Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
mahāntaṃ praśnavitpraśnaṃ pṛcchasi tvami hā'nagha |
nāsyottaraṃ varṣaśatairvaktuṃ śakyaṃ svatarkataḥ |
ṛte devaprasādādvai brahmañjñānivarairapi || 1 ||
[Analyze grammar]

vāsudevaprasādāttu mayā jñātaṃ vadāmi te |
anākhyeyaṃ na te kiñciddharmaniṣṭhāya sanmate || 2 ||
[Analyze grammar]

evameva hi papraccha nivṛtte bhārate raṇe |
ajātaśatrurnṛpatirbhīṣmaṃ dharmmavidāṃvaram || 3 ||
[Analyze grammar]

śayitaṃ śaraśayyāyāṃ dhyānaprāptācyutena ca |
prāptamaikātmyamavyagraṃ nigamāgamapāragam || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
caturṣu tāta varṇeṣu caturṣvapyāśrameṣu yaḥ |
iccheccaturvargasiddhiṃ devatāṃ kāṃ yajeta saḥ || 5 ||
[Analyze grammar]

nirvighrena ca kā siddhiḥ kathaṃ syādalpakālataḥ |
kathaṃ cāpyalpasukṛtī padavīṃ mahatīmiyāt |
etaṃ me saṃśayaṃ chindhi sarvajñastvaṃ pitāmaha || 6 ||
[Analyze grammar]

skanda uvāca |
evaṃ dharmmātmanā tena pṛṣṭaḥ śāntanavo mune |
kiñcijjahāsa vīkṣyaiva śrīkṛṣṇa mukhapaṅkajam || 7 ||
[Analyze grammar]

dṛśā sa preritastena naranārāyaṇoditam |
śrīvāsudevamāhātmyaṃ pituḥ śrutamuvāca tam || 8 ||
[Analyze grammar]

tataḥ śrutvā nāradopi kurukṣetraṃ gataḥ punaḥ |
kailāsa etya tatprāha pitaraṃ me sa cāpi mām || 9 ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi niśchadma paripṛcchate |
mahāsadasi nirṇītaṃ munivaryā'pasaṃśayam || 10 ||
[Analyze grammar]

vāsudevaḥ paraṃ brahma śrīkṛṣṇaḥ puruṣottamaḥ |
devo'kāmaiḥ sakāmaiśca pūjyo muktairnarairapi || 11 ||
[Analyze grammar]

dvijātīnāṃ cāśramāṇāṃ strīśūdrādeśca sarvathā |
svasvadharmaireṣa eva toṣaṇīyosti bhaktitaḥ || 12 ||
[Analyze grammar]

tasmātkarmākhilamapi daivaṃ pitryaṃ ca sarvadā |
tatprītyā eva karttavyaṃ vedoktaṃ ca yathocitam || 13 ||
[Analyze grammar]

sukhāptaye nṛbhiyadyatkarmā'tra kriyate śubham |
api svanuṣṭhitaṃ taccetkṛṣṇasaṃbandhavarjitam |
tadā kṣayiṣṇvalpaphalaṃ jñeyaṃ tacca guṇātmakam || 14 ||
[Analyze grammar]

phalavaiguṇyakṛttaccā'śubhadeśādiyogataḥ |
bahuvighnaṃ ca tannṝṇāṃ naiva vāñchitasiddhidam || 15 ||
[Analyze grammar]

karmaitadeva śrīkṛṣṇaprīṇanāya kriyeta cet |
tatsaṃbandhena tarhyetadbhavetsarvaṃ hi nirguṇam || 16 ||
[Analyze grammar]

svavāñchitādapyadhikaṃ dadāti phalamakṣayam |
asaddeśādisaṃbandhāttadvaiguṇyabhavenna ca || 17 ||
[Analyze grammar]

vighnastu kopi brahmarṣe pratāpāccakrapāṇinaḥ |
tasminna prabhavetkvāpi tatsyādīpsitasiddhidam || 18 ||
[Analyze grammar]

yadyapyalpaṃ svasukṛtaṃ tathāpi paramātmanaḥ |
sākṣātsaṃbandhato brahmanbhavatyeva mahattaram || 19 ||
[Analyze grammar]

yathā sphuliṅgamātropi vanyakāṣṭhaughayogataḥ |
anivāryo bhaveddāvastathaitaddhariyogataḥ || 20 ||
[Analyze grammar]

pravṛtte vā nivṛtte vā tasmāddharme sthitairnnaraiḥ |
upāstavyo vāsudevastatsamyaksiddhimīpsubhiḥ || 21 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādamṛṣernārāyaṇasya ca || 22 ||
[Analyze grammar]

yo vāsudevo bhagavānnityaṃ brahmapure sthitaḥ |
dākṣāyaṇyāmāvirāsīddharmāllokahitāya saḥ || 23 ||
[Analyze grammar]

kṛte yuge dvijavara purā svāyambhuvāntare |
naro nārāyaṇaśceti dvirūpaḥ prādurāsa saḥ || 24 ||
[Analyze grammar]

dharmāśramāttapastaptuṃ kṣemāyaiva nṛṇāṃ bhuvi |
naranārāyaṇau tau ca badaryāśramamīyatuḥ || 25 ||
[Analyze grammar]

tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau |
tepāte tejasā svena durnirīkṣyau surairapi || 26 ||
[Analyze grammar]

yasya prasādaṃ kurvāte sa vai tau draṣṭumarhati |
śakyate nānyathā draṣṭumapi taddhāmavāsibhiḥ || 27 ||
[Analyze grammar]

ekadā nārado yogī tābhyāmeva didṛkṣitaḥ |
antarātmatayā cāntarhṛdayepi pracoditaḥ || 28 ||
[Analyze grammar]

merormahāgireḥ śṛṅgātsadyo gaganavartmanā |
taṃ deśamāgamadbrahmanbadaryāśramasaṃjñitam || 29 ||
[Analyze grammar]

tayorāhnikavelāyāmāgatastatra sa drutam |
ādyāśramakriyāsaktau tau dadarśa ca dūrataḥ || 30 ||
[Analyze grammar]

dṛṣṭvaiveśvaracaryāṃ tā tasya kautūhalaṃ tvabhūt |
aho etau jagatpūjyāvīśvarau sarvadehinām |
etau hi paramaṃ brahma kā'nayorāhnikī kriyā || 31 ||
[Analyze grammar]

pitarau sarvabhūtānāṃ devatānāṃ ca daivatam |
kāṃ devatāṃ tu yajataḥ pitṝnvaitau mahāmatī || 32 ||
[Analyze grammar]

iti saṃcintya manasā bhakto nārāyaṇasya saḥ |
tatsamīpamupetyā'tha tasthau natvā kṛtāñjaliḥ || 33 ||
[Analyze grammar]

kṛte daive ca pitrye ca tatastābhyāṃ nirīkṣitaḥ |
pūjitaścaiva vidhinā śāstradṛṣṭena so'nagha || 34 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryyamapūrvaṃ vidhivistaram |
upopaviṣṭaḥ suprīto nāradobhūcca vismitaḥ || 35 ||
[Analyze grammar]

nārāyaṇaṃ saṃnirīkṣya prayatenāntarātmanā |
namaskṛtya ca taṃ devamidaṃ vacanamabravīt || 36 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmya ātyantikaśreyaḥsādhananirūpaṇe nārāyaṇanāradasamāgamo nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: