Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rudra uvāca |
śṛṇu skanda mahāprājña hyadbhutaṃ yatkṛtaṃ mayā |
dharmāraṇye mahāduṣṭo daityaḥ karṇāṭakābhidhaḥ || 1 ||
[Analyze grammar]

nibhṛtaṃ hi samāgatya daṃpatyorvighnamācarat |
taṃ dṛṣṭvā tadbhayāllokaḥ pradudrāva nirantaram || 2 ||
[Analyze grammar]

tyaktvā sthānaṃ gatāḥ sarve vaṇijo vāḍavādayaḥ |
mātaṃgīrūpamāsthāya śrīmātrā tvanayā suta || 3 ||
[Analyze grammar]

hataḥ karṇāṭako nāma rākṣaso dvijaghātakaḥ |
tadā sarve'pi vai viprā hṛṣṭāste tena karmaṇā || 4 ||
[Analyze grammar]

stuvaṃti pūjayaṃti sma vaṇijo bhaktitatparāḥ |
varṣevarṣe prakurvaṃti śrīmātāpūjanaṃ śubham || 5 ||
[Analyze grammar]

śubhakāryeṣu sarveṣu prathamaṃ pūjayettu tām |
na sa vighnaṃ prapaśyeta tadāprabhṛti putraka || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ko'sau duṣṭo mahādaityaḥ kasminvaṃśe samudbhavaḥ |
kiṃ kiṃ tena kṛtaṃ tāta sarvaṃṃ kathaya suvrata || 7 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇu rājanpravakṣyāmi karṇāṭakaviceṣṭitam |
devānāṃ dānavānāṃ yo duḥsaho vīryadarpitaḥ || 8 ||
[Analyze grammar]

duṣṭakarmā durācāro mahārāṣṭro mahābhujaḥ |
jitvā ca sakalāṃllokāṃstrailokye ca gatāgataḥ || 9 ||
[Analyze grammar]

yatra devāśca ṛṣayastatra gatvā mahāsuraḥ |
chadmanā vā balenaiva vighnaṃ prakurute nṛpa || 10 ||
[Analyze grammar]

na vedādhyayanaṃ loke bhavettasya bhayena ca |
kurvate vāḍavā devā na ca saṃdhyādyupāsanam || 11 ||
[Analyze grammar]

na kraturvartate tatra na caiva surapūjanam |
deśedeśe ca sarvatra grāmegrāme purepure || 12 ||
[Analyze grammar]

tīrthetīrthe ca sarvatra vighnaṃ prakurute'suraḥ |
paraṃtu śakyate naiva dharmāraṇye praveśitum || 13 ||
[Analyze grammar]

bhayācchaktyāśca śrīmāturdānavo viklavastadā |
kenopāyena tatraiva gamyate tviti ciṃtayan || 14 ||
[Analyze grammar]

vighnaṃ kariṣye hi kathaṃ brāhmaṇānāṃ mahātmanām |
vedādhyayanakartṝṇāṃ yajñe karmādhitiṣṭhatām || 15 ||
[Analyze grammar]

vedādhyayanajaṃ śabdaṃ śrutvā dūrātsa dānavaḥ |
vivyathe sa yathā rājanvajrāhata iva dvipaḥ || 16 ||
[Analyze grammar]

niḥśvāsānmumuce roṣāddaṃtairdaṃtāṃśca gharṣayan |
daśamāno nijāvoṣṭhau peṣayaṃśca karāvubhau || 17 ||
[Analyze grammar]

unmattavadvicarata itaścetaśca māriṣa |
sannipātasya doṣeṇa yathā bhavati mānavaḥ || 18 ||
[Analyze grammar]

tathaiva dānavo ghoro dharmāraṇyasamīpagaḥ |
bhramate dahate caiva dūrādeva bhayānvitaḥ || 19 ||
[Analyze grammar]

vivāhakāle viprāṇāṃ rūpaṃ kṛtvā dvijanmanaḥ |
tatrāgatya durādharṣo nītvā dāṃpatyamuttamam || 20 ||
[Analyze grammar]

utpapāta mahīpṛṣṭhādgagane so'surādhamaḥ |
svayaṃ ca ramate pāpo dveṣājjātisvabhāvataḥ || 21 ||
[Analyze grammar]

evaṃ ca bahuśaḥ so'tha dharmāraṇyācca daṃpatī |
gṛhītvā kurute pāpaṃ devānāmapi duḥsaham || 22 ||
[Analyze grammar]

vighnaṃ karoti duṣṭo'sau daṃpatyoḥ satataṃ bhuvi |
mahāghorataraṃ karma kurvaṃstasminpure vare || 23 ||
[Analyze grammar]

tatrodvignā dvijāḥ sarve palāyaṃte diśo daśa |
gatāḥ sarve bhūmidevā styaktvā sthānaṃ manoramam || 24 ||
[Analyze grammar]

yatrayatra mahattīrthaṃ tatratatra gatā dvijāḥ |
udvasaṃ tatpuraṃ jātaṃ tasminkāle nṛpottama || 25 ||
[Analyze grammar]

na vedādhyayanaṃ tatra na ca yajñaḥ pravartate |
manujāstatra tiṣṭhaṃti na karṇāṭabhayārditāḥ || 26 ||
[Analyze grammar]

dvijāḥ sarve tato rājanvaṇijaśca mahāyaśāḥ |
ekatra militāḥ sarve vaktuṃ maṃtraṃ yathocitam || 27 ||
[Analyze grammar]

karṇāṭasya vadhopāyaṃ maṃtrayaṃti dvijarṣabhāḥ |
vicāryamāṇe tairdaivādvāgjātā cāśarīriṇī || 28 ||
[Analyze grammar]

ārādhayata śrīmātāṃ sarvaduḥkhāpahāriṇīm |
sarvadaityakṣayakarīṃ sarvopadravanāśanīm || 29 ||
[Analyze grammar]

tacchrutvā vāḍavāḥ sarve harṣavyākulalocanāḥ |
śrīmātāṃ tu samāgatya gṛhītvā balimuttamam || 30 ||
[Analyze grammar]

madhu kṣīraṃ dadhi ghṛtaṃ śarkarā pañcadhārayā |
dhūpaṃ dīpaṃ tathā caiva caṃdanaṃ kusumāni ca || 31 ||
[Analyze grammar]

phalāni vividhānyeva gṛhītvā vāḍavā nṛpa |
dhānyaṃ tu vividhaṃ rājanbhaktāpūpā ghṛtācitāḥ || 32 ||
[Analyze grammar]

kulmāṣā vaṭakāścaiva pāyasaṃ ghṛtamiśritam |
sohālikā dīpikāśca sārdrāśca vaṭakāstathā || 33 ||
[Analyze grammar]

rājikābhiśca saṃliptā navacchidrasamanvitāḥ |
caṃdrabiṃbapratīkāśā maṇḍakāstatra kalpitāḥ || 34 ||
[Analyze grammar]

pañcāmṛtena snapanaṃ kṛtvā gandhodakena ca |
dhūpairdīpaiśca naivedyaistoṣayāmāsurīśvarīm || 35 ||
[Analyze grammar]

nīrājanaiḥ sakapūraiḥ puṣpairdīpaiḥ sucaṃdanaiḥ |
śrīmātā toṣitā rājansarvopadravanāśanī || 36 ||
[Analyze grammar]

śrīmātā ca jaganmātā brāhmī saumyā varapradā |
rūpatrayaṃ samāsthāya pālayetsā jagattrayam || 37 ||
[Analyze grammar]

trayīrūpeṇa dharmātmanrakṣate satyamaṃdiram |
jitedriyā jitātmāno militāste dvijottamāḥ || 38 ||
[Analyze grammar]

taiḥ sarverarcitā mātā caṃdanādyena toṣitā |
stutimārebhire tatra vāṅmanaḥkāyakarmabhiḥ |
ekacittena bhāvena brahmaputryāḥ puraḥ sthitāḥ || 39 ||
[Analyze grammar]

viprā ūcuḥ |
namaste brahmaputryāstu namaste brahmacāriṇi |
namaste jagatāṃ mātarnamaste sarvage sadā || 40 ||
[Analyze grammar]

kṣunnidrā tvaṃ tṛṣā tvaṃ ca krodhataṃdrādayastathā |
tvaṃ śāṃtistvaṃ ratiścaiva tvaṃ jayā vijayā tathā || 41 ||
[Analyze grammar]

brahmaviṣṇumaheśādyaistvaṃ prapannā sureśvari |
sāvitrī śrīrumā caiva tvaṃ ca mātā vyavasthitā || 42 ||
[Analyze grammar]

brahmaviṣṇu sureśānāstvadādhāre vyavasthitāḥ |
namastubhyaṃ jaganmātardhṛtipuṣṭisvarūpiṇi || 43 ||
[Analyze grammar]

ratiḥ krodhā mahāmāyā chāyā jyotiḥsvarūpiṇi |
sṛṣṭi sthityaṃtakṛddevi kāryakāraṇadā sadā || 44 ||
[Analyze grammar]

dharā tejastathā vāyuḥ salilākāśameva ca |
namaste'stu mahāvidye mahājñānamaye'naghe || 45 ||
[Analyze grammar]

hrīṃkārī devarūpā tvaṃ klīṃkārī tvaṃ mahādyute |
ādimadhyāvasānā tvaṃ trāhi cāsmānmahābhayāt || 46 ||
[Analyze grammar]

mahāpāpo hi duṣṭātmā daityo'yaṃ bādhate'dhunā |
trāṇarūpā tvamekā ca asmākaṃ kuladevatā || 47 ||
[Analyze grammar]

trāhitrāhi mahādevi rakṣarakṣa maheśvari |
hanahana dānavaṃ duṣṭaṃ dvijātīnāṃ vighnakārakam || 48 ||
[Analyze grammar]

evaṃ stutā tadā devī mahāmāyā dvijanmabhiḥ |
karṇāṭasya vadhārthāya dvijātīnāṃ hitāya ca |
pratyakṣā sā'bhavattatra varaṃ brūhītyuvāca ha || 49 ||
[Analyze grammar]

śrīmātovāca |
kena vai trāsitā viprāḥ kena vodvejitāḥ punaḥ |
tasyāhaṃ kupitā viprā nayiṣye yamasādanam || 50 ||
[Analyze grammar]

kṣīṇāyuṣaṃ naraṃ vitta yena yūyaṃ nipīḍitāḥ |
dadāmi vo dvijātibhyo yatheṣṭaṃ vaktumarhatha || 51 ||
[Analyze grammar]

bhaktyā hi bhavatāṃ viprāḥ kariṣye nātra saṃśayaḥ || 52 ||
[Analyze grammar]

dvijā ūcuḥ |
karṇāṭākhyo mahāraudro dānavo madagarvitaḥ |
vighnaṃ prakurute nityaṃ satyamaṃdiravāsinām || 53 ||
[Analyze grammar]

brāhmaṇānsatyaśīlāṃśca vedādhyayanatatparān |
dveṣāddveṣṭi dveṣaṇastānnityameva mahāmate |
vedavidveṣaṇo duṣṭo ghātayainaṃ mahādyute || 54 ||
[Analyze grammar]

vyāsa uvāca |
tathetyuktvā tu sā devī prahasya kuladevatā |
vadhopāyaṃ viciṃtyāsya bhaktānāṃ rakṣaṇāya vai || 55 ||
[Analyze grammar]

tataḥ kopaparā jātā śrīmātā nṛpasattama |
kopena bhṛkuṭīṃ kṛtvā raktanetrāṃtalocanām || 56 ||
[Analyze grammar]

kopena mahatā'viṣṭā vasaṃtī pāvakaṃ yathā |
mahājvālā mukhānnetrānnāsākarṇācca bhārata || 57 ||
[Analyze grammar]

tattejasā samudbhūtā mātaṃgī kāmarūpiṇī |
kālī karā lavadanā durdarśavadanojjvalā || 58 ||
[Analyze grammar]

raktamālyāṃbaradharā madāghūrṇitalocanā |
nyagrodhasya samīpe sā śrīmātā saṃśritā tadā || 59 ||
[Analyze grammar]

aṣṭādaśabhujā sā tu śubhā mātā suśobhanā |
dhanurbāṇadharā devī khaḍgakheṭakadhāriṇī || 60 ||
[Analyze grammar]

kuṭhāraṃ kṣurikāṃ bibhrattriśūlaṃ pānapātrakam |
gadāṃ sarpaṃ ca parighaṃ pinākaṃ caiva pāśakam || 61 ||
[Analyze grammar]

akṣamālādharā rājanmadyakuṃbhānudhāriṇī |
śaktiṃ ca muśalaṃ cograṃ kartarīṃ kharparaṃ tathā || 62 ||
[Analyze grammar]

kaṃṭakāḍhyāṃ ca badarīṃ bibhratī tu mahānanā |
tatrābhavanmahāyuddhaṃ tumulaṃ lomaharṣaṇam || 63 ||
[Analyze grammar]

mātaṃgyāḥ saha karṇāṭadānavena nṛpottama || 64 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ yuddhaṃ samabhavatkathaṃ caivāpavartata |
jitaṃ kenaiva dharmajña tanmamācakṣva māriṣa || 65 ||
[Analyze grammar]

vyāsa uvāca |
ekadā śṛṇu rājeṃdra yajjātaṃ daityasaṃgare |
tatsarvaṃ kathayāmyāśu yathāvṛttaṃ hi tatpurā || 66 ||
[Analyze grammar]

praṇaṣṭayoṣā ye viprā vaṇijaścaiva bhārata |
caitramāse tu saṃprāpte dharmāraṇye nṛpottama || 67 ||
[Analyze grammar]

gaurīmudvāhayāmāsurviprāste saṃśitavratāḥ |
svasthānaṃ suśubhaṃ jñātvā tīrtharājaṃ tathottamam || 68 ||
[Analyze grammar]

vivāhaṃ tatra kurvaṃto militāste dvijottamāḥ |
koṭikanyākulaṃ tatra ekatrāsīnmahotsave |
dharmāraṇye mahāprājña satyaṃ satyaṃ vadāmyaham || 69 ||
[Analyze grammar]

caturthyāmapararātre'bhyaṃtarato'gnimādadhuḥ |
āsanaṃ brahmaṇe dattvā agniṃ kṛtvā pradakṣiṇam || 70 ||
[Analyze grammar]

sthālīpākaṃ ca kṛtvātha kṛtvā vedīḥ śubhāstadā |
caturhastāḥ sakalaśā nāgapāśa samanvitāḥ || 71 ||
[Analyze grammar]

vedamaṃtreṇa śubhreṇa maṃtrayaṃte tato dvijāḥ |
caratāṃ daṃpatīnāṃ hi pariveśya yathocitam || 72 ||
[Analyze grammar]

brahmaṇā sahitāstatra vāḍavā ste suharṣitāḥ |
kurvate vedanirghoṣaṃ tārasvaranināditam || 73 ||
[Analyze grammar]

tena śabdena mahatā kṛtsnamāpūritaṃ nabhaḥ |
taṃ śrutvā dānavo ghoro vedadhvaniṃ dvije ritam || 74 ||
[Analyze grammar]

utpapātāsanāttūrṇaṃ sasainyo gatacetanaḥ |
dhāvataḥ sarvabhṛtyāstaṃ ye cānye tānuvāca saḥ || 75 ||
[Analyze grammar]

śrūyatāṃ kutra śabdo'yaṃ vāḍavānāṃ samutthitaḥ |
tasya tadvacanaṃ śrutvā daiteyāḥ satvaraṃ yayuḥ || 76 ||
[Analyze grammar]

vibhrāṃtacetasaḥ sarve itaścetaśca dhāvitāḥ |
dharmāraṇye gatāḥ kecittatra dṛṣṭā dvijā tayaḥ || 77 ||
[Analyze grammar]

udgiraṃto hi nigamānvivāhasamaye nṛpa |
sarvaṃ nivedayāmāsuḥ karṇāṭāya durātmane || 78 ||
[Analyze grammar]

tacchrutvā raktatāmrākṣo dvijadviṭ kopapū ritaḥ |
abhyadhāvanmahābhāga yatra te daṃpatī nṛpa || 79 ||
[Analyze grammar]

khamāśritya tadā daityamāyāṃ kurvansa rākṣasaḥ |
aharaddaṃpatī rājansarvālaṃkārasaṃyutān || 80 ||
[Analyze grammar]

tataste vāḍavāḥ sarve saṃgatā bhuvaneśvarīm |
buṃbāravaṃ prakurvāṇāstrāhitrāhīti cocire || 81 ||
[Analyze grammar]

tacchrutvā viśvajananī mātaṃgī bhuvaneśvarī |
siṃhanādaṃ prakurvāṇā triśūlavaradhāriṇī || 82 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ devīkarṇāṭayostathā |
ṛṣīṇāṃ paśyatāṃ tatra vaṇijāṃ ca dvijanmanām || 83 ||
[Analyze grammar]

paśyatāmabhavayuddhaṃ tumulaṃ lomaharṣaṇam |
astraiściccheda mātagī madavihvalitaṃ ripum || 84 ||
[Analyze grammar]

so'pi daityastatastasyā bāṇenaikena vakṣasi |
asāvapi triśūlena ghātitaḥ kaśmalaṃ gataḥ || 85 ||
[Analyze grammar]

muṣṭibhiścaiva tāṃ devīṃ so'pi tāḍayate'suraḥ |
so'pi devyā tataḥ śīghraṃ nāgapāśena yaṃtritaḥ || 86 ||
[Analyze grammar]

tatastenaiva daityena garuḍāstraṃ samādadhe |
tayā nārāyaṇāstraṃ tu saṃdadhe śarapātanam || 87 ||
[Analyze grammar]

evamanyonyamākṛṣya yudhyamānau jayecchayā |
tataḥ parighamādāya āyasaṃ daityapuṃgavaḥ || 88 ||
[Analyze grammar]

mātaṃgīṃ prati saṃkuddho jaghāna paravīrahā |
devī kruddhā muṣṭipātaiścūrṇayāmāsa dānavam || 89 ||
[Analyze grammar]

tena muṣṭiprahāreṇa mūrcchito nipapāta ha |
tatastu sahasotthāya śaktiṃ dhṛtvā kare mudā || 90 ||
[Analyze grammar]

śataghnīṃ pātayāmāsa tasyā upari dānavaḥ |
śaktiṃ ciccheda sā devī mātaṃgī ca śubhānanā || 91 ||
[Analyze grammar]

jahāsoccaistu sā subhraḥ śataghnīṃ vajrasannibhā |
eva manyonyaśastraughairardayaṃtau parasparam || 92 ||
[Analyze grammar]

tatastriśūlena hato hṛdaye nipapāta ha |
mūrchāṃ vihāya daityo'sau māyāṃ kṛtvā ca rākṣasīm || 93 ||
[Analyze grammar]

paśyatāṃ tatra teṣāṃ tu adṛśyo'bhūnmahāsuraḥ |
papau pānaṃ tato devī jahāsāruṇalocanā || 94 ||
[Analyze grammar]

sarvatragaṃ taṃ sā devī trailokye sacarācare || 95 ||
[Analyze grammar]

kva pāsyastīti brūte sā brūhi tvaṃ sāṃprataṃ hi me |
karṇāṭaka mahāduṣṭa ehi śīghraṃ hi yudhyatām || 96 ||
[Analyze grammar]

tato'bhavanmahāyuddhaṃ dāruṇaṃ ca bhayānakam |
papau devī tu maireyaṃ vadhārthaṃ sumahābalā || 97 ||
[Analyze grammar]

mātaṃgī ca tataḥ kruddhā vaktre cikṣepa dānavam |
tato'pi dānavo raudro nāsāraṃdhreṇa nirgataḥ || 98 ||
[Analyze grammar]

yudhyate sa punardaityaḥ karṇāṭo madapūritaḥ |
tato devī prakupitā mātaṃgī madapūritā || 99 ||
[Analyze grammar]

daśanairmathayitvā ca carvayitvā punaḥpunaḥ |
śavāsthi me dasā yuktaṃ majjāmāṃsādipūritam || 100 ||
[Analyze grammar]

nakharomābhisaṃyuktaṃ prakṣipya codare'suram |
karekeṇa mukhaṃ ruddhaṃ kareṇaikena nāsikām || 1 ||
[Analyze grammar]

tato mahābalo daityaḥ karṇaraṃdhreṇa nirgataḥ |
tatastayā mahādevyā nāma cakre tadā bhuvi || 2 ||
[Analyze grammar]

karṇaraṃdhraprasūto'yaṃ karṇāṭeti vidurbudhāḥ |
punaryuddhārthamāyāto daityo hi baladarpitaḥ || 3 ||
[Analyze grammar]

garjamānosurastatra sāyudho yudhi saṃsthitaḥ |
taṃ dṛṣṭvā duḥsahaṃ daityaṃ vimṛśya ca punaḥ punaḥ || 4 ||
[Analyze grammar]

vadhopāyaṃ hi mātaṃgī ciṃtayāmāsa bhārata |
yadā ciṃtayate devī mātaṃgī madapūritā || 5 ||
[Analyze grammar]

māyārūpaṃ samāsthāya karṇāṭaḥ kusumāyudhaḥ |
gauraścāṃbujapatrākṣaṃ stathā ṣoḍaśavārṣikam || 6 ||
[Analyze grammar]

abhyetya devīṃ brūte sma māṃ tvaṃ varaya śobhane || 7 ||
[Analyze grammar]

śrīmātovāca |
sādhu cedaṃ tvayā proktaṃ daityarāja suniścitam |
rūpeṇa sadṛśo nānyo vidyate bhuvanatraye || 8 ||
[Analyze grammar]

pratijñā me kṛtā pūrvaṃ śrutā kimasurottamaṃ |
mamānujā śubhā śyāmā vivāhe vipra kāṃkṣiṇī || 9 ||
[Analyze grammar]

pitrā me sthāpitā daitya rakṣārthaṃ hi dvijanmanām |
 kevalaṃ śyāmalāṃgī sā sarvalokahitāvahā || 110 ||
[Analyze grammar]

na kaścidvarayetka nyāmityuktvā sthāpitā tu sā |
kathayāśu tava śubhaṃ śrutvopāyaṃ kathaṃ śubham || 11 ||
[Analyze grammar]

bhaginī me'sti daityeṃdra śyāmalāhyaparigrahā |
tavārthaṃ rakṣitā śūra tāṃ ca pūrveṇa codvaha || 12 ||
[Analyze grammar]

sa pitā tāṃ mahāvīra dāsyate vai śubhāmimām |
gaccha tvaṃ vriyatāṃ hyeva śyāmalā kopasaṃyutā || 13 ||
[Analyze grammar]

tataḥ karṇāṭakaḥ kruddho gṛhītvā śaktimūrjitām |
abhyadhāvata duṣṭātmā śyāmalānidhanecchayā || 14 ||
[Analyze grammar]

āgataṃ cāsuraṃ dṛṣṭvā śyāmalā sumahāmanāḥ |
vivāhārthaṃ paraṃ jñātvā'bhiprāyaṃ duṣṭacetasaḥ || 15 ||
[Analyze grammar]

mahāyuddhamabhūttatra śyāmalā'suravaryayoḥ |
māsatrayaṃ tato rājaṃścābhavattumulaṃ kṣitau || 16 ||
[Analyze grammar]

māghe kṛṣṇatṛtīyāyāṃ dharmāraṇye mahāraṇe |
madhyāhnasamaye bhūpa karṇāṭākhyo nipātitaḥ || 17 ||
[Analyze grammar]

kārṇāṭiḥ patitastatra yatra devyā nipātitaḥ |
tacchaila śṛṃgapratimaṃ papāta śira uttamam || 18 ||
[Analyze grammar]

cacāla sakalā pṛthvī sābdhidvīpā saparvatā |
tato viprāḥ prahṛṣṭāste jaya mātarudairayan || 19 ||
[Analyze grammar]

jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ |
tatotsavaṃ prakurvanto gītaṃ nṛtyaṃ śubhapradam || 120 ||
[Analyze grammar]

pāyasairvaṭakaiścaiva naivedyairmodakaistathā |
tuṣṭavuḥ śubhavāṇyā te sthāne moṭerake vare || 21 ||
[Analyze grammar]

śrīmatī pūjitā sā ca sutasaukhyadhanapradā |
mahotsave ca saṃprāpte mātaṃgīpūjanaṃ hitam || 22 ||
[Analyze grammar]

ye 'rcayaṃti sthāpayitvā dhanaputrārthasiddhaye |
sukhaṃ kīrtiṃ tathāyuṣyaṃ yaśaḥ puṇyaṃ samāpnuyuḥ || 23 ||
[Analyze grammar]

vyādhayo nāśamāyāṃti cādityādyā grahāḥ śubhāḥ |
bhūtavetālaśākinyo jaṃbhādyāḥ pīḍayanti na || 24 ||
[Analyze grammar]

na jāyate tathā kvāpi pretādīnāṃ prapīḍanam |
tato viprāḥ prahṛṣṭāśca stutiṃ kartuṃ samudyatāḥ || 25 ||
[Analyze grammar]

śrīmātā caiva śaktīśca mātaṃgīmastuvaṃstadā |
śyāmalāṃ ca mahādevīṃ harṣeṇa mahatāyutā || 26 ||
[Analyze grammar]

viprā ūcuḥ |
mātastvamevamasmākaṃ rakṣikā sthānake bhava |
daṃpatīnāṃ hitārthāya yathā nodvijate dvijāḥ || 27 ||
[Analyze grammar]

mātaṃgyuvāca |
tuṣṭāhaṃ vo mahābhāgāḥ stavenānena vo dvijāḥ |
varayadhvaṃ varaṃ yadvo manasā samabhīpsitam || 28 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
dāsyāmahe baliṃ devi yaste manasi vartate |
asmākaṃ caiva dampatyo rakṣārthaṃ tvaṃ sthirā bhava || 29 ||
[Analyze grammar]

devyuvāca |
svasthāḥ saṃtu dvijāḥ sarve na ca pīḍā bhaviṣyati |
mayi sthitāyāṃ durdharṣā daityā ye'nye ca rākṣasāḥ || 130 ||
[Analyze grammar]

śākinībhūtapretāśca jaṃbhādyāśca grahāstathā |
śākinyādigrahāścaiva sarpā vyāghrādayastathā || 131 ||
[Analyze grammar]

pīḍayiṣyaṃti na kvāpi sthitāyāṃ mayi śāsane |
mahotsavaṃ yaḥ kurute vivāhe samupasthite || 32 ||
[Analyze grammar]

daṃpatyośca hitārthaṃ hi pūjayenmāṃ sadā naraḥ |
tasyāhaṃ sakalā bādhāṃ nāśayiṣyāmyasaṃśayam || 33 ||
[Analyze grammar]

nādhayo vyādhayaścaiva na kleśo na ca saṃbhramaḥ |
prāpyate paramaṃ saukhyaṃ yaśaḥ puṇyaṃ dhanaṃ sadā |
nākāle maraṇaṃ tasya vātapittādikaṃ nahi || 34 ||
[Analyze grammar]

viprā ūcuḥ |
kena vā vidhinā pūjā naivedyaṃ kīdṛśaṃ bhavet |
dhūpaṃ ca kīdṛśaṃ mātaḥ kathaṃ pūjāṃ prakalpayet || 35 ||
[Analyze grammar]

śrīdevyuvāca |
śrūyatāṃ me vaco viprā patre caiva hiraṇmaye |
likhitvā pūjayedyastu cirāyurdaṃpatī bhavet || 36 ||
[Analyze grammar]

athavā rājate patre kāṃsapatre'thavā punaḥ |
aṣṭādaśabhujā devī caṃdanena vicarcitā || 37 ||
[Analyze grammar]

śūrpaṃ śaraiḥ kare śvānaṃ padmaṃ tu paramaṃ punaḥ |
karttarīṃ kārayedekāṃ tūṇīraṃ ca dhanūṃṣi ca || 38 ||
[Analyze grammar]

carma pāśaṃ mudgaraṃ ca kāṃsālaṃ tomaraṃ tathā |
śaṃkhaṃ cakraṃ gadāṃ śubhrāṃ muśalaṃ parighaṃ śubham || 39 ||
[Analyze grammar]

khaṭvāṃgaṃ badarīṃ caiva aṃkuśaṃ ca manoramam |
aṣṭādaśāyudhairebhiḥ saṃyutā bhuvaneśvarī || 140 ||
[Analyze grammar]

likhetsakuṃḍalāṃ devīṃ bāhunūpurabhūṣitām |
keyūramuktāpadmaiśca muṃḍamālābhiranvitām || 41 ||
[Analyze grammar]

mātṛkākṣaraparivṛtāmaṃgulīya kasaṃyutām |
nānābharaṇaśobhāḍhyāṃ likhitvā bhuvaneśvarīm || 42 ||
[Analyze grammar]

mātaṃgīmiti vikhyātāṃ pratiṣṭhārthaṃ dvijottamāḥ |
candanena ca hṛdyena puṣpaiścaiva prapūjayet || 43 ||
[Analyze grammar]

yakṣakardamamānīya mātaṃgīṃ pūjayetsudhīḥ |
ghṛtena bodhayeddīpaṃ saptavartiyutaṃ śubham || 44 ||
[Analyze grammar]

dhūpayedguggulenātha sājyenāti sugaṃdhinā |
nālikereṇa śubhreṇa dadyādarghaṃ ca daṃpatī || 45 ||
[Analyze grammar]

pradakṣiṇāḥ prakurvīta caturaḥ sumanoramam |
vastrāṃśukaṃ guṃṭhayitvā agre kṛtvā ca daṃpatī || 46 ||
[Analyze grammar]

prokṣiṇīkṛtya mātaṃgyāḥ prāśya mādhvīkamuttamam |
gītavāditranirghoṣairmātaṃgīṃ pūjayetsudhīḥ || 47 ||
[Analyze grammar]

suvāsinīstu tadrūpā mātaṃgīsaṃbhavā iti |
nṛtyaṃtī dampatī cāgre sarvopadravaśāṃtaye || 48 ||
[Analyze grammar]

naivedyaṃ vividhānnena aṣṭādaśavidhaṃ śubham |
vaṭakāpūpikāḥ śubhrāḥ kṣīraṃ śarkarayā yutam || 49 ||
[Analyze grammar]

ballākaraṃ varaṃ yūpā kṣiptakulmāṣakaṃ tathā |
sohālikā bhinnavaṭā lāpsikā padmacūrṇakam || 150 ||
[Analyze grammar]

śaiveyā vimalāstatra parpaṭāḥ śālakādayaḥ |
pūraṇaṃ tasya māsasya kuryācchubhraṃ manoramam || 51 ||
[Analyze grammar]

rājamāṣāḥ sūpacitāḥ kalpayettatra daṃpatī |
pheṇikā ropikāstatra kuryāccaiva manoramāḥ || 52 ||
[Analyze grammar]

etānyaṣṭādaśānyāni pakvānnāni prakalpayet |
ājyaśarkarāyuktāni yuktāni śākasaṃcayaiḥ || 53 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kāryaṃ suvāsinīṃ ca pūjayet |
mukhāvalokanaṃ cājye kurvīyātāṃ ca dampatī || 54 ||
[Analyze grammar]

parasparaṃ hi kurvīta utpātapariśāṃtaye |
evaṃ vidhaṃ mayākhyātaṃ mātaṃgīpūjanaṃ śubham || 55 ||
[Analyze grammar]

na pūjayati yo mūḍhastasya vipraṃ karoti sā |
daṃpatyormaraṇaṃ cātha dhananāśaṃ mahābhayam || 56 ||
[Analyze grammar]

kleśaṃ rogaṃ tathā vahneḥ prādurbhāvaṃ prapaśyati |
etasmātkāraṇādviprā mātaṃgīṃ pūjayetsudhīḥ || 57 ||
[Analyze grammar]

daṃpatīnāṃ ca sarveṣāṃ dvijātīnāṃ ca śāsane |
vaṇijāṃ ca mahādevī nirvighnaṃ kurute sadā || 58 ||
[Analyze grammar]

tatheti caiva tairukte punarvacanamabravīt |
śrūyatāṃ brāhmaṇāḥ sarve vivāhādimahotsavam || 59 ||
[Analyze grammar]

madīyavacanaṃ śrutvā tathā kuruta vai vidhim |
vivāhakāle saṃprāpte daṃpatyoḥ saukhyahetave || 160 ||
[Analyze grammar]

nirvighnārthaṃ tu kartavyaṃ nijaiśca saha sevakaiḥ |
aṃjanaṃ nayane kuryātsaṃ baṃdhināṃ va sarvaśaḥ || 61 ||
[Analyze grammar]

bhrūmadhyāttu prakarttavyamarddhacaṃdrasamākṛti |
biṃduṃ tu kārayedviprāstasyopari manoharam || 62 ||
[Analyze grammar]

evaṃ kṛte tadā viprāḥ śāṃtirbhavati nānyathā |
putravṛddhikaraṃ caitattilakaṃ cārddhabiṃbakam |
sarvavighnaharaṃ sarvadauḥsthyavyādhivināśanam || 63 ||
[Analyze grammar]

vyāsa uvāca |
tataḥ śāṃtāḥ prajāḥ sarvā dharmāraṇye narādhipa |
prasādāccaiva mātaṅgyā devyā vai satyamaṃdire || 64 ||
[Analyze grammar]

tato hṛṣṭahṛdā viprāḥ pupūjuste vidheḥ sutām |
mātaṃgyāśca prakarttavyaṃ varṣevarṣe ca pūjanam || 65 ||
[Analyze grammar]

māghāsite tṛtīyāyāṃ bhakṣyabhojyādibhistathā |
karṇāṭasya tathotpattiḥ punarjātā tu bhūtale || 66 ||
[Analyze grammar]

bhayāccaiva hi tatsthānaṃ tyaktvā yāmyamagāttataḥ |
gacchamānastadā daityo yakṣmarūpo hyabhāṣata || 67 ||
[Analyze grammar]

śrūyatāṃ bho dvijāḥ sarve dharmāraṇyanivāsinaḥ |
vaṇijaśca mahaccedaṃ madvākyaṃ paripālyatām || 68 ||
[Analyze grammar]

māghamāse hi matprītyā nirvighnārthaṃ sadā bhuvi |
tridalena ca dhānyena mūlakena viśeṣataḥ || 69 ||
[Analyze grammar]

tila tailena vā kuryātpuruṣo niyatavrataḥ |
ekāśanaṃ hi kurute yakṣmaprītyai niraṃtaram || 170 ||
[Analyze grammar]

ābālayauvanenaiva vṛddhenāpīha sarvadā |
varṣevarṣe prakarttavyaṃ yakṣmaṇo vratamuttamam || 71 ||
[Analyze grammar]

yasmingṛhe hi yāvacca puruṣākārarūpiṇaḥ |
tasyāhvayaṃ prakuryusta ekabhaktaratāḥ sadā || 72 ||
[Analyze grammar]

bālasyārthe tu jananī kurute vratamuttamam |
pitā vāpyathavā bhrātā yannimittaṃ vrataṃ caret || 73 ||
[Analyze grammar]

na ca tasya bhayaṃ kvāpi na vyādhirna ca baṃdhanam |
bharturnimitte strī kuryādaśakte tvitareṇa ca || 74 ||
[Analyze grammar]

evaṃ samādiśandaityaḥ satyamaṃdiramutsṛjan |
gato'sau yāmyadigbhāga udadhestīra uttame || 75 ||
[Analyze grammar]

vipulaṃ deha māsādya karṇāṭaḥ sa narādhipa |
svanāmnā caiva taṃ deśaṃ sthāpayāmāsa cottamam || 76 ||
[Analyze grammar]

yasmiṃśca sarvavastūni dhanadhānyāni bhūriśaḥ |
karṇāṭadeśaṃ taṃ rājanparivārya ciraṃ sthitaḥ || 77 ||
[Analyze grammar]

dharmāraṇyakathāṃ puṇyāṃ kathitāṃ narasattama |
śrīmātuścaiva māhātmyaṃ śṛṇvaṃti śrāvayaṃti ye || 78 ||
[Analyze grammar]

teṣāṃ kule kadā cittu ariṣṭaṃ naiva jāyate |
aputro labhate putrāndhanahīnastu saṃpadaḥ |
āyurārogyamaiśvaryaṃ śrīmātuśca prasādataḥ || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: