Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīnārāyaṇa uvāca |
gṛhī bubhūṣurgurave dakṣiṇāṃ svasya śaktitaḥ |
dattvā tadājñayaivā'sau samāvarttanamācaret || 1 ||
[Analyze grammar]

tataḥ kulocitāṃ yoṣāṃ vayasonāmarogiṇīm |
puṃllakṣaṇena rahitāmapāpāṃ vidhinodvahet || 2 ||
[Analyze grammar]

svādhikārānusāreṇa kṛṣṇasaṃprītaye'nvaham |
devarṣipitṛbhūtāni yajeta vidhinā tataḥ || 3 ||
[Analyze grammar]

snānaṃ saṃdhyāṃ japaṃ homaṃ svādhyāyaṃ viṣṇupūjanam |
tarpaṇaṃ vaiśvadevaṃ ca kuryāccātithyamanvaham || 4 ||
[Analyze grammar]

kuryātpuṇyaṃ yathāśakti nyāyārjitadhanena ca |
anāsaktaḥ poṣyavargaṃ puṣṇīyānna tu pīḍayet || 5 ||
[Analyze grammar]

dehaṃ ca daihikānvāsāvuddiśya paśuvatparaiḥ |
vairaṃ na kuryāddehādāvahantāṃ mamatāṃ tyajet || 6 ||
[Analyze grammar]

kuryādbhāgavatānāṃ ca satāṃ saṃgamatandritaḥ |
na straiṇānāṃ vyasanināṃ saṃgaṃ kuryānna lobhinām || 7 ||
[Analyze grammar]

kāmabhāvena nekṣeta parayoṣāṃ tu karhicit |
śrāddhaparvavratāhādau nopeyācca svayoṣitam || 8 ||
[Analyze grammar]

prāptopi puruṣaḥ sāṃkhye yoge ca paripakvatām |
putryā api prasaṃgena rahaḥsthāne tu muhyati || 9 ||
[Analyze grammar]

ato mātrā bhaginyā vā duhitrāpi rahaḥsthale |
saha nāsīta matimānyuvatyā kimutā'nyayā || 10 ||
[Analyze grammar]

amaṅgalānāṃ sarveṣāṃ vidhavā hyatyamaṃgalam |
taddarśanaṃ ca tatsparśo nṝṇāṃ sukṛtahṛttataḥ || 11 ||
[Analyze grammar]

prayāṇakāle vidhavādarśanaṃ sanmukhe yadi |
syāttadā naiva gantavyamanyathā maraṇaṃ dhuvam || 12 ||
[Analyze grammar]

āśiṣo vidhavāstrīṇāṃ samāḥ kālāhiphūtkṛtaiḥ |
tataśca bibhiyāttābhyo rākṣasībhyo yathā gṛhī || 13 ||
[Analyze grammar]

madyaṃ māṃsaṃ mādakaṃ ca dyūtādīndūratastyajet |
na drohaṃ prāṇimātrasya kuryādvācāpi karhicit || 14 ||
[Analyze grammar]

avatāracaritrāṇi śṛṇuyādanvahaṃ hareḥ |
sarvā api kriyāḥ kuryādvāsudevārthamāstikaḥ || 15 ||
[Analyze grammar]

ūrje māghe ca vaiśākhe cāturmāsye malimluce |
anyeṣu puṇyakāleṣu viśeṣaniyamāṃścaret || 16 ||
[Analyze grammar]

puṇyadeśe puṇyakāle satpātre vidhinā gṛhī |
dadyāddānaṃ yathāśakti dayāṃ kurvīta jantuṣu || 17 ||
[Analyze grammar]

puṇyāndeśānpuṇyakālānpuṇyapātrāṇi cānagha |
kathayāmi viśeṣeṇa dharmavṛddhikarāṇi te || 18 ||
[Analyze grammar]

deśaḥ sarvottamastveṣa bhuvi yo madadhiṣṭhitaḥ |
mahāmunigaṇā yatra tapasyanti mahāvratāḥ || 19 ||
[Analyze grammar]

haritadbhaktamāhātmyāddeśānāmasti puṇyatā |
gaṃgādvāraṃ madhupurī naimiṣāraṇyameva ca || 20 ||
[Analyze grammar]

kurukṣetramayodhyā ca prayāgaśca gayāśiraḥ |
purī vārāṇasī caiva puṇyaśca pulahāśramaḥ || 21 ||
[Analyze grammar]

kapilāśramaḥ śrīraṃgaḥ prabhāsaśca kuśasthalī |
kṣetraṃ siddhapadākhyaṃ ca pauṣkaraṃ ca mahatsaraḥ || 22 ||
[Analyze grammar]

krīḍāsthānaṃ bhagavataḥ saśriyo raivatācalaḥ |
tathā govarddhanagiriḥ puṇyaṃ vṛndāvanaṃ vanam || 23 ||
[Analyze grammar]

mahendramalayādyāśca saptāpi kulaparvatāḥ |
bhāgīrathī mahāpuṇyā yamunā ca sarasvatī || 24 ||
[Analyze grammar]

godāvarī ca sarayūḥ kāverī gomatīmukhāḥ |
purāṇaprathitāḥ puṇyā mahānadyo nadāstathā || 25 ||
[Analyze grammar]

mahotsavairbhavedyatra bhagavatpratimārcanam |
prabhorananyabhaktāśca bhaveyuryatrayatra ca || 26 ||
[Analyze grammar]

ahiṃsrāśca svadharmasthā yatra syurbrāhmaṇottamāḥ |
mṛgādyāḥ paśavo yatra vicareyuśca nirbhayāḥ || 27 ||
[Analyze grammar]

yatrayatrāvatārāśca harervāsaśca yatra vā |
ete puṇyatamā deśā bhuvi santi viśeṣataḥ || 28 ||
[Analyze grammar]

alpopyeṣu kṛto dharmaḥ syātsahasraguṇo nṛṇām |
puṇyavṛddhikarānkālāñchṛṇvatho vacmi nārada || 29 ||
[Analyze grammar]

ayane dve ca viṣuvaṃ grahaṇaṃ sūryasomayoḥ |
dinakṣayo vyatīpātaḥ śravaṇarkṣāṇi sarvaśaḥ || 30 ||
[Analyze grammar]

dvādaśya ekādaśyaśca manvādyāśca yugādayaḥ |
puṇyāḥ syustithayaḥ sarvā amāvāsyā ca vaidhṛtiḥ || 31 ||
[Analyze grammar]

māsarkṣayukpaurṇamāsyaścatasropyaṣṭakāstathā |
svajanmarkṣāṇi ca harerjanmotsavadināni ca || 32 ||
[Analyze grammar]

svasya striyāścārbhakāṇāṃ saṃskārobhyudayastathā |
satpātralabdhiśca yadā kālāḥ puṇyatamā ime || 33 ||
[Analyze grammar]

devapitṛdvijasatāmeṣāṃ śaktyā samarcanam |
snānadānajapādīni syuranantaphalāni hi || 34 ||
[Analyze grammar]

satpātraṃ tu svayaṃ sākṣādbhagavāneva nārada |
śākhānāmiva mūlāmbu yaddattaṃ sarvatuṣṭikṛt || 35 ||
[Analyze grammar]

ahiṃsā vedavidyābhistuṣṭiḥ saddharmabhaktibhiḥ |
hṛdi viṣṇuṃ dadhīranye te satpātrāṇi vai dvijāḥ || 36 ||
[Analyze grammar]

ekāntikāśca bhagavadbhaktā baddhavimocakāḥ |
satpātrāṇīti jānīhi yeṣvāste bhagavānsvayam || 37 ||
[Analyze grammar]

āḍhyastu kārayedviṣṇormandirāṇi dṛḍhāni ca |
pūjāpravāhasiddhyarthaṃ tadvṛttīścāpi kārayet || 38 ||
[Analyze grammar]

jalāśayānvāṭikāśca viṣṇvarthamupakalpayet |
sadannaiḥ surasaiḥ sādhūnbrāhmaṇāṃścaiva tarpayet || 39 ||
[Analyze grammar]

ahiṃsānvaiṣṇavānyajñānkuryācchaktyā yathāvidhi |
vratajanmotsavānviṣṇoḥ saṃbhāreṇa ca bhūyasā || 40 ||
[Analyze grammar]

prauṣṭhapadāsitepakṣe kṣayāhe tīrthaparvasu |
pitroḥ śrāddhaṃ prakurvīta tadbandhūnāṃ ca śaktitaḥ || 41 ||
[Analyze grammar]

daive karmaṇi pitrye ca bhaktānbhagavato dvijān |
pūjayeta svadharmasthānbhojayedbhagavaddhiyā || 42 ||
[Analyze grammar]

daive dvau bhojayedviprau trīṃśca pitrye yathāvidhi |
ekaikaṃ vobhayatrāpi naiva śrāddhe tu vistaret || 43 ||
[Analyze grammar]

deśakāladravyapātrapūjopakaraṇāni ca |
vistareṇa yathāśāstraṃ na syādeveti niścitam || 44 ||
[Analyze grammar]

na śrāddhe kvāpi māṃsaṃ tu dadyānnā'dyācca mānavaḥ |
munyannaiḥ kṣīrasarpirbhyāṃ tṛpyanti pitaro bhṛśam || 45 ||
[Analyze grammar]

ahiṃsā prāṇimātrasya manovāktanubhistu yā |
tayaiva pitaraḥ sarve tṛpyantyatidayālavaḥ || 46 ||
[Analyze grammar]

tasmātkusaṅgataḥ kvāpi śāstrahārdamabudhya ca |
śrāddhe māṃsaṃ naiva dadyādvāsudevaparaḥ pumān || 47 ||
[Analyze grammar]

vratāni kuryādviṣṇośca brahmacaryādibhiryamaiḥ |
sahaiva tatparo nānyatkāryaṃ kuyācca taddine || 48 ||
[Analyze grammar]

svasaṃbandhijanānāṃ cāpyāśaucaṃ janināśayoḥ |
yathāśāstraṃ pālayeta grahaṇe cārkacandrayoḥ || 49 ||
[Analyze grammar]

vyāvahārikakāryāṇāṃ vivāde nirṇayepi ca |
gṛhītarāstyāgino ye te na kāryā na cādhavāḥ || 50 ||
[Analyze grammar]

yatraite syurnna tatkāryaṃ sidhyetkvāpi dvijottama |
sarvasvanāśastatra syādityevaṃ tvasti nirṇayaḥ || 51 ||
[Analyze grammar]

dharmā ete gṛhasthānāṃ mayā saṃkṣepatoditāḥ |
yadanuṣṭhānato nṝṇāṃ syātsveṣṭasukhamakṣayam || 52 ||
[Analyze grammar]

śilādijīvikāvṛttibhedena gṛhiṇo dvijāḥ |
caturvidhāḥ prakīrtyante tattannāmnā ca nārada || 53 ||
[Analyze grammar]

strīṇāmatha pravakṣyāmi dharmānrdharmavatāṃ vara |
yeṣu sthitāḥ striyaḥ sarvāḥ prāpnuvantīpsitaṃ sukham || 54 ||
[Analyze grammar]

suvāsinībhirnnārībhiḥ svapatirdevavatsadā |
sevanīyo'nuvarttyaśca jaranrugṇo'dhanopi vā || 55 ||
[Analyze grammar]

tadbandhavaścānuvartyāḥ sevanena yathocitam |
ujjvalāni vidheyāni gṛhopakaraṇāni ca || 56 ||
[Analyze grammar]

gṛhaṃ mārjanasekādyaiḥ svacchaṃ kāryaṃ dinedine |
priyaṃ satyaṃ ca vaktavyaṃ stheyaṃ śucitayā sadā || 57 ||
[Analyze grammar]

cāñcalyamatilobhaśca krodhaḥ steyaṃ ca hiṃsanam |
adhārmikāṇāṃ saṅgaśca varjyaḥ strīṇāṃ tathā nṛṇām || 58 ||
[Analyze grammar]

bhavitavyaṃ tatparābhirddharmakāryeṣu sarvadā |
tyaktvauddhatyaṃ vinītābhiḥ stheyaṃ jitvendriyāṇi ca || 59 ||
[Analyze grammar]

pātivratye sthitābhiśca dharme tābhī ramāpateḥ |
bhaktiḥ kāryā svatantrābhirbhavitavyaṃ na kutracit || 60 ||
[Analyze grammar]

vidhavā tu sadā viṣṇuṃ seveta patibhāvataḥ |
kāmasaṃbandhinīrvārttā na śṛṇvīta na kīrtayet || 61 ||
[Analyze grammar]

āsannasaṃbandhavato vinānyānpuruṣānkvacit |
anāpadi spṛśennaiva paśyennaiva ca kāmataḥ || 62 ||
[Analyze grammar]

stanapasya tu nuḥ sparśādvṛddhasya ca na duṣyati |
kārya āvaśyake tābhyāṃ bhāṣaṇe ca vibhartṛkā || 63 ||
[Analyze grammar]

vyāvahārikakārye ca vivādamadhikaṃ naraiḥ |
na kurvītāvaśyakārye tairbhāṣeta vinā rahaḥ || 64 ||
[Analyze grammar]

nekṣeta midhunībhūtaṃ budyā paśvādyapi kvacit |
tyajecca sakalānbhogānsyātsakṛnmitabhuktathā || 65 ||
[Analyze grammar]

sadhātusūkṣmavāsāṃsi nālaṃkārāṃśca dhārayet |
na divā śayanaṃ kuryānna khaṭvāyāmanāpadi || 66 ||
[Analyze grammar]

tāmbūlabhakṣaṇaṃ naiva kuryānnābhyaṅgamañjanam |
pumprasaṃgācca bibhiyātkṛṣṇāheriva nityadā || 67 ||
[Analyze grammar]

samīkṣya puruṣaṃ nārī yā na mohamupāvrajet |
tādṛśī tu vinā lakṣmīmekāṃ nānyāsti kutracit || 68 ||
[Analyze grammar]

dharmaniṣṭhā tato nārī svaniḥśreyasamicchatī |
nekṣeta puruṣākāraṃ buddhipūrvaṃ ca na spṛśet || 69 ||
[Analyze grammar]

kṛcchracāndrāyaṇādīni nairantaryeṇa bhaktitaḥ |
vratāni kuryācca sadā bhavenniyamatatparā || 70 ||
[Analyze grammar]

pitrā putrādinā vāpi taruṇī taruṇena ca |
saha tiṣṭhenna rahasi kusaṅgaṃ sarvathā tyajet || 71 ||
[Analyze grammar]

sadhavā vidhavā vā strī svarajodarśanaṃ kvacit |
na gopayettrirātraṃ tu manuṣyādīṃśca na spṛśet || 72 ||
[Analyze grammar]

prathame'hani caṇḍālī dvitīye brahmaghātinī |
tṛtīye rajakī proktā sā caturthe'hni śuddhyati || 73 ||
[Analyze grammar]

iti strīṇāṃ mayā dharmāḥ saṃkṣepātkathitāstava |
yuktā yairyoṣito yāyurihāmutra mahatsukham || 74 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye gṛhasthadharmanirūpaṇaṃ nāma dvāviṃśodhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: