Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
svasainyamavalokyātha mahiṣo dānaveśvaraḥ |
hataṃ devyā mahākrodhāccaṃḍakopamathābravīt || 1 ||
[Analyze grammar]

mahiṣa uvāca |
caṃḍakopa mahāvīrya yuddhyasvaināṃ durātmikām |
tathāstviti sa coktvātha caṃḍakopaḥ pratāpavān || 2 ||
[Analyze grammar]

avākiradbāṇavarṣairdevīṃ samaramūrddhani |
bāṇajālāni tasyāśu caṃḍakopasya līlayā || 3 ||
[Analyze grammar]

chittvā jaghāna śastreṇa caṃḍakopasya sāṃbikā |
cakarta vājino'pyasya sārathiṃ ca dhvajaṃ dhanuḥ || 4 ||
[Analyze grammar]

unmamātha rathaṃ cāpi taṃ bāṇairhṛdyatāḍayat |
sa bhagnadhanvā viratho hatāśvo hatasārathiḥ || 5 ||
[Analyze grammar]

caṃḍakopastato devīṃ khaḍgacarmadharo'bhyagāt |
khaḍgena siṃhamājaghne devyā vāhaṃ mahāsuraḥ || 6 ||
[Analyze grammar]

devīmapi bhuje savye khaḍgena prajaghāna saḥ |
khaṅgo devyā bhuje savye vyaśīryata sahasradhā || 7 ||
[Analyze grammar]

tataḥ śūle na mahatā caṃḍakopaṃ tadāṃbikā |
jaghāna hṛdaye so'pi papāta ca mamāra ca || 8 ||
[Analyze grammar]

caṃḍakope hate tasminmahāvīrye mahābale |
citrabhānurgajārūḍho devīṃ tāmabhyadhāvata || 9 ||
[Analyze grammar]

divyāṃ śaktiṃ sasarjātha mahāghaṃṭāravākulām |
nyavārayata huṃkārairdevī śaktiṃ nirākulām || 10 ||
[Analyze grammar]

tataḥ śūlena sā devī citrabhānuṃ vyadārayat |
mṛte tasmiṃstato yuddhe karālo drutamabhyagāt || 11 ||
[Analyze grammar]

karamuṣṭiprahāreṇa so'pi devyā nipātitaḥ |
tato devī madonmattaṃ gadayā vyasumātanot || 12 ||
[Analyze grammar]

bāṣkalaṃ paṭṭiśenāpi cakreṇāpi tathāṃtikam |
prāhiṇodyamalokāya durgā devī dvijottamāḥ || 13 ||
[Analyze grammar]

evamanyānmahākāyānmaṃtriṇo mahiṣasya ca |
śūlena prothayitvātha prāhiṇodyamasādanam || 14 ||
[Analyze grammar]

ātmasainye hate tvevaṃ durgayā mahiṣāsuraḥ |
māhiṣeṇātha rūpeṇa gaṇāndevyā abhakṣayat || 15 ||
[Analyze grammar]

tuṇḍena nijaghānaikānsurāghātaistathāparān |
niśvāsavāyubhiścānyānpātayāmāsa roṣitaḥ || 16 ||
[Analyze grammar]

devyā bhūtagaṇaṃ tvevaṃ nihatya mahiṣāsuraḥ |
siṃhaṃ mārayituṃ devyāścukrodha ca nanāda ca || 17 ||
[Analyze grammar]

tataḥ siṃho'bhavatkruddho mahāvīryo mahābalaḥ |
surābhi ghātanirbhinnamahītalamahīdharaḥ || 18 ||
[Analyze grammar]

mahiṣāsuramāyāṃtaṃ nakhairenaṃ vyadārayat |
caṃḍikāpi tataḥ kruddhā vadhe tasyākaronmatim || 19 ||
[Analyze grammar]

babandha pāśairmahiṣaṃ caṃḍikā kopamūrcchitā |
mocayitvā tataḥ pāśāṃstyaktamāhiṣaveṣavān || 2 ||
[Analyze grammar]

siṃhaveṣo'bhavaddaityo mahābalaparākramaḥ |
devī tasya śiroyāvacchettuṃ buddhimadhārayat || 21 ||
[Analyze grammar]

tāvatsa puruṣo bhūtvā khaḍgapāṇiradṛśyata |
atha taṃ puruṣaṃ devī khaḍgahastaṃ śarotkaraiḥ || 22 ||
[Analyze grammar]

jaghāna tīkṣṇadhārāgraiḥ paramarmavidāraṇaiḥ |
tataḥ sa puruṣo viprā gajo'bhūddhastadantavān || 23 ||
[Analyze grammar]

durgāyā vāhanaṃ siṃhaṃ kareṇa vicakarṣa ca |
tataḥ siṃhaḥ karaṃ tasya vicakarta nakhāṃkuraiḥ || 24 ||
[Analyze grammar]

bhūyo mahāsuro jāto māhiṣaṃ veṣamāśritaḥ |
tataḥ kruddhā bhadrakālī mahatpānamasevata || 25 ||
[Analyze grammar]

tataḥ pānavaśā nmattā jahāsāruṇalocanā |
mahiṣaḥ so'pi garveṇa śṛṃgābhyāṃ parvatotkarān || 26 ||
[Analyze grammar]

caṃḍikāṃ pratiṃ cikṣepa sā ca tānacchinaccharaiḥ |
tato devī jaga nmātā mahiṣāsuramabravīt || 27 ||
[Analyze grammar]

devyuvāca |
kuru garvaṃ kṣaṇaṃ mūḍha madhu yāvatpibāmyaham |
nivṛttamadhupānāhaṃ tvāṃ nayiṣye yamakṣayam || 28 ||
[Analyze grammar]

hate tvayi durādharṣe mayā daivatakaṃṭake |
svaṃsvaṃ sthānaṃ prapadyaṃtāṃ siddhā sādhyā marudgaṇāḥ || 29 ||
[Analyze grammar]

uktvaivaṃ tāḍayāmāsa muṣṭinā mahiṣāsuram |
tāḍito'yaṃ tato devyā mahiṣo bhṛśavihvalaḥ || 3 ||
[Analyze grammar]

dakṣiṇasyodadhestīrepradudrāva tvarānvitaḥ |
anududrāva taṃ devī siṃhamāruhya vāhanam || 31 ||
[Analyze grammar]

anudrutastato devyā mahiṣo dānaveśvaraḥ |
dharmapuṣkīraṇītoye daśayojanamāyate || 32 ||
[Analyze grammar]

praviśyāṃtarhitastasthau durgātāḍanavihvalaḥ |
tato durgā samāsādya dharmapuṣkariṇītaṭam || 33 ||
[Analyze grammar]

nadadarśāsuraṃ tatra mahiṣaṃ caṃḍikā tadā |
aśarīrā tato vāṇī durgā devīmabhāṣata || 34 ||
[Analyze grammar]

bhadrakāli mahādevi mahiṣo dānavastvayā |
tāḍito muṣṭinā bhadre dharmapuṣkariṇījale || 35 ||
[Analyze grammar]

asminnaṃtarhitaḥ śete bhayārto mārayasva tam |
yenakenāpyupāyena cainaṃ prāṇairviyojaya || 36 ||
[Analyze grammar]

evaṃ vācā'śarī riṇyā kathitā caṃḍikā tadā |
prāha svavāhanaṃ siṃhamasureṃdravadhodyatā || 37 ||
[Analyze grammar]

mṛgeṃdra siṃhavikrāṃta mahāvalaparākrama |
dharmapuṣkīraṇītoyaṃ niḥśeṣaṃ pīya tāṃ tvayā || 38 ||
[Analyze grammar]

devyaivamuktaḥ paṃcāsyo dharmapuṣkariṇījalam |
niḥśeṣaṃ ca papau viprā yathā pāṃsurbhavettathā || 39 ||
[Analyze grammar]

niragānmahiṣo dīnastatastasmā jjalāśayāt |
āyāṃtamasuraṃ devī pādenākramya mūrddhani || 40 ||
[Analyze grammar]

kaṃṭhaṃ śūlena tīkṣṇena pīḍayāmāsa kopitā |
tato devyasimādāya cakartāsya śiro mahat || 41 ||
[Analyze grammar]

evaṃ sa mahiṣo viprāḥ sabhṛtyabalavāhanaḥ |
durgayā nihato bhūmau papāta ca mamāra ca || 42 ||
[Analyze grammar]

tato devāḥ sagaṃdharvāḥ siddhāśca paramarṣayaḥ |
stutvā devīṃ tataḥ stotraistuṣṭā jahṛṣire tadā || 43 ||
[Analyze grammar]

anujñātāstato devyā devā jagmuryathāgatam |
tato devī jaganmātā sva nāmnā puramuttamam || 44 ||
[Analyze grammar]

dakṣiṇasya samudrasya tīre cakre tadottare |
tato devyanuśiṣṭāste devāḥ śakrapurogamāḥ || 45 ||
[Analyze grammar]

pūrayāmāsuramṛtairdharmapuṣka riṇīṃ tadā |
tato hyamṛtatīrthākhyāṃ lebhe tattīrthamuttamam || 46 ||
[Analyze grammar]

tato devī varamadātsvapurasya mudānvitā |
paśavyaṃ cāparogaṃ ca purametadbhavatviti || 47 ||
[Analyze grammar]

dadau tīrthāya ca varaṃ snātānāmatra vai nṛṇām |
yathābhilāṣaṃ siddhiḥ syādityuktvā sā divaṃ yayau || 49 ||
[Analyze grammar]

śrīsūta uvāca |
yatsvanāmnā cakāredaṃ devī puramanuttamam |
devīpattanamityuktaṃ tena devyāḥ purottamam || 49 ||
[Analyze grammar]

devīpattanamārabhya sumuhūrte dine dvijāḥ |
vighneśvaraṃ praṇamyādau salilasvāminaṃ tathā || 50 ||
[Analyze grammar]

mahādevābhyanujñāto rāmacaṃdro'tidhārmikaḥ |
sthāpayitvā svahastena pāṣāṇanavakaṃ mudā || 51 ||
[Analyze grammar]

setumārabdhavānviprā yāvallaṃkāmataṃdritaḥ |
siṃhāsanaṃ samāruhya rāmo nalakṛtaṃ śubham || 52 ||
[Analyze grammar]

vānaraiḥ kārayāmāsa setumabdhau nalādibhiḥ |
parvatāñchākhinovṛkṣāndṛṣadaḥ kāṣṭhasaṃcayān || 53 ||
[Analyze grammar]

tṛṇāni ca samājahrurvānarā vanamadhyataḥ || 54 ||
[Analyze grammar]

nalastāni samādāya cakre setuṃ mahodadhau |
paṃcabhirdivasaiḥ seturyāvallaṃkāsamīpataḥ || 55 ||
[Analyze grammar]

daśayojanavistīrṇaśśatayojanamāyataḥ |
kṛtaḥ seturnalenābdhau puṇyaḥ pāpavināśanaḥ || 56 ||
[Analyze grammar]

devīpurasya nikaṭe navapāṣāṇarūpake |
setumūle naraḥ snāyātsvapāpapariśuddhaye || 57 ||
[Analyze grammar]

cakratīrthe tathā snāyādbhajetsetvadhipaṃ harim |
devīpattanamārabhya yatkṛtaṃ setubaṃdhanam || 58 ||
[Analyze grammar]

tatsetumūlaṃ vipreṃdrā yathārthaṃ parikalpitam |
setostu paścimā koṭirdarbhaśayyā prakīrtitā || 59 ||
[Analyze grammar]

devīpurī ca prākkoṭirubhayaṃ setumūlakam |
ubhayaṃ puṇyamākhyātaṃ pavitraṃ pāpanāśanam || 60 ||
[Analyze grammar]

yatsetumūlaṃ gacchaṃti yena mārgeṇa vai narāḥ |
tattanmārgagatāste te tasmiṃstasminvimuktide || 61 ||
[Analyze grammar]

snātvādau setumūle tu cakratīrthe tathaiva ca |
saṃkalpapūrvakaṃ paścādgaccheyuḥ setubaṃdhanam || 62 ||
[Analyze grammar]

devīpure tathā darbhaśayyāyāmapi bhūsurāḥ |
cakratīrthe śive snānaṃ puṇyapāpavināśanam || 63 ||
[Analyze grammar]

smaraṇādubhayatrāpi cakratīrthasya vai dvijāḥ |
bhasmībhavaṃti pāpāni lakṣajanmakṛtānyapi || 64 ||
[Analyze grammar]

janmāpi vilayaṃ yāyānmuktiścāpi kare sthitā |
cakratīrthasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 65 ||
[Analyze grammar]

bhūloke yāni tīrthāni gaṃgādīni dvijottamāḥ |
cakratīrthasya tānyaddhā kalāṃ nārhaṃti ṣoḍaśīm || 66 ||
[Analyze grammar]

ādau tu navapāṣāṇamadhye'bdhau snānamācaret |
kṣetrapiṃḍe tataḥ kuryāccakratīrthe tathaiva ca || 67 ||
[Analyze grammar]

setunāthaṃ hariṃ sevetsvapāpapariśuddhaye |
evaṃ hi darbhaśayyāyāṃ kuryustanmārgato gatāḥ || 68 ||
[Analyze grammar]

ārūḍhaṃ rāmacaṃdreṇa yo namaskurute janaḥ |
siṃhāsanaṃ nalakṛtaṃ na tasya narakādbhayam || 69 ||
[Analyze grammar]

setumādau namaskuryādrāmaṃ dhyāyanhṛdā tadā |
raghuvīrapadanyāsa pavitrīkṛtapāṃsave || 70 ||
[Analyze grammar]

daśakaṃṭhaśiraśchedahetave setave namaḥ |
ketave rāmacaṃdrasya mokṣamārgaikahetave || 71 ||
[Analyze grammar]

sītāyā mānasāṃbhojabhānave setave namaḥ |
sāṣṭāṃgaṃ praṇipatyādau maṃtreṇānena vai dvijāḥ || 72 ||
[Analyze grammar]

tato vetālavaradaṃ tīrthaṃ gacchenmahābalam |
tatra snānādavāpnoti siddhiṃ pārāmikāṃ naraḥ || 73 ||
[Analyze grammar]

yo'dhyāyamenaṃ paṭhate manuṣyaḥ śṛṇoti vā bhaktiyuto dvijeṃdrāḥ |
svargādayastasya na durlabhāḥ syuḥ kaivalyamapyasya karasthameva || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye cakatīrthapraśaṃsāyāṃ devīpurābhidhānakathane mahiṣāsurasaṃhāravarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: