Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
iti stutvā tamīśānaṃ nāradaḥ sa yayau tataḥ |
śamyāprāsābhidhaṃ brahmanvyāsasyāśramamāditaḥ || 1 ||
[Analyze grammar]

sādaraṃ mānitastena pratyutthānāsanādibhiḥ |
tasmā ekāntikaṃ dharmmaṃ prāha jijñāsave sa ca || 2 ||
[Analyze grammar]

tato brahmasabhāṃ gatvā brahmaṇaḥ śṛṇvato muniḥ |
devānpitṝnmaharṣīṃśca tatrasthāṃstamupādiśat || 3 ||
[Analyze grammar]

tatrasthito bhāskaraśca dharmmametaṃ punarmmune |
śuśrāva nāradātsarvaṃ śrutaṃ nārāyaṇātpurā || 4 ||
[Analyze grammar]

sa prāhātmāgrayāyibhyo vālakhilyebhya ādarāt |
merau te saṃgatāndevānindrādīṃśca nyaśāmayan || 5 ||
[Analyze grammar]

tebhyo'sito muniḥ śrutvā dharmametaṃ dvijottama |
pitṛbhyaḥ kathayāmāsa pitṛlokaṃ gataḥ kvacit || 6 ||
[Analyze grammar]

pitaraste tvaryamādyā ūcire śaṃtanuṃ nṛpam |
sa bhīṣmāya svaputrāya kathayāmāsa tattvataḥ || 7 ||
[Analyze grammar]

sopi bhāratayuddhānte dharmmarājāya pṛcchate |
śayānaḥ śaraśayyāyāṃ prāha saṃsadi bhūyasi || 8 ||
[Analyze grammar]

tatra śrutvā nāradopi sthitaḥ sadasi sādaram |
kailāse śaṃkaraṃ prāha sa ca māṃ munisattama || 9 ||
[Analyze grammar]

mayā te kathitaṃ brahmanpṛcchate dharmmavarttine |
pātrāyaitatpradātavyamiti māṃ hi pitābravīt || 10 ||
[Analyze grammar]

yenayena śrutaṃ hyetanmāhātmyaṃ sātvatāṃpateḥ |
sa sa tasminparāṃ bhaktiṃ cakāra svavimuktaye || 11 ||
[Analyze grammar]

yudhiṣṭhiropi rājarṣiḥ śrutvā bhīṣmeṇa kīrttitam |
māhātmyaṃ devakīsūnormmumude bhrātṛbhiḥ saha || 12 ||
[Analyze grammar]

tamātmano mātuleyaṃ sarvakāraṇakāraṇam |
niśamyāścaryyajaladhau nimamajja mahāmatiḥ || 13 ||
[Analyze grammar]

vāsudevādikaṃ vyūha vārāhādīṃśca sarvvaśaḥ |
avatārānapi nṛpo mene'syaiva ramāpateḥ || 14 ||
[Analyze grammar]

tataḥ sahānujo rājā divyamānuṣavigrahe |
atyantaṃ bhaktimānkṛṣṇe babhūva dvijasattama || 15 ||
[Analyze grammar]

śrutvemāṃ ca kathāṃ sarvve brahmarājasurarṣayaḥ |
sabhāyāṃ tatra ye cāsaṃstepyabhūvansavismayāḥ || 16 ||
[Analyze grammar]

kṛṣṇameva paraṃ brahma viditvā te narākṛti |
bhaktiṃ prapedire tasminpraṇamantastamādarāt || 17 ||
[Analyze grammar]

itthaṃ tasyāsti māhātmyamatastvamapi sanmate |
sarvātmanā vāsudevaṃ tameva bhaja bhaktitaḥ || 18 ||
[Analyze grammar]

śrīvāsudevamāhātmyametatte kathitaṃ mayā |
durvāsanopaśamanaṃ bhagavadbhaktivarddhanam || 19 ||
[Analyze grammar]

kathitāni purāṇe'tra mayākhyānāni yāni te |
teṣāṃ sāra idaṃ brahmannirmmathyaiva samuddhṛtaḥ || 20 ||
[Analyze grammar]

vedopaniṣadāṃ caitadraso vai sāṃkhyayogayoḥ |
pañcarātrasya kṛtsnasya dharmaśāstrasya cānagha || 21 ||
[Analyze grammar]

dhanyaṃ yaśasyaṃ cāyuṣyametatparamamaṅgalam |
sākṣādbhagavatā gītaṃ sarvābhadravināśanam || 22 ||
[Analyze grammar]

ya etacchṛṇuyātpuṇyaṃ kīrttayedatha yaḥ paṭhet |
vāsudeve bhavetteṣāmacalā nirmalā matiḥ || 23 ||
[Analyze grammar]

bhaktā ekāntikāste ca bhaveyustasya mānavāḥ |
brahmarūpā vrajantyante brahmadhāma tamaḥparam || 24 ||
[Analyze grammar]

dharmārthī labhate'nena dharmaṃ kāmaṃ ca kāmukaḥ |
dhanārthī dhanamāpnoti mokṣārthī mokṣamuttamam || 25 ||
[Analyze grammar]

labheta vidyāṃ vidyārthī mucyedrugṇaśca rogataḥ |
etacchravaṇamātreṇa sarvapāpakṣayo bhavet || 26 ||
[Analyze grammar]

brāhmaṃ tejo labhedvipraḥ kṣatriyaśca nareśatām |
dhanaṃ vaiśyaḥ sukhaṃ śūdraḥ śravaṇādasya cāpnuyāt || 27 ||
[Analyze grammar]

etacchrutvā raṇaṃ gacchanvijayaṃ cāpnuyānnṛpaḥ |
prāpnuyātstrī ca saubhāgyaṃ kanyā ca svepsitaṃ varam || 28 ||
[Analyze grammar]

etasya śrutikīrttibhyaḥ śāstrajātaśiromaṇeḥ |
yaṃ yaṃ yaḥ kāmayetkāmaṃ taṃtaṃ prāpnoti mānavaḥ || 29 ||
[Analyze grammar]

tasmāttvaṃ sarvadā bhaktyā paṭhannetaddvijottama |
kāyavāṇīmanobhistaṃ bhajethā bhaktavatsalam || 30 ||
[Analyze grammar]

sautiruvāca |
etanmahāsenamukhābjaniḥsṛtaṃ sāvarṇirāpīya vacomṛtaṃ saḥ |
cakāra bhaktiṃ vasudevanandane narākṛtibrahmaṇi sarvamaṅgale || 31 ||
[Analyze grammar]

yūyaṃ ca sarve nigamāgamajñā brahmaṇyadevaṃ bhajanīyamīśam |
bhajadhvamekaṃ tamudārakīrttiṃ śrīvāsudevaṃ nijadharmasaṃsthāḥ || 32 ||
[Analyze grammar]

golokadhāmapataye prakāśacayamūrttaye || namostu vāsudevāya bhaktyānandavivṛddhaye || 33 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye granthasaṃpradāyapravṛttinirūpaṇaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇe dvitīye vaiṣṇavakhaṇḍe vāsudevamāhātmyaṃ sampūrṇam || 9 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇe dvitīyaṃ vaiṣṇavakhaṇḍaṃ sampūrṇam || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: