Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
śrutvaitatsakalaṃ dharmyaṃ yathāvadbhagavadvacaḥ |
niḥsaṃśayo muniḥ prāha taṃ praṇamya kṛtāñjaliḥ || 1 ||
[Analyze grammar]

nārada uvāca |
naṣṭā me saṃśayāḥ sarve prasādādbhagavaṃstava |
vāsudevasya māhātmyaṃ mayādhigatamañjasā || 2 ||
[Analyze grammar]

kaṃcitkālamihaivāhaṃ tapaḥ kurvaṃstvayā saha |
śṛṇvaṃśca nityaṃ jñānādi kariṣye pakvamātmanaḥ || 3 ||
[Analyze grammar]

skanda uvāca |
ityuktvā nāradastatra tena cāpyanumoditaḥ |
uvāsa divyavarṣāṇāṃ sahasraṃ sa tapaścaran || 4 ||
[Analyze grammar]

śuśrāva cānudivasaṃ yathākālaṃ harermukhāt |
dharmajñānādyatha prāpa pakvatāṃ tatra yogirāṭ || 5 ||
[Analyze grammar]

snehaṃ ca paramaṃ prāpa sa śrīkṛṣṇe'khilātmani |
guṇagānaparo nityamāsa bhāgavatāgraṇīḥ || 6 ||
[Analyze grammar]

bhaktiniṣṭhāṃ parāṃ prāptamatha taṃ siddhayoginam |
uvāca bhagavatprītaḥ śreyaskṛtsarvadehinām || 7 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
siddhosi tvaṃ maharṣe'dya gaccha lokahitaṃ kuru |
ekāntadharmaṃ sarvatra pravarttayitumarhasi || 8 ||
[Analyze grammar]

skanda uvāca |
ityājñāṃ śirasā tasya sa ādāya jagadguroḥ |
gacchaṃstatastamastauṣītpraṇamya prāñjaliḥ sthitaḥ || 9 ||
[Analyze grammar]

nārada uvāca |
namonamaste bhagavañjagadguro nārāyaṇā'prākṛta divyamūrte |
anantakalyāṇaguṇākarastvaṃ dāse mayi prītataraḥ madā syāḥ || 10 ||
[Analyze grammar]

tvaṃ vāsudevosi jagannivāsaḥ kṣemāya lokasya tapaḥ karoṣi |
yogeśvareśopaśamastha ātmārāmādhipastvaṃ parahaṃsasadguruḥ || 11 ||
[Analyze grammar]

vibhurṛṣīṇāmṛṣabho'kṣarātmā jīveśvarāṇāṃ ca niyāmakosi |
sākṣī mahāpūruṣa ātmatantraḥ kālo'bhavadyadbhrukuṭermahāṃśca || 12 ||
[Analyze grammar]

sargādilīlā jagatāṃ tvamīśa karoṣi māyāpuruṣātmanaiva |
tathāpyakarttā nanu nirguṇosi bhūmā parabrahma parātparaśca || 13 ||
[Analyze grammar]

satyaḥ svayaṃjyotiratarkyaśaktistvaṃ brahmabhūtātmavicintyamūrttiḥ |
bṛhadvratācārya mahāmunīndra kandarpadarpāpaharapratāpa || 14 ||
[Analyze grammar]

tapasvināṃ ye ripavaḥ prasiddhāḥ krodho raso matsaralobhamukhyāḥ |
apyāśramaṃ tepi kadāpi veṣṭuṃ nemaṃ kṣamā hyeṣa tava pratāpaḥ || 15 ||
[Analyze grammar]

chandomayo jñānamayo'mṛtādhvā dharmātmako dharmasargābhipoṣṭā |
unmūlitādharmasargo mahātmā tvamavyayaścākṣayo'vyaktabandhuḥ || 16 ||
[Analyze grammar]

nirdoṣarūpasya tavā'khilāḥ kriyā bhavanti vai nirguṇā nirguṇasya |
dharmārthakāmepsubhirarcanīyastvamīśvaro nātha mumukṣubhiśca |
tvaṃ kālamāyāyamasaṃsṛtibhyo mahābhayātpātumekaḥ samarthaḥ |
bhaktāparādhānanavekṣamāṇo mahādayāluḥ kila bhaktavatsalaḥ || 18 ||
[Analyze grammar]

dhṛtāvatārasya hi nāmamātraṃ rūpaṃ ca vā yaḥ smaredantakāle |
sopi prabho ghoramahāghasaṃghātsadyo vimukto divamāśu yāti || 19 ||
[Analyze grammar]

taṃ tvāṃ vihāyā'tra tu yo manuṣyo dehe tridhātāvapi dehikeṣu |
jāyātmajajñātidhaneṣu sajjate sa māyayā vañcita eva mūḍhaḥ || 20 ||
[Analyze grammar]

tvadbhaktiyogyo naradeha eva yaṃ kāmayante'pi ca nākasaṃsthāḥ |
tvadbhaktihīnaṃ hi divopi saukhyamahaṃ tu jāne narakeṇa tulyam || 21 ||
[Analyze grammar]

tapastrilokyāḥ kuruṣe sukhāya tatrāpi te bhāratavāsipuṃsu |
anugraho bhūritaro yadatra kṛtāvatāro vicaranvirājase || 22 ||
[Analyze grammar]

tasyāśrayaṃ ye tava nātra kurvate ta eva śāstreṣu matāḥ kṛtaghnāḥ |
atastavaikāśrayameva bāḍhaṃ kurvatyajasraṃ mayi te'stu tuṣṭiḥ || 23 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye śrīnaranārāyaṇastutinirūpaṇaṃnāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: