Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
dakṣiṇe sthāpitā rājañchāṃtā devī mahābalā |
sā vividhāmbaradharā vanamālāvibhūṣitā || 1 ||
[Analyze grammar]

tāmasī sā mahārāja madhukaiṭabhanāśinī |
viṣṇunā tatra vai nyastā śivapatnī nṛpottama || 2 ||
[Analyze grammar]

sā caivāṣṭabhujā ramyā meghaśyāmā manoramā |
kṛṣṇāṃbaradharā devī vyāghravāhanasaṃsthitā || 3 ||
[Analyze grammar]

dvīpicarmaparīdhānā divyābharaṇabhūṣitā |
ghaṃṭātriśūlākṣamālākamaṃḍaludharā śubhā || 4 ||
[Analyze grammar]

alaṃkṛtabhujā devī sarvadevanamaskṛtā |
dhanaṃ dhānyaṃ sutānbhogānsvabhaktebhyaḥ prayacchati || 5 ||
[Analyze grammar]

pūjayetkamalai rdivyaiḥ karpūrāgarucaṃdanaiḥ |
taduddeśena tatraiva pūjayeddvijasattamān || 6 ||
[Analyze grammar]

kumārīrbhojayedannairvividhairbhaktibhāvataḥ |
dhūpairdīpaiḥ phalaiḥ ramyaiḥ pūjayecca surādibhiḥ || 7 ||
[Analyze grammar]

māṃsaistu vividhairdivyairathavā dhānyapiṣṭajaiḥ |
anyaiśca vividhairdhānyaiḥ pāyasairvaṭakaistathā || 8 ||
[Analyze grammar]

odanaiḥ kṛśarāpūpaiḥ pūjayetsusamāhitaḥ |
stutipāṭhena tatraiva śaktistotrairmanoharaiḥ || 9 ||
[Analyze grammar]

ripavastasya naśyaṃti sarvatra vijayī bhavet |
raṇe rājakule dyūte labhate jayamaṃgalam || 10 ||
[Analyze grammar]

saumyā śāṃtā mahārāja sthāpitā kulamātṛkā |
śrīmātā sā prasiddhā ca māhātmyaṃ śṛṇu bhūpate || 11 ||
[Analyze grammar]

kulamātā mahāśaktistatrāste nṛpasattama |
kumārī brahmaputrī sā rakṣārthaṃ vidhinā kṛtā || 12 ||
[Analyze grammar]

sthānamātā ca sā devī śrīmātā sābhidhānataḥ |
trirūpā sā dvijātīnāṃ nirmitā rakṣaṇāya ca || 13 ||
[Analyze grammar]

kamaṇḍaludharā devī ghaṇṭābharaṇabhūṣitā |
akṣamālāyutā rājañchubhā sā śubharūpiṇī || 14 ||
[Analyze grammar]

kumārī cādimātā ca sthānatrāṇakarāpi ca |
daityaghnī kāmadā caiva mahāmohavināśinī || 15 ||
[Analyze grammar]

bhaktigamyā ca sā devī kumārī brahmaṇaḥ sutā |
raktāṃbaradharā sādhuraktacaṃdanacarcitā || 16 ||
[Analyze grammar]

raktamālyā daśabhujā paṃcavaktrā sureśvarī |
caṃdrāvataṃsikā mātā surā suranamaskṛtā || 17 ||
[Analyze grammar]

sākṣātsarasvatīrūpā rakṣārthaṃ vidhinā kṛtā |
oṃkārā sā mahāpuṇyā kājeśena vinirmitā || 18 ||
[Analyze grammar]

ṛṣibhiḥ siddhayakṣā disurapannagamānavaiḥ |
praṇamyāṃghriyugā tebhyo dadāti manasepsitam || 19 ||
[Analyze grammar]

pālayantī ca saṃsthānaṃ dvijātīnāṃ hitāya vai |
yathaurasānsutānmātā pālayantīha sadguṇaiḥ || 20 ||
[Analyze grammar]

atha pālayatī devī śrīmātā kuladevatā |
upadravāṇi sarvāṇi nāśayetsatataṃ stutā || 21 ||
[Analyze grammar]

sarvavighnopaśamanī śrīmātā smaraṇena hi |
vivāhe copavīte ca sīmaṃte śubhakarmaṇi || 22 ||
[Analyze grammar]

sarveṣu bhaktakāryeṣu śrīmātā pūjyate sadā |
yathā laṃbodaraṃ devaṃ pūja yitvā samārabhet || 23 ||
[Analyze grammar]

kāryaṃ śubhaṃ sarvamapi śrīmātaraṃ tathā nṛpa |
yatkiṃcidbhojanaṃ tvatra brāhmaṇebhyaḥ prayacchati || 24 ||
[Analyze grammar]

athavā vinivedyaṃ ca kriyate yatparasparam |
anivedya ca tāṃ rājankurvāṇo vighnameṣyati || 25 ||
[Analyze grammar]

tasmāttasyai nivedyātha tataḥ karma samārabhet |
tadvareṇākhilaṃ karma avighnena hi siddhati |
hemaṃte śiśire prāpte pūjayeddharmaputrikām || 26 ||
[Analyze grammar]

hemapatre samālikhya rājate vātha kārayet |
pādukāṃ cottamāṃ rājañchrīmātāyai nivedayet || 27 ||
[Analyze grammar]

snātvā caiva śucirbhūtvā tilāmalakamiśritaiḥ |
vāsobhiḥ sumanobhiśca dukūlaiḥ sumanoharaiḥ || 28 ||
[Analyze grammar]

lepayeccaṃdanaiḥ śubhraiḥ kukumaiḥ siṃdurāsakaiḥ |
karpūrāgurukastūrīmiśritaiḥ karddamaistathā || 29 ||
[Analyze grammar]

karṇikāraiśca kahlāraiḥ karavīraiḥ sitāruṇaiḥ |
caṃpakaiḥ ketakībhiśca japā kusumakaistathā || 30 ||
[Analyze grammar]

yakṣakarddamakaiścaiva vilvapatrairakhaṃḍitaiḥ |
pālāśajātipuṣpaiśca vaṭakairmāṣasaṃbhavaiḥ |
pūpabhaktādidālībhistoṣayecchākasaṃcayaiḥ || 31 ||
[Analyze grammar]

dhūpadīpādipūrvaṃ tu pūjayejjagadaṃbikām |
taddhiyaiva kumārīrvai viprānapi ca bhojayet |
pāyasairghṛtayuktaiśca śarkarāmiśritairnṛpa || 32 ||
[Analyze grammar]

pakvānnairmodakādyaiśca tarpayedbhaktibhāvataḥ |
tarpyamāṇe dvijaikasminsahasraphalamaśnute || 33 ||
[Analyze grammar]

daityānāṃ ghātakaṃ stotraṃ vācayecca punaḥ punaḥ |
ekāgramānaso bhūtvā śrīmātaraṃ stuvīya yaḥ || 34 ||
[Analyze grammar]

tasya tuṣṭā varaṃ dadyātsnāpitā pūjitā stutā |
aniṣṭāni ca sarvāṇi nāśayeddharmaputrikā || 35 ||
[Analyze grammar]

aputro labhate putrānni rdhano dhanavānbhavet |
rājyārthī labhate rājyaṃ vidyārthī labhate ca tām || 36 ||
[Analyze grammar]

śriyorthī labhate lakṣmīṃ bhāryārthī labhate ca tām |
prasādācca sarasvatyā labhate nātra saṃśayaḥ || 37 ||
[Analyze grammar]

ante ca paramaṃ sthānaṃ yatsurairapi durlabham |
prāpnoti puruṣo nityaṃ sarasvatyāḥ prasādataḥ || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrvabhāge dharmāraṇyamāhātmye śrīmātāmāhātmyavarṇanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: