnau naṃdigrāmaṃ samāgatau |
pādukāpūjanaratau tatra rājyadharāvubhau || 19 ||
[Analyze grammar]

atriṃ dṛṣṭvā mahātmānaṃ daṇḍakāraṇyamāgamata |
rakṣogaṇavadhārambhe virādhe vinipātite || 20 ||
[Analyze grammar]

arddhatrayodaśe varṣe paṃcavaṭyāmuvāsa ha |
tato virūpayāmāsa śūrpaṇakhāṃ niśācarīm |
vane vicarataratasya jānakīsahitasya ca || 21 ||
[Analyze grammar]

āgato rākṣaso ghoraḥ sītāpaharaṇāya saḥ |
tato māghāsitāṣṭamyāṃ muhūrte vṛndasaṃjñake || 22 ||
[Analyze grammar]

rāghavābhyāṃ vinā sītāṃ jahāra daśa kandharaḥ |
mārīcasyāśramaṃ gatvā mṛgarūpeṇa tena ca || 23 ||
[Analyze grammar]

nītvā dūraṃ rāghavaṃ ca lakṣmaṇena samanvitam |
tato rāmo jaghānāśu mārīcaṃ mṛgarū piṇam || 24 ||
[Analyze grammar]

punaḥ prāpyāśramaṃ rāmo vinā sītāṃ dadarśa ha |
tatraiva hriyamāṇā sā cakraṃda kurarī yathā || 25 ||
[Analyze grammar]

rāmarāmeti māṃ rakṣa rakṣa māṃ rakṣasā hṛtām |
yathā śyenaḥ kṣudhāyu्ktaḥ krandaṃtīṃ vartikāṃ nayet || 26 ||
[Analyze grammar]

tathā kāmavaśaṃ prāpto rākṣaso janakātmajām |
nayatyeṣa janakajāṃ tacchrutvā pakṣirāṭ tadā || 27 ||
[Analyze grammar]

yuyudhe rākṣaseṃdreṇa rāvaṇena hato'patat |
māghāsitanavamyāṃ tu vasaṃtīṃ rāvaṇālaye || 28 ||
[Analyze grammar]

mārgamāṇau tadā tau tu bhrātarau rāmalakṣmaṇau || 29 ||
[Analyze grammar]

jaṭāyuṣaṃ tu dṛṣṭvaiva jñātvā rākṣasasaṃhṛtām |
sītāṃ jñātvā tataḥ pakṣī saṃskṛtastena bhaktitaḥ || 30 ||
[Analyze grammar]

agrataḥ prayayau rāmo lakṣmaṇastatpadānugaḥ |
paṃpābhyāśamanuprāpya śabarīmanugṛhya ca || 31 ||
[Analyze grammar]

tajjalaṃ samupaspṛśya hanumaddarśanaṃ kṛtam |
tato rāmo hanumatā saha sakhyaṃ cakāra ha || 32 ||
[Analyze grammar]

tataḥ sugrīvamabhyetya ahanadvālivānaram |
preṣitā rāmadevena hanumatpramukhāḥ priyām || 33 ||
[Analyze grammar]

aṃgulīyakamādāya vāyusūnustadāgataḥ |
saṃpātirdaśame māsi ācakhyau vānarāya tām || 34 ||
[Analyze grammar]

tatastadvacanādabdhiṃ pupluve śatayojanam |
hanumānniśi tasyāṃ tu laṃkāyāṃ parito'cinot || 35 ||
[Analyze grammar]

tadrātriśeṣe sītāyā darśanaṃ tu hanūmataḥ |
dvādaśyāṃ śiṃśapāvṛkṣe hanumānparyavasthitaḥ || 36 ||
[Analyze grammar]

tasyāṃ niśāyāṃ jānakyā viśvāsāyāha saṃkathām |
akṣādibhistrayodaśyāṃ tato yuddhamavarttata || 37 ||
[Analyze grammar]

brahmāstreṇa trayodaśyāṃ baddhaḥ śakrajitā kapiḥ |
dāruṇāni ca rūkṣāṇi vākyāni rākṣasādhipam || 38 ||
[Analyze grammar]

abravīdvāyusūnustaṃ baddho brahmāstrasaṃyutaḥ |
vahninā pucchayuktena laṃkāyā dahanaṃ kṛtam || 39 ||
[Analyze grammar]

pūrṇimāyāṃ maheṃdrādrau punarāgamanaṃ kapeḥ |
mārgaśīrṣapratipadaḥ paṃcabhiḥ pathi vāsaraiḥ || 40 ||
[Analyze grammar]

punarāgatya varṣehni dhvastaṃ madhuvanaṃ kila |
saptamyāṃ pratyabhijñānadānaṃ sarvanivedanam || 41 ||
[Analyze grammar]

maṇipradānaṃ sītāyāḥ sarvaṃ rāmāya śaṃsayat |
aṣṭamyuttaraphālgunyāṃ muhūrte vijayābhidhe || 42 ||
[Analyze grammar]

madhyaṃ prāpte sahasrāṃśau prasthānaṃ rāghavasya ca |
rāmaḥ kṛtvā pratijñāṃ hi prayātuṃ dakṣiṇāṃ diśam || 43 ||
[Analyze grammar]

tīrtvāhaṃ sāgaramapi haniṣye rākṣaseśvaram |
dakṣiṇāśāṃ prayātasya sugrīvo'thābhava tsakhā || 44 ||
[Analyze grammar]

vāsaraiḥ saptabhiḥ siṃdhostīre sainyaniveśanam |
pauṣaśuklapratipadastṛtīyāṃ yāvadaṃbudhau |
upasthānaṃ sasainyasya rāghavasya babhūva ha || 45 ||
[Analyze grammar]

vibhīṣaṇaścaturthyāṃ tu rāmeṇa saha saṃgataḥ |
samudrataraṇārthāya paṃcamyāṃ maṃtra udyateḥ || 46 ||
[Analyze grammar]

prāyopaveśanaṃ cakre rāmo dinacatuṣṭayam |
samudrādvaralābhaśca sahopāyapradarśanaḥ || 47 ||
[Analyze grammar]

setordaśamyāmāraṃbhastrayodaśyāṃ samāpanam |
caturdaśyāṃ suvelādrau rāmaḥ senāṃ nyave śayat || 48 ||
[Analyze grammar]

pūrṇimāsyā dvitīyāyāṃ tridinaiḥ sainyatāraṇam |
tīrtvā toyanidhiṃ rāmaḥ śūravānarasainyavān || 49 ||
[Analyze grammar]

rurodha ca purīṃ laṃkāṃ sītārthaṃ śubhalakṣaṇaḥ |
tṛtīyādidaśamyaṃtaṃ niveśaśca dināṣṭakaḥ || 50 ||
[Analyze grammar]

śukasāraṇayostatra prāptirekādaśīdine |
pauṣāsite ca dvādaśyāṃ sainyasaṃkhyānameva ca || 51 ||
[Analyze grammar]

śārdūlena kapīṃdrāṇāṃ sārāsāropavarṇanam |
trayodaśyādyamāṃte ca laṃkāyāṃ divasaistribhiḥ || 52 ||
[Analyze grammar]

rāvaṇaḥ sainyasaṃ khyānaṃ raṇotsāhaṃ tadā'karot |
prayayāvaṃgado dautye māghaśuklādyavāsare || 53 ||
[Analyze grammar]

sītāyāśca tadā bharturmāyāmūrdhādidarśanam |
māghaśukladvitīyā yāṃ dinaiḥ saptabhiraṣṭamīm || 54 ||
[Analyze grammar]

rakṣasāṃ vānarāṇāṃ ca yuddhamāsīcca saṃkulam |
māghaśuklanavamyāṃ tu rātrāviṃdrajitā raṇe || 55 ||
[Analyze grammar]

rāmalakṣmaṇayornā gapāśabaṃdhaḥ kṛtaḥ kila |
ākuleṣu kapīśeṣu hatāśeṣu ca sarvaśaḥ || 56 ||
[Analyze grammar]

vāyūpadeśādgaruḍaṃ sasmāra rāghavastadā |
nāgapāśavimokṣārthaṃ daśamyāṃ garu ḍo'bhyagāt || 57 ||
[Analyze grammar]

avahāro māghaśuklaisyaikādaśyāṃ dinadvayam |
dvādaśyāmāṃjaneyena dhūmrākṣasya vadhaḥ kṛtaḥ || 58 ||
[Analyze grammar]

trayodaśyāṃ tu tenaiva nihato'kaṃpano raṇe |
māyāsītāṃ darśayitvā rāmāya daśakaṃdharaḥ || 59 ||
[Analyze grammar]

trāsayāmāsa ca tadā sarvānsainyagatānapi |
māghaśuklacaturddaśyāṃ yāvatkṛṣṇādivāsaram || 60 ||
[Analyze grammar]

tridinena prahastasya nīlena vihito vadhaḥ |
māghakṛṣṇadvitīyāyāścaturthyaṃtaṃ tribhirdinaiḥ || 61 ||
[Analyze grammar]

rāmeṇa tumule yuddhe rāvaṇo drāvito raṇāt |
pañcamyā aṣṭamī yāvadrāvaṇena prabodhitaḥ || 62 ||
[Analyze grammar]

kuṃbhakarṇastadā cakre'bhyavahāraṃ caturdinam |
kumbhakarṇokarodyuddhaṃ navamyādicaturdinaiḥ || 63 ||
[Analyze grammar]

rāmeṇa nihato yuddhe bahuvānarabhakṣakaḥ |
amāvāsyādine śokā'bhyavahāro babhūva ha || 64 ||
[Analyze grammar]

phālgunapratipadādau caturthyaṃtaiścaturdinaiḥ |
narāṃtakaprabhṛtayo nihatāḥ pañca rākṣasāḥ || 65 ||
[Analyze grammar]

paṃcamyāḥ saptamīṃ yāvadatikāyavadhastryahāt |
aṣṭamyā dvādaśīṃ yāvannihato dinapaṃcakāt || 66 ||
[Analyze grammar]

nikumbhakumbhau dvāvetau makarākṣaścaturdinaiḥ |
phālgunāsitadvitīyāyā dine vai śakrajijjitaḥ || 67 ||
[Analyze grammar]

tṛtīyādau saptamyaṃtadinapañcakameva ca |
oṣadhyānayavaiyagryādavahāro babhūva ha || 68 ||
[Analyze grammar]

aṣṭamyāṃ rāvaṇo māyāmaithilīṃ hatavānkudhīḥ |
śokāvegāttadā rāmaścakre sainyāvadhāraṇam || 69 ||
[Analyze grammar]

tatastrayodaśīṃ yāvaddinaiḥ paṃcabhiriṃdrajit |
lakṣmaṇena hato yuddhe vikhyātabalapauruṣaḥ || 70 ||
[Analyze grammar]

caturddaśyāṃ daśagrīvo dīkṣāmāpāvahārataḥ |
amāvāsyādine prāgādyuddhāya daśakaṃdharaḥ || 71 ||
[Analyze grammar]

caitraśuklapratipadaḥ paṃcamīdinapaṃcake |
rāvaṇo yudhyamāno 'bhūtpracuro rakṣasāṃ vadhaḥ || 72 ||
[Analyze grammar]

caitraśuklāṣṭamīṃ yāvatsyaṃdanāśvādisūdanam |
caitraśuklanavamyāṃ tu saumitreḥ śaktibhedane || 73 ||
[Analyze grammar]

kopāviṣṭena rāmeṇa drāvito daśakaṃdharaḥ |
vibhīṣaṇopadeśena hanumadyuddhameva ca || 74 ||
[Analyze grammar]

droṇādreroṣadhīṃ netuṃ lakṣmaṇārthamupāgataḥ |
viśalyāṃ tu samādāya lakṣmaṇaṃ tāmapāyayat || 75 ||
[Analyze grammar]

daśamyāmavahāro'bhūdrātrau yuddhaṃ tu rakṣasām |
ekādaśyāṃ tu rāmāya ratho mātalisārathiḥ || 76 ||
[Analyze grammar]

prāpto yuddhāya dvādaśyāṃ yāvatkṛṣṇāṃ caturdaśīm |
aṣṭādaśadine rāmo rāvaṇaṃ dvairathe'vadhīt || 77 ||
[Analyze grammar]

saṃskārā rāvaṇādīnāmamāvā syādine'bhavan |
saṃgrāme tumule jāte rāmo jayamavāptavān || 78 ||
[Analyze grammar]

māghaśukladvitīyādicaitrakṛṣṇacaturddaśīm |
saptāśītidinānyevaṃ madhye paṃvadaśā hakam || 79 ||
[Analyze grammar]

yuddhāvahāraḥ saṃgrāmo dvāsaptatidinānyabhūt |
vaiśākhādi tithau rāma uvāsa raṇabhūmiṣu |
abhiṣikto dvitīyāyāṃ laṃkārājye vibhī ṣaṇaḥ || 80 ||
[Analyze grammar]

sītāśuddhistṛtīyāyāṃ devebhyo varalaṃbhanam |
daśarathasyāgamanaṃ tatra caivānumodanam || 81 ||
[Analyze grammar]

hatvā tvareṇa laṃkeśaṃ lakṣmaṇasyāgrajo vibhuḥ || |
gṛhītvā jānakīṃ puṇyāṃ duḥkhitāṃ rākṣasena tu || 82 ||
[Analyze grammar]

ādāya parayā prītyā jānakīṃ sa nyavartata |
vaiśākhasya caturthyāṃ tu rāmaḥ puṣpakamā śritaḥ || 83 ||
[Analyze grammar]

vihāyasā nivṛttastu bhūyo'yodhyāṃ purīṃ prati |
pūrṇe caturdaśe varṣe paṃcamyāṃ mādhavasya ca || 84 ||
[Analyze grammar]

bhāradvājāśrame rāmaḥ sagaṇaḥ samu pāviśat |
naṃdigrāme tu ṣaṣṭhyāṃ sa puṣpakeṇa samāgataḥ || 85 ||
[Analyze grammar]

saptamyāmabhiṣikto'sau bhūyo'yodhyāyāṃ raghūdvahaḥ |
daśāhādhikamāsāṃśca caturdaśa hi maithilī || 85 ||
[Analyze grammar]

uvāsa rāmarahitā rāvaṇasya niveśane |
dvācatvāriṃśake varṣe rāmo rājyamakārayat || 87 ||
[Analyze grammar]

sītāyāstu trayastriṃśadvarṣāṇi tu tadā bhavan |
sa caturdaśavarṣāṃte praviṣṭaḥ svāṃ purīṃ prabhuḥ || 88 ||
[Analyze grammar]

ayodhyāṃ nāma mudito rāmo rāvaṇadarpahā |
bhrātṛbhiḥ sahitastatra rāmo rājyamakāra yat || 89 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
rāmo rājyaṃ pālayitvā jagāma tridivālayam || 90 ||
[Analyze grammar]

rāmarājye tadā lokā harṣanirbharamā nasāḥ |
babhūvurdhanadhānyāḍhyāḥ putrapautrayutā narāḥ || 91 ||
[Analyze grammar]

kāmavarṣī ca parjanyaḥ sasyāni guṇavaṃti ca |
gāvastu ghaṭadohinyaḥ pādapāśca sadā phalāḥ || 92 ||
[Analyze grammar]

nādhayo vyādhayaścaiva rāmarājye narādhipa |
nāryaḥ pativratāścāsanpitṛbhaktiparā narāḥ || 93 ||
[Analyze grammar]

dvijā vedaparā nityaṃ kṣatriyā dvija sevinaḥ |
kurvate vaiśyavarṇāśca bhaktiṃ dvijagavāṃ sadā || 94 ||
[Analyze grammar]

na yonisaṃkaraścāsīttatra nācārasaṃkaraḥ |
na vaṃdhyā durbhagā nārī kākavaṃdhyā mṛta prajā || 95 ||
[Analyze grammar]

vidhavā naiva kāpyāsītsabhartṛkā na lapyate |
nāvajñāṃ kurvate kepi mātāpitrorgurostathā || 96 ||
[Analyze grammar]

na ca vākyaṃ hi vṛddhānāmullaṃ ghayati puṇyakṛt |
na bhūmiharaṇaṃ tatra paranārīparāṅmukhāḥ || 97 ||
[Analyze grammar]

nāpavādaparo loko na daridro na rogabhāk |
na steyo dyūtakārī ca maireyī pāpino nahi || 98 ||
[Analyze grammar]

na hemahārī brahmaghno na caiva gurutalpagaḥ |
na strīghno na ca bālaghno na caivānṛtabhāṣaṇaḥ || 99 ||
[Analyze grammar]

na vṛttilopakaścāsītkūṭa sākṣī na caiva hi |
na śaṭho na kṛtaghnaśca malino naiva dṛśyate || 100 ||
[Analyze grammar]

sadā sarvatra pūjyaṃte brāhmaṇā vedapāragāḥ |
nāvaiṣṇavo'vratī rājanrāma rājye'tiviśrute || 101 ||
[Analyze grammar]

rājyaṃ prakurvatastasya purodhā vadatāṃ varaḥ |
vasiṣṭho munibhiḥ sārddhaṃ kṛtvā tīrthānyanekaśaḥ || 2 ||
[Analyze grammar]

ājagāma brahmaputro mahābhāgastaponidhiḥ |
rāmastaṃ pūjayāmāsa munibhiḥ sahitaṃ gurum || 3 ||
[Analyze grammar]

abhyutthānārghapādyaiśca madhuparkādipūjayā |
prapaccha kuśalaṃ rāmaṃ vasiṣṭho munipuṃgavaḥ || 4 ||
[Analyze grammar]

rājye cāśve gaje kośe deśe sadbhrātṛbhṛtyayoḥ |
kuśalaṃ varttate rāma iti pṛṣṭe munestadā || 5 ||
[Analyze grammar]

rāma uvāca |
sarvatra kuśalaṃ me'dya prasādādbhavataḥ sadā |
papraccha kuśalaṃ rāmo vasiṣṭhaṃ munipuṃgavam || 6 ||
[Analyze grammar]

sarvataḥ kuśalī tvaṃ hi bhāryāputrasamanvitaḥ |
sa sarvaṃ kathayāmāsa yathā tīrthānyaśeṣataḥ || 7 ||
[Analyze grammar]

sevitāni dharāpṛṣṭhe kṣetrāṇyāyatanāni ca |
rāmāya kathayāmāsa sarvatra kuśalaṃ tadā || 8 ||
[Analyze grammar]

tataḥ sa vismayāviṣṭo rāmo rājīvalocanaḥ |
papraccha tīrthamāhātmyaṃ yattīrtheṣūttamottamam || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: