Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhagavansūtasarvajña kṛṣṇadvaipāyanapriya |
tvanmukhādvai kathāḥ śrutvā śrotrakāmṛtavarṣiṇīḥ || 1 ||
[Analyze grammar]

tṛptirna jāyate'smākaṃ tvadvacomṛtapāyinām |
ataḥ śuśrūṣamāṇānāṃ bhūyo brūhi kathāḥ śubhāḥ || 2 ||
[Analyze grammar]

vetālavaradaṃnāma cakratīrthasya dakṣiṇe |
tīrthamasti mahāpuṇyamityavādīdbhavānpurā || 3 ||
[Analyze grammar]

vetālavaradābhikhyā tīrthasyāsyāgatā katham |
kiṃprabhāvaṃ ca tattīrthametanno vaktumarhasi || 4 ||
[Analyze grammar]

śrīsūta uvāca |
sādhupṛṣṭaṃ hi yuṣmābhiratiguhyaṃ munīśvarāḥ |
śṛṇudhvaṃ manasā sārddhaṃ bravīmyatyadbhutāṃ kathām || 5 ||
[Analyze grammar]

pāmarā api modante yāṃ vai śrutvā kathāṃ śubhām |
kathā ceyaṃ mahāpuṇyā purā kailāsaparvate || 6 ||
[Analyze grammar]

kelikāleṣu pāvatyai śaṃbhunā kathitā dvijāḥ |
tāṃ bravīmi kathāmenāmatyadbhutatarāṃ hi vaḥ || 7 ||
[Analyze grammar]

purā hi gālavonāma maharṣiḥ satyavākchuciḥ |
ciṃtayānaḥ paraṃ brahma tapastepe nijāśrame || 8 ||
[Analyze grammar]

tasya kanyā mahābhāgā rūpayauvanaśālinī |
nāmnā kāṃtimatī bālā vyacaratpituraṃtike || 9 ||
[Analyze grammar]

āharaṃtī ca puṣpāṇi balyarthaṃ tasya vai muneḥ |
vedisaṃmārjanādīni samidāharaṇāni ca || 10 ||
[Analyze grammar]

kurvatī pitaraṃ bālā samyakparicacāra ha |
kadācitsā tu valyarthaṃ puṣpāṇyāhartumudyatā || 11 ||
[Analyze grammar]

tasminvane kāṃtimatī sudūramagamattadā |
tatra puṣpāṇi ramyāṇi samāhṛtya ca peṭake || 12 ||
[Analyze grammar]

tūrṇaṃ nivavṛte bālā pitṛśuśrūṣaṇe ratā |
nivartamānāṃ tāṃ kanyāṃ vidyādharakumārakau || 13 ||
[Analyze grammar]

sudarśanasukarṇākhyau vimānasthau dadarśatuḥ |
tāṃ dṛṣṭvā gālavasutāṃ rūpayauvanaśālinīm || 14 ||
[Analyze grammar]

kāmasya patnīṃ lalitāṃ ratiṃ mūrtimatīmiva |
sudarśanābhidho jyeṣṭho vidyādharakumārakaḥ || 15 ||
[Analyze grammar]

harṣasaṃphullanayanaścakame kāmamohitaḥ |
pūrṇacandrānanāṃ tāṃ vai vīkṣamāṇo muhurmuhuḥ || 16 ||
[Analyze grammar]

tayā riraṃsukāmo'sau vimānāgrādavātarat |
tāmupetya muneḥ kanyāmityuvāca sudarśanaḥ || 17 ||
[Analyze grammar]

sudarśana uvāca |
kāsi bhadre sutā kasya rūpayauvanaśālinī |
rūpamapratimaṃ hyetadāhlādayati me manaḥ || 18 ||
[Analyze grammar]

tvāṃ dṛṣṭvā ratisaṃkāśāṃ bādhate māṃ manobhavaḥ |
sukaṇṭhanāmadheyasya vidyādharapateraham || 19 ||
[Analyze grammar]

ātmajo rūpasaṃpanno nāmnā caiva sudarśanaḥ |
pratigṛhṇīṣva māṃ bhadre rakṣa māṃ karuṇādṛśā || 20 ||
[Analyze grammar]

bhartāraṃ māṃ samāsādya sarvānbhogānavāpsyasi |
ityākarṇya vacastasya vidyādharasutasya sā || 21 ||
[Analyze grammar]

tadā kāṃtimatī vākyaṃ dharmayuktamabhāṣata |
sudarśana mahābhāga vidyādharapateḥ suta || 22 ||
[Analyze grammar]

ātmajāṃ māṃ vijānīhi gālavasya mahātmanaḥ |
kanyā cāhamanūḍhāsmi pitṛśu śrūṣaṇe ratā || 23 ||
[Analyze grammar]

balyarthaṃ hi pituścāhaṃ puṣpāṇyāhartumāgatā |
āharaṃtyāśca puṣpāṇi yāma eko nyavartata || 24 ||
[Analyze grammar]

madvilaṃbena sa munirdeva tārcanatatparaḥ |
kopaṃ vidhāsyate nūnaṃ tapasvī munipuṃgavaḥ || 25 ||
[Analyze grammar]

tacchīghramadya gacchāmi puṣpāṇyapyāhṛtāni me |
kanyāśca piturādhīnā na svatantrāḥ kadācana || 26 ||
[Analyze grammar]

yadi māmicchati bhavānpitaraṃ mama yācaya |
iti vidyādharasutamuktvā kāṃtimatī tadā || 27 ||
[Analyze grammar]

piturāśaṃkitā tūrṇamā śramaṃ gantumudyatā |
gacchantīṃ tāṃ samālokya vidyādharakumārakaḥ || 28 ||
[Analyze grammar]

tūrṇaṃ jagrāha keśeṣu dhāvitvā madanārditaḥ |
abhyetya nijakeśeṣu gṛhṇante taṃ vilokya sā || 29 ||
[Analyze grammar]

uccaiścakraṃda sahasā kurarīva muneḥ sutā |
asmādvidyādharasutājjanaka trāhi māṃ vibho || 30 ||
[Analyze grammar]

balādgṛhṇāti duṣṭātmā vidyādharasuto'dya mām |
itthamuccaiḥ pracukrośa svāśramānnātidūrataḥ || 31 ||
[Analyze grammar]

tadākraṃditamākarṇya gandhamādanavāsinaḥ |
munayastu puraskṛtya gālavaṃ munipuṃgavam || 32 ||
[Analyze grammar]

kimetaditi vijñātuṃ taṃ deśaṃ tūrṇamāyayuḥ |
taṃ deśaṃ tu samāgatya sarve te ṛṣipuṃgavāḥ || 33 ||
[Analyze grammar]

vidyādharagṛhītāṃ tāṃ dadṛśurmu nikanyakām |
vidyādharasutaṃ cānyamaṃtike samupasthitam || 34 ||
[Analyze grammar]

etaddṛṣṭvā mahāyogī gālavo munipuṃgavaḥ |
gataḥ kopavaśaṃ kiṃciddurāpmānaṃ śaśāpa tam || 35 ||
[Analyze grammar]

kṛtavānīdṛśaṃ kāryaṃ yattvaṃ vidyādharādhama |
tadyāhi mānuṣīṃ yoniṃ svasya duṣkarmaṇaḥ phalam || 36 ||
[Analyze grammar]

saṃprāpya mānuṣaṃ janma bahuduḥkhasamākulam |
acireṇa tu kālena tasminneva tu janmani || 37 ||
[Analyze grammar]

manuṣyairapi niṃdyaṃ tadvetālatvaṃ prayāsyasi |
māṃsāni śoṇitaṃ caiva sarvadā bhakṣayiṣyasi || 38 ||
[Analyze grammar]

vetālā rākṣasaprāyā balādgṛhṇanti yoṣitaḥ |
tasmāttvaṃ mānuṣo bhūtvā vetālatvamavāpsyasi || 39 ||
[Analyze grammar]

tava duṣkarmaṇo yo'sāvanumaṃtā kaniṣṭhakaḥ |
sukarṇa iti vikhyāto bhavitā sopi mānuṣaḥ || 40 ||
[Analyze grammar]

kiṃtu sākṣānna kṛtavānyato'sāvīdṛśīṃ kriyām |
tanmānuṣatva mevāsya vetālatvaṃ tu no bhavet || 41 ||
[Analyze grammar]

vijñaptikautukābhikhyaṃ yadā vidyādharādhipam |
drakṣyate'sau kaniṣṭhaste tadā śāpādvimokṣyate || 42 ||
[Analyze grammar]

īdṛśasyatu yaḥ kartā mahāpāpasya karmaṇaḥ |
sa tvaṃ saṃprāpya mānuṣyaṃ tasminneva tu janmani || 43 ||
[Analyze grammar]

vetālajanma saṃprāpya ciraṃ loke cariṣyasi |
ityuktvā gālavaḥ kanyāṃ gṛhītvā munibhiḥ saha || 44 ||
[Analyze grammar]

vidyādharasutau śaptvā svāśramaṃ prati niryayau |
tatastasminmahābhāge niryāte munipuṃgave || 45 ||
[Analyze grammar]

sudarśanasukarṇākhyau vidyādharapateḥ sutau |
muniśāpena duḥkhārtau ciṃtayāmāsaturbhṛśam || 46 ||
[Analyze grammar]

kartavyaṃ tau viniścitya sudarśanasukarṇakau |
goviṃdasvāmināmānaṃ yamunātaṭavāsinam || 47 ||
[Analyze grammar]

brāhmaṇaṃ śīlasaṃpannaṃ pitṛtve parikalpya tau |
parityajya svakaṃ rūpamajāyetāṃ tadā tmajau || 48 ||
[Analyze grammar]

vijayāśokadattākhyau tasya putraubabhūvatuḥ |
suto vijayadattākhyo jyeṣṭho jajñe sudarśanaḥ || 49 ||
[Analyze grammar]

aśokadattanāmā tu sukarṇaśca kaniṣṭhakaḥ |
vijayāśokadattau tu kramādyauvanamāpatuḥ || 50 ||
[Analyze grammar]

etasminneva kāletu yamunāyāstaṭe śubhe |
anāvṛṣṭyā tu durbhikṣamabhūddvādaśavārṣi kam || 51 ||
[Analyze grammar]

goviṃdasvāmināmā tu brāhmaṇo vedapāragaḥ |
durbhikṣopahatāṃ dṛṣṭvā tadānīṃ sa nijāṃ purīm || 52 ||
[Analyze grammar]

prayayau kāśanigaraṃ saputraḥ saha bhāryayā |
sa prayāgaṃ samāsādya dvaṃ dṛṣṭvā mahāvaṭam || 53 ||
[Analyze grammar]

kapālamālābharaṇaṃ so'paśyadyatinaṃ puraḥ |
goviṃdasvāmināmā tu namaścakre sa taṃ munim || 54 ||
[Analyze grammar]

saputrasya sabhāryasya so'vādīdāśiṣo muniḥ |
idaṃ ca vacanaṃ prāha goviṃdasvāminaṃ prati || 55 ||
[Analyze grammar]

jyeṣṭhenānena putreṇa sāṃprataṃ brāhmaṇottama |
kṣipraṃ vijayadattena viyogaste bhaviṣyati || 56 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā goviṃdasvāmināmakaḥ |
sūrye cāstaṃ gate tatra sāṃdhyaṃ karma samāpya ca || 57 ||
[Analyze grammar]

sabhāryaḥ sasuto vipraḥ sudūrādhvasamākulaḥ |
uvāsa tasyāṃ śarvaryyāṃ śūnye vai devatālaye || 58 ||
[Analyze grammar]

tadā tvaśokadattaśca brāhmaṇī ca samākulau |
vastreṇāstīrya pṛthivīṃ rātrau nidrāṃ samāpatuḥ || 59 ||
[Analyze grammar]

tato vijayadattastu dūramārgavilaṃghanāt |
babhūvātyaṃtamalaso bhṛśaṃ śītajvarārditaḥ || 60 ||
[Analyze grammar]

goviṃdasvāminā pitrā śītavabādhānivṛttaye |
gāḍhamāliṃgyamāno'pi śītabādhāṃ na so'tyajat || 61 ||
[Analyze grammar]

bādhate'tyarthamadhunā tāta māṃ śītalo jvaraḥ |
etadbādhānivṛttyarthaṃ vahnimānaya mā ciram || 62 ||
[Analyze grammar]

iti putravacaḥ śrutvā sarvatrāgniṃ gaveṣayan |
alabdhavahniḥ provāca puna rabhyetya putrakam || 63 ||
[Analyze grammar]

na vahniṃ putra viṃdāmi mārgamāṇo'pi sarvaśaḥ |
rātrimadhye tu saṃprāpte dvāreṣu pihiteṣu ca || 64 ||
[Analyze grammar]

nidrāparavaśāḥ paurā naiva dāsyaṃti pāvakam |
itthaṃ vijayadatto'sāvuktaḥ pitrā jvarāturaḥ || 65 ||
[Analyze grammar]

yayāce vahnimevāsau pitaraṃ dīnayā girā |
śītajvarasamudbhūtaśītabādhāprapīḍitam || 66 ||
[Analyze grammar]

himaśīkaravānvāyurdviguṇaṃ bādhate'dya mām |
vahnirna labdha iti vai mithyaivoktaṃ pitastvayā || 67 ||
[Analyze grammar]

dūrādeṣa purobhāge jvālāmālāsamākulaḥ |
śikhābhirlelihānobhraṃ dṛśyate paśya pāvakaḥ || 68 ||
[Analyze grammar]

taṃ vahnimānaya kṣipraṃ tāta śītanivṛttaye |
ityuktavantaṃ taṃ putraṃ sa pitā pratyabhāṣata || 69 ||
[Analyze grammar]

nānṛtaṃ vacmi putrādya satyameva bravīmyaham |
vahnimānyo'yamuddeśo dūrādeva vilokyate || 70 ||
[Analyze grammar]

pitṛkānanadeśaṃ taṃ putra jānīhi sāṃpratam |
yadyeṣobhraṃlihajvālaḥ purastājjvalate'nalaḥ || 71 ||
[Analyze grammar]

putra vitrāsajanakaṃ taṃ jānīhi citānalam |
amaṃgalo na sevyo'yaṃ citāgniḥ sparśadūṣitaḥ || 72 ||
[Analyze grammar]

tasya cāyuḥkṣayaṃ yāti sevate yaścitānalam |
tasmāttavāyurhānirmā bhūyāditi mayā suta || 73 ||
[Analyze grammar]

amaṃgalastathā spṛśyo nānīto'yaṃ citānalaḥ |
ityuktavaṃtaṃ pitaraṃ sa dīnaḥ pratyabhāṣata || 74 ||
[Analyze grammar]

ayaṃ śavānalo vā syādadhvarānala eva vā |
sarvathānīyatāmeṣa nocenme maraṇaṃ bhavet || 75 ||
[Analyze grammar]

putrasnehābhibhūto'tha samāhartuṃ citānalam |
goviṃdasvāmināmā tu śmaśānaṃ śīghramabhyagāt || 76 ||
[Analyze grammar]

goviṃdasvāmini gate samāhartuṃ citānalam |
tūrṇaṃ vijayadatto'pi tadā gacchaṃtamanvayāt || 77 ||
[Analyze grammar]

saṃprāpya tāpanikaṭaṃ vikīrṇāsthi citānalam |
āliṃganniva sodvegaṃ śanairnirvṛtimāptavān || 79 ||
[Analyze grammar]

athāvādītsa pitaraṃ tadidaṃ parivartulam |
atidīptaṃ vibhātyagnau kiṃ raktāṃbujasannibham || 79 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā putrasya brāhmaṇottamaḥ |
nipuṇaṃ taṃ nirūpyaitadvacanaṃ punarabravīt || 80 ||
[Analyze grammar]

goviṃdasvāmyuvāca |
etatkapālamanalajvālāvalayavartulam |
vasākīkasamāṃsāḍhyametadraktāṃbujopamam || 81 ||
[Analyze grammar]

dvijasya sūnuḥ śrutveti kāṣṭhāgreṇa jaghāna tat |
yena tatsphuṭanodgīrṇavasāsiktamukho'bhavat || 82 ||
[Analyze grammar]

kapālaghaṭṭanādraktaṃ yatsaṃsaktaṃ mukhe tadā |
jihvayā lelihāno'sau muhustadraktamā svadat || 83 ||
[Analyze grammar]

āsvādyaivaṃ samādāya tatkapālaṃ samākulaḥ |
pītvā vasāṃ mahākāyo babhūvātibhayaṃkaraḥ || 84 ||
[Analyze grammar]

sadyo vetā latāṃ prāpa tīkṣṇadaṃṣṭrastadā niśi |
tasyāṭṭahāsaghoṣeṇa diśaśca pradiśastadā || 85 ||
[Analyze grammar]

dyauratarikṣaṃ bhūmiśca sphuṭitā iva sarvaśaḥ |
tasminvegātsamākṛṣya pitaraṃ hantumudyate || 86 ||
[Analyze grammar]

mā kṛthāḥ sāhasamiti prādurāsīdvaco divi |
sa divyāṃ giramākarṇya vetālo'tibhayaṃkaraḥ || 87 ||
[Analyze grammar]

pitaraṃ taṃ parityajya mahāvegasamanvitaḥ |
tūrṇamākāśamāviśya prayayāvaskhaladgatiḥ || 88 ||
[Analyze grammar]

sa gatvā dūramadhvānaṃ vetālaiḥ saha saṃgataḥ |
tamāgataṃ samālokya vetolāssarva eva te || 89 ||
[Analyze grammar]

kapālasphoṭanādeṣa vetālatvaṃ yadāptavān |
kapālasphoṭanāmānamāhvayāṃcakrire tataḥ || 90 ||
[Analyze grammar]

tataḥ kapālasphoṭo 'sau vetālaiḥ sarvato vṛtaḥ |
narāsthibhūṣaṇākhyasya sadyo vetālabhūpateḥ || 91 ||
[Analyze grammar]

antikaṃ sahasā prāpa mahābalasamanvitaḥ |
narāsthibhūṣaṇaścainaṃ senāpa timakalpayat || 92 ||
[Analyze grammar]

taṃ kadācittu gandharvaścitrasenābhidho balī |
narāsthibhūṣaṇaṃ saṃkhye nyavadhītso'pi saṃsthitaḥ || 93 ||
[Analyze grammar]

narāsthibhūṣaṇe tasmi ngandharveṇa hate yudhi |
tadā kapālasphoṭo'sau tatpadaṃ samavāptavān || 94 ||
[Analyze grammar]

vidyādharendrasya sutaḥ sudarśano manuṣyatāṃ vai prathamaṃ sa gatvā |
vetālatāṃ prāpya maharṣiśāpātkramācca vetālapatirbabhūva || 95 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setu māhātmye vetālavaradatīrthapraśaṃsāyāṃ sudarśanavetālatvaprāptivarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: