Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
vāsudevārcanavidhiṃ niśamyetthaṃ sa nāradaḥ |
prasannaḥ punaraprākṣīttaṃ munīnāṃ paraṃ gurum || 1 ||
[Analyze grammar]

nārada uvāca |
samyagukto bhagavatā kriyāyogo mahāphalaḥ |
ekena manasā yo'sau kāryaḥ siddhimabhīpsubhiḥ || 2 ||
[Analyze grammar]

manaso nigrahastatra jñānināmapi sadguro |
duṣkaraḥ kiṃ punastarhi nṛṇāṃ karmātmanāṃ bhuvi || 3 ||
[Analyze grammar]

tamṛte tu harerarcā nābhīṣṭaphaladāyinī |
atastannigrahopāyamapi me vaktumarhasi || 4 ||
[Analyze grammar]

skanda uvāca |
ityāpṛṣṭaḥ sa muninā munīndraḥ sarvadarśanaḥ |
nārāyaṇo narasakho nāradaṃ tamabhāṣata || 5 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
satyameva mune vakṣi manasosti balaṃ mahat |
jitepi yasminviśvāsaḥ śatruvanna vivekinām || 6 ||
[Analyze grammar]

manasā sadṛśonyastu śatrurnnāstyeva dehinām |
viṣṇudhyānābhyāsayogānnirdoṣaṃ taddhi śāmyati || 7 ||
[Analyze grammar]

adāntāśvavadevaitadyatosti duravagraham |
ato vairāgyayukpumbhiḥ sadupāyairnigṛhyate || 8 ||
[Analyze grammar]

upāyāstatra bahavaḥ santi teṣvapi sanmate |
aṣṭāṃgayogasyābhyāsaḥ śreṣṭhaḥ sadyaḥ phalapradaḥ || 9 ||
[Analyze grammar]

yamāśca niyamā brahmannāsanānyasusaṃyamaḥ |
pratyāhāro dhāraṇā ca dhyānamaṃgaṃ tu saptamam |
samādhiścāṣṭamaṃ proktaṃ yogasyānukrameṇa vai || 10 ||
[Analyze grammar]

tatrā'hiṃsābrahmacarya satyāsteyāparigrahāḥ |
ete pañca yamāḥ proktāḥ sādhanīyāḥ prayatnataḥ || 11 ||
[Analyze grammar]

śaucaṃ tapaśca saṃtoṣaḥ svādhyāyo viṣṇupūjanam |
ete ca niyamāḥ pañca dvitīyāṃgatayā matāḥ || 12 ||
[Analyze grammar]

parihāyāṃgacāñcalyaṃ yathāsukhatayā sthitiḥ |
tadāsanaṃ svastikādiproktaṃ dvandvārttijinmune || 13 ||
[Analyze grammar]

caratāṃ sarvato'sūnāmekadeśe tu dhāraṇam |
gurūpadiṣṭarītyaiva prāṇāyāmaḥ sa ucyate || 14 ||
[Analyze grammar]

cale vāyau calaṃ cittaṃ sthire tasminsthiraṃ tataḥ |
sudeśe'yaṃ sadā'bhyasyaḥ pūrakumbhakarecakaiḥ || 15 ||
[Analyze grammar]

manasendriyavṛttīnāṃ tattadviṣayataśca yat |
ākarṣaṇaṃ pratīcīnaṃ pratyāhāraḥ sa īritaḥ || 16 ||
[Analyze grammar]

nābhyādyanyatame sthāne prāṇena saha cetasaḥ |
vāsudevasvarūpe yaddhāraṇaṃ dhāraṇoditā || 17 ||
[Analyze grammar]

ekaikāvayavasyaiva cintanaṃ yatpṛthakpṛthak |
padābjāderbhagavatastaddhyānamiti kīrtitam || 18 ||
[Analyze grammar]

nirodhaḥ prāṇamanasoratipremṇā harau tu yaḥ |
sa samādhiriti prokto yogināmabhivāñchitaḥ || 19 ||
[Analyze grammar]

aṃgairaṣṭabhiretairhi śikṣitaiḥ siddhasadguroḥ |
yogaḥ siddhyati vai puṃsāṃ samādheḥ pakvatātmakaḥ || 20 ||
[Analyze grammar]

naitādṛśaṃ paraṃ samyaṅ manonigrahasādhanam |
puruṣāṇāṃ mumukṣūṇāmiti jānīhi nārada || 21 ||
[Analyze grammar]

tapasvināṃ mahāśatrorbrahmāṇḍakṣobhakādapi |
madanānnābhayaṃ kiñcidyoginastvasti karhicit || 22 ||
[Analyze grammar]

āyāsyantaṃ vihitvaiva sontakālaṃ ca yogavit |
svātantryeṇaiva dehaṃ svaṃ tyajatītthaṃ samādhinā || 23 ||
[Analyze grammar]

pārṣṇibhyāṃ gudamāpīḍya vāyuṃ pādadvayasthitam |
śanaiḥśanaiḥ samākṛṣya mṛtyusthānaṃ nayatyamum || 24 ||
[Analyze grammar]

manasā keśavaṃ dhyāyaṃstanmanuṃ ca ṣaḍakṣaram |
japastato'muṃ nayati vāyuṃ sthānaṃ prajāpateḥ || 25 ||
[Analyze grammar]

tato nābhiṃ ca hadayamuraḥ kaṇṭhaṃ ca yogavit |
nayati bhrukuṭivāyuṃ vāsudevaparāyaṇaḥ || 26 ||
[Analyze grammar]

eteṣu ṣaṭsu sthāneṣu tvekaikasminpṛthakpṛthak |
yogī prāṇamanokṣāṇāṃ nirodhaṃ ca visarjanam |
tāvadabhyasati svasya yāvatsyāttatsvatantratā || 27 ||
[Analyze grammar]

jitaṃjitaṃ vihāyaiva sthānaṃ yāti paraṃ param |
prāptasya sthānakaṃ ṣaṣṭhaṃ tadabhyāse śramo na hi || 28 ||
[Analyze grammar]

saptacchidrāṇi ruddhvā'tha prāṇamakṣamanoyutam |
prāpayya tālu vrajati brahmarandhraṃ sa yogavit || 29 ||
[Analyze grammar]

māyāmayapadārthānāṃ tato hitvaiva vāsanāḥ |
sa vāsudevaikamanāstyajati svakalevaram || 30 ||
[Analyze grammar]

tato bhagavato dhāma śrīkṛṣṇasya tamaḥparam |
upetya sevamānastaṃ nandate divyavigrahaḥ || 31 ||
[Analyze grammar]

iti te kathito brahmanyogaśāstrasya saṃgrahaḥ |
jitvā tena manaḥ svīyaṃ tamārādhaya sarvadā || 32 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye'ṣṭāṃgayoganirūpaṇaṃ nāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: