Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

tataḥ sa vipraḥ pratyūṣe putraśokena pīḍitaḥ |
aśoka dattasaṃyukto bhāryayā vilalāpa ha || 1 ||
[Analyze grammar]

vilapaṃtaṃ samālokya goviṃdasvāminaṃ dvijāḥ |
vaṇiksamudradattākhyaḥ samāninye nijaṃ gṛham || 2 ||
[Analyze grammar]

samānīya samāśvāsya dayāyukto vaṇigvaraḥ |
svadhanānāṃ hi sarveṣāṃ rakṣitāramakalpayat || 3 ||
[Analyze grammar]

smaranmahāyativacaḥ putradarśanalālasaḥ |
sa tasthau vaṇijo gehe putrabhāryāsamanvitaḥ || 4 ||
[Analyze grammar]

aśokadattanāmā tu dvitīyo vipranaṃdanaḥ |
śastre caiva tathā śāstre babhūvātivicakṣaṇaḥ || 5 ||
[Analyze grammar]

tathānyāsvapi vidyāsu nāsti tatsadṛśo bhuvi |
kṛtavidyo dvijasutaḥ prakhyāto nagare'bhavat || 6 ||
[Analyze grammar]

atrāṃtare narapatiṃ pratāpamukuṭābhidham |
kāśīdeśādhipo mallaḥ kaścidabhyāyayau balī || 7 ||
[Analyze grammar]

pratāpamukuṭo rājā mallasyāsya jayāya saḥ |
balinaṃ dvijaputraṃ tamāhvayāmāsa bhṛtyakaiḥ || 8 ||
[Analyze grammar]

tamāgataṃ samālokya pratāpamukuṭo'bravīt |
aśokadatta sahasā mallamenaṃ balotkaṭam || 9 ||
[Analyze grammar]

durjayaṃ jahi saṃgrāme tvaṃ vai valavatāṃ varaḥ |
dākṣiṇātyamahāmallapatāvasmiñjite tvayā || 10 ||
[Analyze grammar]

yadiṣṭaṃ tava tatsarvaṃ dāsyāmyahaṃ na saṃśayaḥ |
iti tasya vacaḥ śrutvā valavāndvijanaṃdanaḥ || 11 ||
[Analyze grammar]

dākṣiṇātyamahāmallanṛpatiṃ samatāḍayat |
tāḍito dvijaputreṇa mallaḥ sa balinā balī || 12 ||
[Analyze grammar]

sadyo vivṛttanayanaḥ parāsurnyapatadbhuvi |
dvija putrasya tatkarma devairapi suduṣkaram || 13 ||
[Analyze grammar]

pratāpamukuṭo dṛṣṭvā prasannahṛdayo'bhavat |
dattvā vahudhanāngrāmānsamīpe'sthāpayattadā || 14 ||
[Analyze grammar]

sa kadācinmahārāja sahito dvijasūnunā |
saṃdhyāyāṃ vijane deśe cacāra turageṇa vai || 15 ||
[Analyze grammar]

dvijasūnusakhastatra dīnāṃ vāṇīmathāśṛṇot |
rājannalpāparādho'haṃ śatrupreraṇayāsakṛt || 16 ||
[Analyze grammar]

daṇḍapālena nihitaḥ śūle nirghṛṇacetasā |
dinamadya caturthaṃ me śūlasthasyaiva jīvataḥ || 17 ||
[Analyze grammar]

prāṇāḥ sukhena niryāṃti na hi duṣkṛtakarmaṇām |
bhṛśaṃ māṃ bādhate tṛṣṇā tāṃ nivāraya bhūpate || 18 ||
[Analyze grammar]

iti dīnāṃ samākarṇya vācaṃ rājā dvijā tmajam |
aśokadattanāmānaṃ dhairyavaṃtamabhāṣata || 19 ||
[Analyze grammar]

asmai niraparādhāya śūlaprotāya jaṃtave |
tṛṣṇārditāya dātavyaṃ dvijasūno tvayā jalam || 20 ||
[Analyze grammar]

ityādiṣṭo narendreṇa sahasā dvijanandanaḥ |
jalapūrṇaṃ samādāya kalaśaṃ vegavānyayau || 21 ||
[Analyze grammar]

tacchmaśānaṃ samāsādya bhūtavetālasaṃkulam |
śūlaprotāya vai tasmai jalaṃ dātuṃ samutsukaḥ || 22 ||
[Analyze grammar]

dadarśātha sthitāṃ nārīṃ navayauvanaśālinīm |
udaikṣata mahākāṃtiṃ mūrtāmiva ratiṃ dvijaḥ || 23 ||
[Analyze grammar]

tāmālokya tataḥ prāha dhairyavāndvijanaṃdanaḥ |
kāsi bhadre varārohe śmaśāne vijane sthitā || 24 ||
[Analyze grammar]

asyādhastātkimarthaṃ tvaṃ śūlaprotasya tiṣṭhasi |
iti tasya vacaḥ śrutvā sā prāha rucirānanā || 25 ||
[Analyze grammar]

puruṣo vallabho'yaṃ me śūle rājñā samarpitaḥ |
dhanaṃ yathā ca kṛpaṇaḥ paśya prāṇānna muṃcati || 26 ||
[Analyze grammar]

āsannamaraṇaṃ cainamanuyātumiha sthitā |
tṛṣito yācate vāri māmayaṃ vyathate muhuḥ || 27 ||
[Analyze grammar]

śūlaproto ddhatagrīvaṃ mumūrṣuṃ prāṇanāyakam |
nāsmi pāyayituṃ śaktā jalamenamadhaḥsthitā || 28 ||
[Analyze grammar]

aśokadattastacchrutvā karuṇāvaruṇālayaḥ |
tatkālasadṛśaṃ vākyaṃ tāṃ vadhūmabravīttadā || 29 ||
[Analyze grammar]

aśokadatta uvāca |
mātarmatskaṃdhamāruhya dehyasmai śītalaṃ jalam |
sā tatheti tamābhāṣya taruṇī tvarayānvitā || 30 ||
[Analyze grammar]

ānamravapuṣastasya skaṃdhaṃ padbhyāṃ ruroha vai |
dvijasūnurdadarśātha śoṇitaṃ nūtanaṃ patat || 31 ||
[Analyze grammar]

kimetaditi sopaśyadunnamya sahasā mukham |
bhakṣyamāṇaṃ tayā tatsa vijñāya dvijanaṃdanaḥ || 32 ||
[Analyze grammar]

aśokadatto jagrāha tasyāḥ pādaṃ sanūpuram |
tato'gānnūpuraṃ tyaktvā baddharatnaṃ vihāya tat || 33 ||
[Analyze grammar]

pratyuptānekaratnāḍhyaṃ tadādāyaca nūpuram |
aśokadattaḥ prayayau tacchmaśānānnṛpāṃtikam || 34 ||
[Analyze grammar]

smaśānavṛttaṃ tatsarvaṃ sa nṛpāya nivedya vai |
mahārghyaratnapratyuptaṃ nūpuraṃ ca dadau tadā || 35 ||
[Analyze grammar]

jñātvā tadvīracaritaṃ vīrairanyaiḥ suduṣkaram |
dadau madanalekhākhyāṃ sutāṃ tasmai mahīpatiḥ || 36 ||
[Analyze grammar]

kadācidatha tāddivyaṃ nūpuraṃ vīkṣya bhūpatiḥ |
asya nūpuravaryasya tulyaṃ vai nūpurāṃtaram || 37 ||
[Analyze grammar]

kuto vā labhyata iti sādaraṃ samaciṃtayat |
aśokadattastu tadā vijñāya nṛpakāṃkṣitam || 38 ||
[Analyze grammar]

nṛpurāṃtarasi ddhyarthaṃ ciṃtayāmāsa cetasā |
śmaśāne nūpuramidaṃ yataḥ prāptaṃ mayā purā || 39 ||
[Analyze grammar]

tāṃ nūpurāṃtaraprāptyai kutra drakṣyāmi sāṃpratam |
itthaṃ vitarkya bahudhā ni ścikāya mahāmatiḥ || 40 ||
[Analyze grammar]

vikreṣyāmi mahāmāṃsaṃ sametya pitṛkānanam |
tatra rākṣasavetālapiśācādiṣu sarvaśaḥ || 41 ||
[Analyze grammar]

maṃtrairāhūyamāneṣu sāpyāyāsya ti rākṣasī |
tāmāgatāṃ balādgṛhya tadgrahīṣyāmi nūpuram || 42 ||
[Analyze grammar]

rākṣasānāṃ sahasraṃ vā piśācānāṃ tathāyutam |
vetālānāṃ tathā koṭirna lakṣyaṃ balino mama || 43 ||
[Analyze grammar]

iti niścitya manasā śmaśānaṃ sahasā yayau |
vikrīṇāno mahāmāṃsaṃ maṃtrairāhūya rākṣasān || 44 ||
[Analyze grammar]

gṛhāṇetyuccayā vācā cacāra śrāvayandi śaḥ |
vikrīyate mahāmāṃsaṃ gṛhyatāṃgṛhyatāmiti || 45 ||
[Analyze grammar]

tatra rākṣasavetālāḥ kaṃkālāśca piśācakāḥ |
anye ca bhūtanivahāḥ samājagmuḥ praharṣitāḥ || 46 ||
[Analyze grammar]

bhakṣayiṣyāmahe sarve māṃsamiṣṭatamaṃ tviti |
tatrāgacchatsu sarveṣu rakṣaḥkanyāsamāvṛtā || 47 ||
[Analyze grammar]

āyayau rākṣasī sāpi māṃsabhakṣaṇalālasā |
gaveṣayaṃstadā viprastāṃ samudvīkṣya rākṣasīm || 48 ||
[Analyze grammar]

seyaṃ dṛṣṭā puretyeṣa pratyabhijñānamāptavān |
tāmāha dvijaputro'nyaddehi me nūpuraṃ tviti || 49 ||
[Analyze grammar]

sā tasya vacanaṃ śrutvā prītā vākyamathā'bravīt |
mamaiva ca tvayā nītaṃ purā vīreṃdra nūpuram || 50 ||
[Analyze grammar]

gṛhāṇa ratnaruciraṃ dvitīyamapi nūpuram |
ityuktvā nūpuraṃ tasmai svasutāṃ ca dadau priyām || 51 ||
[Analyze grammar]

vidyutkeśyā tadā dattāṃ priyāṃ vidyutprabhābhidhām |
vipraḥ saṃprāpya mumude rūpayauvanaśāli nīm || 52 ||
[Analyze grammar]

vidyutkeśī tu jāmātre hemābjamapi sā dadau |
vidyutprabhāṃ nūpuraṃ ca hemābjamapilabhya saḥ || 53 ||
[Analyze grammar]

śvaśrūmābhāṣya sahasā punaḥ prāyānnṛpāṃtikam |
tataḥ pratāpamukuṭo nūpuraprāptinaṃditaḥ || 54 ||
[Analyze grammar]

śauryadhairyasamāyuktaṃ praśaśaṃsa dvijātmajam |
atha vidyutprabhāṃ vipraḥ so'bravīdrahasi priyām || 55 ||
[Analyze grammar]

mātrā tava kuto labdhametaddhemāṃbuja priye |
etattulyāni cānyāni yataḥ prāpsye varānane || 56 ||
[Analyze grammar]

dvijātmajaṃ tataḥ prāha patiṃ vidyutprabhā rahaḥ |
prabho kapālavisphoṭanāmno vetālabhūpateḥ || 57 ||
[Analyze grammar]

asti divyaṃ saraḥ kiṃciddhemāṃbujapariṣkṛtam |
tava śvaśrvā jalakrīḍāṃ vitanvaṃ tyedamāhṛtam || 58 ||
[Analyze grammar]

iti śrutvā vacastatra māṃ nayeti jagāda saḥ |
tataḥ sā sahasā vipraṃ ninye tatkāṃcanaṃ saraḥ || 59 ||
[Analyze grammar]

tataḥ sa hemapadmānāmājihīrṣurdvijātmajaḥ |
tadviprakāriṇaḥ sarvānvetālādīṃstato'vadhīt || 60 ||
[Analyze grammar]

svayaṃ kapālavisphoṭaṃ nihatāśeṣasainikam |
dadarśa vetālapatiṃ taṃ ca haṃtuṃ pracakrame || 61 ||
[Analyze grammar]

atrāṃtare mahātejā nāmnā vijñaptikautukaḥ |
vidyādharapatiḥ prāpya vimānenainamabravīt || 62 ||
[Analyze grammar]

aśokadattaṃ vipreṃdra sāhasaṃ mā kṛthā iti |
tadākarṇya dvijasuto vimānavarasaṃsthitam || 63 ||
[Analyze grammar]

dadarśa prabhayā yuktaṃ vidyādharapatiṃ divi |
tasya darśanamātreṇa śāpāmukto dvijā tmajaḥ || 64 ||
[Analyze grammar]

saṃtyajya mānuṣaṃ rūpaṃ divyaṃ rūpamavāptavān |
vimānavaramārūḍhaṃ divyābharaṇabhūṣitam || 65 ||
[Analyze grammar]

śāpānmuktaṃ sukarṇaṃ taṃ prāha vijñapti kautukaḥ |
ayaṃ sukarṇa te bhrātā gālavasya mahāmuneḥ || 66 ||
[Analyze grammar]

śāpādvetālatāṃ prāpa tatkanyāsparśapātakī |
tvaṃ ca śaptaḥ purā tena tatpāpasyānu modakaḥ || 67 ||
[Analyze grammar]

tavāyamalpapāpasya śāpo maddarśanāvadhiḥ |
kalpistatena muninā śāpāṃto nāsya kalpitaḥ || 68 ||
[Analyze grammar]

tadehi muktaśāposi sukarṇa svargamāruha |
tataḥ sukarṇastaṃ prāha vidyādharakulādhipam || 69 ||
[Analyze grammar]

vidyādharapate bhrātrā vinā jyeṣṭhena sāṃpratam |
sarvabhogayutaṃ svargaṃ naiva gaṃtuṃ samutsahe || 70 ||
[Analyze grammar]

śāpasyāṃto yathā bhūyānmama bhrātustathā vada |
tamuvāca mahātejāstathā vijñaptikautukaḥ || 71 ||
[Analyze grammar]

durnivāramimaṃ śāpamanyaḥ ko vā nivārayet |
kiṃ tu guhyatamaṃ kiṃcittava vakṣyāmi sāṃpratam || 72 ||
[Analyze grammar]

brahmaṇā sanakādibhyo munibhyaḥ kathitaṃ purā |
sarvatīrthāśraye puṇye dakṣiṇasyo dadhestaṭe || 73 ||
[Analyze grammar]

cakratīrthasamīpe tu tīrthamastimahattaram |
mahāpātakasaṃghāśca yasya darśanamātrataḥ || 74 ||
[Analyze grammar]

naśyaṃti tatkṣaṇādeva na jāne snānajaṃ phalam |
tatra gatvā tava jyeṣṭho yadi snāyānmahattare || 75 ||
[Analyze grammar]

vetālatvaṃ tyajennūnaṃ tadā gālavaśāpajam |
sukarṇastadvacaḥ śrutvā bhrātrā vetālarūpiṇā || 76 ||
[Analyze grammar]

sahitaḥ sahasā prāyāddakṣiṇasyodadhestaṭam |
dakṣiṇaṃ cakratīrthākhyāduttaraṃ gaṃdhamādanāt || 77 ||
[Analyze grammar]

brahmaṇā sanakādibhyaḥ kathitaṃ tīrthamabhyagāt |
tattīrthakūlamāsādya bhrātaraṃ cedamabravīt || 78 ||
[Analyze grammar]

bhrātargālavaśāpasya ghorasyāsya nivṛttaye |
tīrthe'sminnacirātsnāhi sarvatīrthottamottame || 79 ||
[Analyze grammar]

tasminna vasare viprāstasya tīrthasya śīkarāḥ |
nyapataṃstasya gātreṣu vāyunā vai samāhṛtāḥ || 80 ||
[Analyze grammar]

sa tacchīkarasaṃsparśāttyaktvā vetālatāṃ tadā |
tadeva mānuṣaṃ bhāvaṃ dvijaputratvamāptavān || 81 ||
[Analyze grammar]

tataḥ saṃkalpya sahasā tasmiṃstīrthottamottame |
manuṣyatvanivṛttyarthaṃ nimamajja dvijātmajaḥ || 82 ||
[Analyze grammar]

uttiṣṭhanneva sahasā divyaṃ rūpamavāptavān |
vimānavaramārūḍho devastrīparivāritaḥ || 83 ||
[Analyze grammar]

sarvābharaṇasaṃyuktaḥ saha bhrātrā sudarśanaḥ |
ślāghamānaśca tattīrthaṃ namaskatya punaḥpunaḥ || 84 ||
[Analyze grammar]

vijñaptikautukaṃ cāpi puraskṛtya divaṃ yayau |
tadāprabhṛti tattīrthaṃ vetālavaradābhidham || 85 ||
[Analyze grammar]

vetālatvaṃ vinaṣṭaṃ yacchīkarasparśamātrataḥ |
ya idaṃ tīrthamāsādya cakratīrthasya dakṣiṇe || 86 ||
[Analyze grammar]

snānaṃ kadācitkurvaṃti jīvanmuktā bhavaṃti te |
etattīrthasamaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati || 87 ||
[Analyze grammar]

ghorāṃ vetālatāṃ tyaktvā divyatāṃ sa yadāptavān || 88 ||
[Analyze grammar]

atra saṃkalpya ca snātvā vetālavarade śubhe |
pitṛbhyaḥ piṃḍadānaṃ ca kuryādvai niyamānvitaḥ || 89 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāstasya tīrthasya vaibhavam |
vetālavaradābhikhyā yathā cāsya samāgatā || 90 ||
[Analyze grammar]

yaḥ paṭhedimamadhyāyaṃ śṛṇuyādvā sa mucyate || 91 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye vetālavaradatīrthapraśaṃsāyāṃ sudarśanasukarṇaśāpamokṣaṇaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: