Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
tayā cotpāditā rājañcharīrā tkuladevatāḥ || 1 ||
[Analyze grammar]

bhaṭṭārikī 1tathā chatrā 2 ovikā 3 jñānajā tathā 4 || 1 ||
[Analyze grammar]

bhadrakālī ca 5 māheśī 6 siṃhorī 7 dhanamarddanī || 8 ||
[Analyze grammar]

gātrā 9 śāṃtā 10 śeṣadevī 11 vārāhī 12 bhadrayoginī 13 || 2 ||
[Analyze grammar]

yogeśvarī 14 mohalajjā 15 kuleśī 16 śakulācitā || 17 ||
[Analyze grammar]

tāraṇī 18 vana kānaṃdā 19 cāmuṃḍā 20 ca sureśvarī 21 || 3 ||
[Analyze grammar]

dārabhaṭṭāriketyā 22 dyā pratyekā śatadhā punaḥ |
utpannāḥ śaktayastasminnānārūpānvitāḥ śubhāḥ |
ataḥ paraṃ pravakṣyāmi pravaraṇyatha devatāḥ || 4 ||
[Analyze grammar]

aupamanyavasagotrapravara3 gotradevyāgātrāvasiṣṭha 1 bharadvāja 2 iṃdrapramadaka vyāsaṃgo traśagotradevyājñānajā 2 pravara 3 kāśyapaḥ avatsāraḥ 2 raibhyaḥ 3 māṃḍavyasagotra 3 gotrajā dārabhadārikā 3 pravara 5 bhārgavacyava nā adhiavī jamadagniḥ 5 kuśikasagotra'jātāraṇī 6 mahābalāpravara 3 viśvāmitradevarājauddālaka 6 śaunakasagotra 7 gotradevī 7 śāṃtā pravara 3 bhārgavāṇainahotragārtsamada 3 kṛṣṇātreyasagotravīgotradevyābhadrayoginī 8 pravara 3 ātreyaarcanānasaśyāvāśva 3 gārgyāyaṇasagotra gotrajā śāṃtā pravara 5 bhārgavacyavanaāpnavānavījamadagniḥ 10 gārgāyaṇagotragotrajājñānajā pravara 5 kāśyapaavatsāraśāṃḍilaasitadevalagāṃgeyasa gotradevā śāṃtā dvāravāsinī pravara 3 gārgyagārgi śaṃkha likhita 12 paiṃgyasagotrajājñānajā śeṣalaudha pravara āṃgirasaāṃbarīṣayauvanāśva 13 vatsasagotraṃ gotrajājñānajāpravara 5 bhārgavacyāvanaāpnavāna aurvapurodhasaḥ 14 vātsasagotragotrajājñānajāpravara 5 bhārgavacyāvana āpnavān aurvapurodhasaḥ 15 vātsyasagotrasya gotrajā śīharīpravara 5 bhārgavacyāvana āpnuvān aurvapurodhasaḥ 16 śyāmāyanasagotrasya gotrajā śīharī pravara bhārgavacyāvanaāpnuvān avi jamadagniḥ 17 dhāraṇasagotrasya gotrajā chatrajā pravara 3 agastyadārvacyutadadhya vāhana 18 kāśyapagotrasya gotrajā cāmuṇḍā pravara 3 kāśyapasyāvatsāra naidhruva 19 bharadvājagotrasya gotrajā pakṣiṇī pravara || 3 ||
[Analyze grammar]

āṃgirasabārhaspatyabhāradvāja 22 māṃḍavyasagotrasya vatsasavātsyasavātsyāyanasa 4 sāmānyalaugākṣasagotrasya gotrajā bhadrayoginī pravara 3 kāśyapavasiṣṭha avatsāra 20 kauśikasagotrasya gotrajā pakṣiṇī pravara 3 viśvāmitra atharva bhāradvāja 21 sāmānyapravara 1 paimagyasabharadvāja 2 samānapravarā 2 laugākṣasagārgyāyanasakāśyapakaśyapa 4 samānapravara 3 kauśikakuśikasāḥ 2 samānapravaraḥ 4 aupamanyulogākṣasa 2 samānapravarāḥ || 5 ||
[Analyze grammar]

yāvatāṃ pravareṣveko viśvāmitro'nuvartate |
na tāvatāṃ sagotratvādvivāhaḥ syātparasparam || 5 ||
[Analyze grammar]

tyajetsamānapravarāṃ sagotrāṃ mātuḥ sapiṃḍāmacikitsyarogām |
ajātalomnīṃ ca tathānyapūrvāṃ sutena hīnasya sutāṃ sukṛṣṇām || 6 ||
[Analyze grammar]

eka eva ṛṣiryatra pravareṣvanuvartate |
tāvatsamānagotratvamṛte bhṛgvaṃgirogaṇāt || 7 ||
[Analyze grammar]

paṃcasu triṣu sāmānyādavivāhastriṣu dvayoḥ |
bhṛgvagirogaṇeṣvevaṃ śeṣeṣvekopi vārayet || 8 ||
[Analyze grammar]

samānagotrapravarāṃ kanyāmūḍhvopagamya ca |
tasyāmutpādya cāṃḍālaṃ brāhmaṇyādeva hīyate || 9 ||
[Analyze grammar]

kātyāyanaḥ |
pariṇīya sagotrā tu samānapravarāṃ tathā |
tyāgaṃ kṛtvā dvijastasyāstataścāṃdrāyaṇaṃ caret || 10 ||
[Analyze grammar]

utsṛjya tāṃ tato bhāryāṃ mātṛvatparipālayet || 11 ||
[Analyze grammar]

yājñavalkyaḥ |
arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām |
paṃcamātsaptamārdūrdhvaṃ mātṛtaḥ pitṛta stathā || 12 ||
[Analyze grammar]

asamānapravarairvivāha iti gautamaḥ |
yadyekaṃ pravaraṃ bhinnaṃ mātṛgotravarasya ca |
tatrodvāho na kartavyaḥ sā kanyā bhaginī bhavet || 13 ||
[Analyze grammar]

dārāgnihotrasaṃyogaṃ kurute yo'graje sthite |
parivettā sa vijñeyaḥ parivittistu pūrvajaḥ || 14 ||
[Analyze grammar]

sadā paunarbhavā kanyā varja nīyā kulādhamā |
vācā dattā manodattā kṛtakautukamaṃgalā || 15 ||
[Analyze grammar]

udakasparśitā yāca yāca pāṇigṛhītakā |
agniṃ parigatā yā ca punarbhūḥ prasavā ca yā || 16 ||
[Analyze grammar]

ityetāḥ kāśyapenoktā dahaṃti kulamagnivat || 17 ||
[Analyze grammar]

athāvaṭaṃkāḥ kathyaṃte gotra 1 pātra 2 dātra 3 trāśayatra 4 laḍakātra 15 maṃḍakīyātra 16 viḍalātra 17 rahilā 18 bhādila 19 vālūā 20 pokīyā 21 vākīyā 22 makālyā 23 lāḍaā 24 māṇavedā 25 kālīyā 26 tālī 27 velīyā 28 pāṃvalanḍīyā 29 mūḍā 30 pītūlā 31 dhigamagha 32 bhūtapādavādī 34 hophoyā 35 śevārdata 36 vapāra 37 vathāra 38 sādhakā 39 bahudhiyā 40 || 18 ||
[Analyze grammar]

mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca |
samānapravarāṃ caiva tyaktvā cāṃdrāyaṇaṃ caret || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: