Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
dvaipāyanavineya tvaṃ sūta paurāṇikottama |
devīpattanaparyaṃtaṃ cakratīrthamanuttamam || 1 ||
[Analyze grammar]

ityabravīḥ purāsmākamataḥ pṛcchāma kiṃcana |
devīpuraṃ hi tatkutra yadantaṃ cakratīrthakam || 2 ||
[Analyze grammar]

devīpattana mityākhyā kathaṃ tasyābhavattathā |
śrīrāmasetumūle ca snātānāṃ pāpināmapiḥ || 3 ||
[Analyze grammar]

kīdṛśaṃ vā bhavetpuṇyaṃ cakratīrthe tathaiva ca |
etaccānyānviśe ṣāṃśca brūhi paurāṇikottama || 4 ||
[Analyze grammar]

śrīsūta uvāca |
sarvametatpravakṣyāmi śṛṇudhvaṃ munipuṃgavāḥ |
paṭhatāṃ śṛṇvatāṃ caitadākhyānaṃ pāpanāśa nam || 5 ||
[Analyze grammar]

yatra pāṣāṇanavakaṃ sthāpayitvā raghūdvahaḥ |
babandha prathamaṃ setuṃ samudre maithilīpatiḥ || 6 ||
[Analyze grammar]

devīpuraṃ tu tatraiva yadantaṃ cakratīrthakam |
devīpattanamityākhyā yathā tasya samāgatā || 7 ||
[Analyze grammar]

tadbravīmi muniśreṣṭhāḥ śṛṇudhvaṃ śraddhayā saha |
purā devāsure yuddhe devairnāśitaputriṇī |
ditiḥ provāca tanayāmātmanaḥ śokamohitā || 8 ||
[Analyze grammar]

ditiruvāca |
yāhi putri tapaḥ kartuṃ tapovanamanuttamam || 9 ||
[Analyze grammar]

putrārthaṃ tava suśroṇi niyatā niyatendriyā |
indrādayo na śiṣyeranyena putreṇa vai surāḥ || 10 ||
[Analyze grammar]

uditā tanayā caivaṃ jananyā tāṃ praṇamya sā |
svīkṛtya māhiṣaṃ rūpaṃ vanaṃ pañcāgnimadhyagā || 11 ||
[Analyze grammar]

tapo'tapyata sā ghoraṃ tena lokāścakaṃpire |
tasyāṃ tapaḥ prakurvaṃtyāṃ trilokyāsīdbhayāturā || 12 ||
[Analyze grammar]

indrādayaḥ sura gaṇā mohamāpurdvijottamāḥ |
supārśvastapasā tasyā muniḥ kṣubdho'vadattu tām || 13 ||
[Analyze grammar]

supārśva uvāca |
parituṣṭo'smi suśroṇi putrastava bhaviṣyati |
mukhena mahiṣākāro vapuṣā nararūpavān || 14 ||
[Analyze grammar]

mahiṣo nāmaputraste bhaviṣyatyativīryavān |
pīḍayiṣyati yaḥ svargaṃ devendraṃ ca sasainikam || 15 ||
[Analyze grammar]

supārśvastvevamuktvā tāṃ vinivārya tapastathā |
āgacchadātmano lokamanunīya tapasvinīm || 16 ||
[Analyze grammar]

atha jajñe sa mahiṣo yathoktaṃ brahmaṇā purā |
vyavarddhata mahāvīryaḥ parvaṇīva mahodadhiḥ || 17 ||
[Analyze grammar]

tataḥ putro vipracittervidyunmālyasurāgraṇīḥ |
anye'pyasuravaryāste saṃti ye bhūtale dvijāḥ || 18 ||
[Analyze grammar]

te sarve mahiṣasyāsya śrutvā dattavaraṃ mudā |
samāgamya muniśreṣṭhāḥ prāvadanmahiṣāsuram || 19 ||
[Analyze grammar]

svargādhipatyamasmākaṃ pūrva masīnmahāmate |
devairviṣṇuṃ samāśritya rājyaṃ no hṛtamojasā || 20 ||
[Analyze grammar]

tadrājyamānaya valādasmākaṃ mahiṣāsura |
vīryaṃ prakaṭayasvādya prabhāvamapi cātmanaḥ || 21 ||
[Analyze grammar]

atulyabalavīryastvaṃ brahmadattavaroddhataḥ |
pulomajāpatiṃ yuddhe jahi devagaṇaiḥ saha || 22 ||
[Analyze grammar]

danujairevamukto'sau yoddhukāmo'maraiḥ saha |
mahā vīryo'tha mahiṣaḥ prayayāvamarāvatīm || 23 ||
[Analyze grammar]

devānāmasurāṇāṃ ca saṃvatsaraśataṃ raṇam |
purā babhūva vipreṃdrāstumulaṃ romaharṣaṇam || 24 ||
[Analyze grammar]

devavṛndaṃ tato bhī tyā puraskṛtya purandaram |
kāṃdiśīkamabhūdviprā brahmāṇaṃ ca yayau tadā || 25 ||
[Analyze grammar]

brahmā tānamarāsarvānsamādāya yayau punaḥ |
nārāyaṇaśivau yatra vartete viśvapālakau || 26 ||
[Analyze grammar]

tatra gatvā namaskṛtya stutvā stotrairanekaśaḥ |
brahmā nivedayāmāsa mahiṣāsuraceṣṭitam || 27 ||
[Analyze grammar]

surāṇāmasuraiḥ pīḍāṃ devayoḥ śaṃbhukṛṣṇayoḥ |
iṃdrāgniyamasūryeṃdukuberavaruṇādikān || 28 ||
[Analyze grammar]

nirākṛtyādhikāreṣu teṣāṃ tiṣṭhatyayaṃ svayam |
anyeṣāṃ devavṛṃdānāmadhikārepi tiṣṭhati || 29 ||
[Analyze grammar]

nirastaṃ devavṛṃdaṃ tatsvarlokādavanītale |
manuṣyavadvicarate mahiṣāsurabādhitam || 30 ||
[Analyze grammar]

etajjñāpayituṃ devau yuvayorahamāgataḥ |
sārddhaṃ deva gaṇairatra rakṣataṃ tānsamāgatān || 31 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā rameśvaramaheśvarau |
kopātkarālavadanau duṣprekṣyau tau babhūvatuḥ || 32 ||
[Analyze grammar]

atyantakopajvalitānmukhādviṣṇoratha dvijāḥ |
niścakrāma mahattejaḥ śaṃbhoḥ sraṣṭustathaiva ca || 33 ||
[Analyze grammar]

apareṣāṃ surāṇāṃ ca dehādiṃdraśarīrataḥ |
tejaḥ samudabhūtkrūraṃ tadekaṃ samajāyata || 34 ||
[Analyze grammar]

teṣāṃ tu tejasāṃ rāśirjvalatparvatasaṃnibhaḥ |
dadṛśe devavṛṃdaistairjvālāvyāptadigaṃtaraḥ || 35 ||
[Analyze grammar]

tejasāṃ samudāyo'sau nārī kāci dabhūttadā |
śivatejo mukhamabhūdviṣṇutejo bhujau dvijāḥ || 36 ||
[Analyze grammar]

brahmatejastu caraṇau madhyamaiṃdreṇa tejasā |
yamasya tejasā keśāḥ kucau caṃdrasya tejasā || 37 ||
[Analyze grammar]

jaṃghorū kalpitau viprā varuṇasya tu tejasā |
nitaṃbaḥ pṛthivītejaḥ pādāṃgulyo'rkatejasā || 38 ||
[Analyze grammar]

karāṃgulyo vasūnāṃ ca tejasā kalpitāstathā |
kuberatejasā viprā nāsikāparikalpitā || 39 ||
[Analyze grammar]

navaprajāpatīnāṃ ca tejasā daṃtapaṃktayaḥ |
cakṣurdvayaṃ samajani havyavāhanatejasā || 40 ||
[Analyze grammar]

ubhe saṃdhye bhruvau jāte śravaṇe vāyutejasā |
itareṣāṃ ca devānāṃ tejobhiratidāruṇaiḥ || 41 ||
[Analyze grammar]

kṛtānyāvayavā nārī durgā paramabhāsvarā |
babhūva durdharṣatarā sarvairapi surāsuraiḥ || 42 ||
[Analyze grammar]

sarvavṛṃdārakānīkatejaḥsaṃghasamudbhavā |
tāṃ dṛṣṭvā prītimāpuste devā mahiṣabādhitāḥ || 43 ||
[Analyze grammar]

tato rudrā dayo devā viniṣkṛṣyāyudhānnijāt |
āyudhāni dadustasyai śūlādīni dvijottamāḥ || 44 ||
[Analyze grammar]

bhūṣaṇāni dadustasyai vastramālyāni caṃdanam |
sāpi devī tadā vastrairbhūṣaṇaiścaṃdanādibhiḥ || 45 ||
[Analyze grammar]

kusumairāyudhairhārairbhūṣitā paricārakaiḥ |
sāṭṭahāsaṃ pramuṃcaṃtī bhairavī bhairavasvanā || 46 ||
[Analyze grammar]

nanāda kaṃpayatīva rodasī devasevitā |
devyā bhairavanādena cacāla sakalaṃ jagat || 47 ||
[Analyze grammar]

siṃhavāhanamārūḍhāṃ devīṃ tāmamarāstadā |
munayaḥ siddhagaṃdharvāstuṣṭuvurjayaśa bdataḥ || 49 ||
[Analyze grammar]

atibhīṣaṇanādena devyāḥ kṣubdhaṃ jagattrayam |
dṛṣṭvā devārayo daityāḥ samuttasthurudāyudhāḥ || 49 ||
[Analyze grammar]

mahiṣo'pi mahākrodhātsamudyata mahāyudhaḥ |
taṃ śabdamavalakṣyātha yayāvasurasaṃvṛtaḥ || 50 ||
[Analyze grammar]

vyalokayattato devīṃ tejovyāptajagattrayīm |
sāyudhānaṃtabāhvāḍhayāṃ nādakaṃpitabhūtalām || 51 ||
[Analyze grammar]

kṣobhitāśeṣaśeṣādimahānāgaparaṃparām |
vilokya devīmasurāḥ samanahyannudāyudhāḥ || 52 ||
[Analyze grammar]

tato devyā tayā sārddhamasurāṇāmabhūdraṇaḥ |
astraiḥ śastraiḥ śaraiścakrairgadābhirmusalairapi || 53 ||
[Analyze grammar]

gajāśvarathapādātairasaṃkhyeyairmahāvalaḥ |
mahiṣo yuyudhe tatra devyā sākamariṃdamaḥ || 54 ||
[Analyze grammar]

lakṣako ṭisahasrāṇi pradhānāsurayūthapāḥ |
ekaikasya tu senāyāsteṣāṃ saṃkhyā na vidyate || 55 ||
[Analyze grammar]

te sarve yugapaddevīṃ śastrairāvavrurojasā |
sāpi devī tato bhīmā daityamuktāstrasaṃcayam || 56 ||
[Analyze grammar]

bibheda līlayā bāṇaiḥ svakārmukaviniḥsṛtaiḥ |
sasarja daityakāyeṣu bāṇapūgānyanekaśaḥ || 57 ||
[Analyze grammar]

devyāśrayabalā ddevā nirbhayā daityayūthapaiḥ |
yuyudhuḥ saṃyuge śastrairastrairapyāyudhāṃtaraiḥ || 58 ||
[Analyze grammar]

tato devā balotsiktā devīśaktyupabṛṃhitāḥ |
niḥśeṣamasurānsarvānāyu dhairniramūlayan || 59 ||
[Analyze grammar]

svasainye tu kṣayaṃ yāte saṃkṣubdho mahiṣāsuraḥ |
cāpamādāya vegena vikṛṣya ca mahāsvanam || 60 ||
[Analyze grammar]

saṃdhāya mumuce bāṇāndeva sainyeṣu bhūsurāḥ |
iṃdre tu daśasāhasraṃ yame paṃcasahasrakam || 61 ||
[Analyze grammar]

varuṇe cāṣṭasāhasraṃ kubere ṣaṭsahasrakam |
sūrye caṃdre ca vahnau ca vāyau vasuṣu cāśvinoḥ || 62 ||
[Analyze grammar]

anyeṣvapi ca deveṣu mahiṣo dānaveśvaraḥ |
pratyekamayutaṃ bāṇānmumuce balināṃ varaḥ || 63 ||
[Analyze grammar]

palāyaṃte tato devā mahiṣāsuramardditāḥ |
devīṃ śaraṇamājagmustrāhitrāhītivādinaḥ || 64 ||
[Analyze grammar]

tato devī gaṇānsvasya bhūtavetālakādikān |
yūyaṃ nāśayata kṣipramāsuraṃ balamityaśāt || 65 ||
[Analyze grammar]

ahaṃ tu mahiṣaṃ yuddhe yodhayāmi valoddhatam |
tato devyā gaṇaiḥ sarvamāsuraṃ kṣatamāśu vai || 66 ||
[Analyze grammar]

tataḥ sainyaṃ kṣayaṃ nīte gaṇai rdevīpracoditaiḥ |
yoddhukāmaḥ sa mahiṣo gaṇaiḥ sākaṃ vyatiṣṭhata || 67 ||
[Analyze grammar]

atrāṃtare mahānādaḥ sucakṣuśca mahāhanuḥ |
mahācaṃḍo mahābhakṣo mahodarama hotkaṭau || 68 ||
[Analyze grammar]

pañcāsyaḥ pādacūḍaśca bahunetraḥ prabāhukaḥ |
ekākṣastvekapādaśca bahupādo'pyapādakaḥ || 69 ||
[Analyze grammar]

ete cānye ca bahavo mahiṣāsura maṃtriṇaḥ |
yoddhukāmā raṇe devyāḥ puratastvavatasthire || 70 ||
[Analyze grammar]

siṃhaṃ vāhanamāruhya tato devī manojavam |
pralayāṃbudanirghoṣaṃ cāpamādāya bhairavam || 71 ||
[Analyze grammar]

visphoṭya mumuce bāṇānvajravegasamānyudhi |
daśalakṣagajaiścāpi śatalakṣaiśca vājibhiḥ || 72 ||
[Analyze grammar]

śatalakṣai rathaiścāpi lakṣāyutapadātibhiḥ |
yukto mahāhanurdaityo devyā yudhi nipātitaḥ || 73 ||
[Analyze grammar]

sainye ca tasya nihatā devyā bāṇairdvijottamāḥ |
lakṣakoṭisahasrāṇi pradhānāsuranāyakāḥ || 74 ||
[Analyze grammar]

mahiṣasya hi vidyante mahābalaparākramāḥ |
ekaikasya pradhānasya caturaṅgabalaṃ tathā || 75 ||
[Analyze grammar]

mahāhanoryathā viprāstathaivāsti mahadbalam |
tatsarvaṃ nihataṃ devyā śaraiḥ kāṃcanapuṃkhitaiḥ || 76 ||
[Analyze grammar]

yāmamātreṇa vipreṃdrāstadadbhutamivābhavat || 77 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye cakratīrthapraśaṃsāyāṃ devīpurābhidhānakathane devīmahiṣāsurayuddhavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: