Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
vedeṣu sapurāṇeṣu sāṃgopāṃgeṣu gīyase |
tvameva śāśvato dhātā niyantāmṛtamacyuta |
tvaṃ vidhātā ca satataṃ tvayi sarvamidaṃ jagat || 1 ||
[Analyze grammar]

catvāro hyāśramā deva sarve varṇāśca karmabhiḥ |
yajante tvāmaharaharnnānāmūrttisamāsthitam || 2 ||
[Analyze grammar]

pitā mātā ca sarvasya daivataṃ tvaṃ hi śāśvatam |
kaṃ tvaṃ ca yajase devaṃ pitaraṃ vā na vidmahe || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
naitadrahasyaṃ vaktavyamātmaguhyamathāpi te |
mayi bhaktimate brahmanpravakṣyāmi yathātatham || 4 ||
[Analyze grammar]

satyaṃ jñānamanantaṃ yo brahmeti śrutivarṇitaḥ |
triguṇavyatiriktaśca puruṣo divyavigrahaḥ || 5 ||
[Analyze grammar]

mahāpuruṣa ityukto vāsudevaśca yaḥ prabhuḥ |
nārāyaṇa ṛṣirviṣṇuḥ kṛṣṇaśca bhagavāniti || 6 ||
[Analyze grammar]

ekaḥ sa eva devo nau pitarau ceti viddhi bhoḥ |
āvābhyāṃ pūjyate'sau hi daive pitrye ca kalpite || 7 ||
[Analyze grammar]

nāsti tasmātparataraḥ pitā devo'tha vā dvija |
ātmā hi nau sa vijñeyaḥ kṛṣṇo brahmapureśvaraḥ || 8 ||
[Analyze grammar]

tenaiṣā prathitā brahmanmaryādā lokabhāvanī |
daivaṃ pitryaṃ ca kartavyamiti lokahitaiṣiṇā || 9 ||
[Analyze grammar]

pravṛttaṃ ca nivṛttaṃ ca dvedhā karmāsti vaidikam |
yathādhikāraṃ vihitaṃ puruṣārthopalabdhaye || 10 ||
[Analyze grammar]

tantravedoktavidhinā svocitastrīparigrahaḥ |
vittārjanaṃ ca nyāyena dravyayajñāḥ sakāmanāḥ || 11 ||
[Analyze grammar]

vāso grāme ca nagare pūrtamiṣṭaṃ ca karma yat |
pravṛttaṃ tattu sakalamaśāntikṛdudīritam || 12 ||
[Analyze grammar]

strīdravyayoḥ parityāgaḥ kāmalobhakrudhāṃ tathā |
vanavāsaśca vairāgyaṃ tapaḥ kṣāntiḥ śamo damaḥ || 13 ||
[Analyze grammar]

brahmayajñā yogayajñā jñānayajñāśca sarvaśaḥ |
japayajñāśceti mune nivṛttaṃ karma kīrtitam || 14 ||
[Analyze grammar]

trilokyāṃ gatayo dharmaṃ pravṛttamanutiṣṭhatām |
svargalokāvadhi mune manuṣyāṇāṃ bhavanti vai || 15 ||
[Analyze grammar]

indracandrāgnilokādau svasvapuṇyaphalaṃ ca te |
bhogaiśvaryaṃ vahuvidhamabhīṣṭaṃ bhuñjate khalu || 16 ||
[Analyze grammar]

yāvatpuṇyaṃ tāvadeva bhuktvā tatte surā'stataḥ |
kṣīṇe tu sukṛte bhūyaḥ patanti vivaśā bhuvi || 17 ||
[Analyze grammar]

bhogaiśvaryādināśo hi kālavegena jāyate |
anicchatāmapi mune teṣāṃ puṇyakṣaye sati || 18 ||
[Analyze grammar]

ādhikārikadevānāmapi brahmadine muhuḥ |
iṣṭabhogaiśvaryanāśo jāyate kālaraṃhasā || 19 ||
[Analyze grammar]

nivṛttadharmaniṣṭhā ye yoginaśca tapasvinaḥ |
janādīnyānti lokāṃstrīṃste tu trailokyato bahiḥ || 20 ||
[Analyze grammar]

tattallokaiśvaryabhogānbhuñjate te nijepsitān |
dainandinepi pralaye varttante te yathāsukham || 21 ||
[Analyze grammar]

brahmaṇo dviparārddhānte tadbhogaiśvaryasaṃpadaḥ |
naśyanti kālaśaktyaiva lokāsteṣāṃ ca nārada || 22 ||
[Analyze grammar]

athaitadvividhaṃ karma guṇātmakamapi dvija |
kṛtaṃ cedviṣṇusaṃbaddhaṃ nirguṇaṃ syāttadā tu tat || 23 ||
[Analyze grammar]

tatphalaṃ cākṣayaṃ syāddhi sveṣṭādapyadhikaṃ nṛṇām |
bhaktāste bhagavaddhāma yāntyaṣṭāvṛttitaḥ param || 24 ||
[Analyze grammar]

ato vivekino nityaṃ viṣṇubhaktyanvitāḥ kriyāḥ |
pravṛttā vā nivṛttā vā kurvate sakalā api || 25 ||
[Analyze grammar]

brahmā sthāṇurmanurddakṣo bhṛgurddharmastathā yamaḥ |
marīciraṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ || 26 ||
[Analyze grammar]

vaibhrājaśca vasiṣṭhaśca vivasvānsoma eva ca |
kaśyapaḥ karddamādyāśca prajānāṃ patayo mune || 27 ||
[Analyze grammar]

devāśca ṛṣayaḥ sarve sarve varṇāstathāśramāḥ |
pūjayanti tameveśaṃ pravṛttaṃ dharmamāsthitāḥ || 28 ||
[Analyze grammar]

sanaḥ sanatsujātaśca sanakaḥ sa sanandanaḥ |
sanatkumāraḥ kapila āruṇiśca sanātanaḥ || 29 ||
[Analyze grammar]

ṛbhuryatiśca haṃsādyā munayo naiṣṭhikavratāḥ |
tameva pūjayantīśaṃ nivṛttaṃ dharmamāsthitāḥ || 30 ||
[Analyze grammar]

vāsudevasyāṅgatayā bhāvayitvā surānpitṝn |
ahiṃsapūjāvidhinā yajante cānvahaṃ hi te || 31 ||
[Analyze grammar]

yathādhikāramete hi tena yatra niyojitāḥ |
pravṛtte vā nivṛtte vā dharme te pālayanti tam |
tasya devasya maryādāṃ na krāmantyubhayepi te || 32 ||
[Analyze grammar]

caturvarge teṣu yasya yadyadiṣṭatamaṃ bhavet |
tattatsaṃpūrayatyeva sarva śaktipatiḥ prabhuḥ || 33 ||
[Analyze grammar]

bhaktyā kṛtasyāpyalpasya bhagavānpuṇyakarmaṇaḥ |
prīto dadātyeva phalaṃ mahadakṣayamīpsitam || 34 ||
[Analyze grammar]

teṣu tadbhaktito loke ye tvekāntitvamāsthitāḥ |
vāsudevaṃ vinānyatra saṃkṣīṇāśeṣavāsanāḥ || 35 ||
[Analyze grammar]

dehānte te tu saṃprāpya tasya dhāma tamaḥparam |
dehairaprākṛtaireva premṇā paricaranti tam || 36 ||
[Analyze grammar]

anye tu bhaktāḥ kālena tadupāsanadārḍhyataḥ |
vāsanānāṃ kṣaye jāte yāntyekāntikavaddhi tam || 37 ||
[Analyze grammar]

yena kenāpi bhāvena tena saṃbadhyate tu yaḥ |
saṃsṛtiṃ na prayātyeva sa tu kvāpyanyajīvavat || 38 ||
[Analyze grammar]

karmayogasya saṃsiddhirjñānayogasya cepsitā |
tasyāśrayādeva nṛṇāṃ nirvighnaṃ bhavati drutam || 39 ||
[Analyze grammar]

tasmātsa eva bhagavānsavarraipi janairiha |
svābhīṣṭaphalasiddhyarthaṃ prītyopāsyo yathāvidhi || 40 ||
[Analyze grammar]

brahmaikyamāptā nirvighnā api brahmaśivādayaḥ |
śrīviṣṇoḥ kurvate bhaktiṃ santītthaṃ tanmahāguṇāḥ || 41 ||
[Analyze grammar]

iti guhyasamuddeśastava nārada kīrttitaḥ |
atipremṇā hi satataṃ mayi bhaktimato'khilaḥ || 42 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye śrīvāsudevasarvopāsyatvanirūpaṇaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: