Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
kasminkṣetre hi deveśa mārgaśīrṣo'dhikaḥ smṛtaḥ |
kiṃ phalaṃ ca bhavettasminnetatsarvaṃ vada prabho || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
madhureti suvikhyātamasti kṣetraṃ paraṃ mama |
suramyā ca praśastā ca janmabhūmiḥ priyā mama || 2 ||
[Analyze grammar]

padepade tīrthaphalaṃ madhurāyāṃ caturmukha |
yatrayatra naraḥ snāto mucyate ghorakilbiṣāt || 3 ||
[Analyze grammar]

sarvadharmavihīnānāṃ puruṣāṇāṃ durātmanām |
narakārtiharā putra madhurā pāpanāśinī || 4 ||
[Analyze grammar]

kṛtaghnaśca surāpaśca cauro bhagnavratastathā |
madhurāṃ prāpya manujo mucyate ghorapātakāt || 5 ||
[Analyze grammar]

sūryaudaye tamo naśyedyathā vajrabhayānnagāḥ |
tārkṣyaṃ dṛṣṭvā yathā sarpā meghā vātahatā yathā || 6 ||
[Analyze grammar]

tattvajñānādyathā duḥkhaṃ hariṃ dṛṣṭvā yathā gajāḥ |
tathā pāpāni naśyaṃti mathurādarśanātsuta || 7 ||
[Analyze grammar]

śraddhayā bhaktiyuktastu dṛṣṭvā madhupurīṃ naraḥ |
brahmahā'pi viśudhyeta kiṃ punastvanyapātakī || 8 ||
[Analyze grammar]

mathurāṃ snātukāmasya gacchatastu padepade |
nirāśāni vrajaṃtyeva pāpāni ca śarīrataḥ || 9 ||
[Analyze grammar]

anuṣaṃgeṇa gacchaṃti vāṇijyenā'pi sevayā |
madhurāsnānamātreṇa divaṃ yāṃti gatāṃhasaḥ || 10 ||
[Analyze grammar]

nāmā'pi gṛhṇatāmasyāḥ sadā muktirna saṃśayaḥ |
sadā kṛtayugaṃ tatra sadā caivottarāyaṇam || 11 ||
[Analyze grammar]

yaḥ śṛṇoti caturvaktra mādhuraṃ mama maṃdiram |
anyenoccārite sadyaḥ so'pi pāpātpramucyate || 12 ||
[Analyze grammar]

trirātramapi ye tatra vasaṃti manujāḥ suta |
teṣāṃ punaṃti sahṛṣṭāḥ spṛṣṭāścaraṇareṇavaḥ || 13 ||
[Analyze grammar]

yathā tṛṇasamūhaṃ tu jvalayaṃti sphuliṃgakāḥ |
tathā mahāṃti pāpāni dahate mathurā purī || 14 ||
[Analyze grammar]

snānena sarvatīrthānāṃ yaḥ syātsukṛtasaṃcayaḥ |
tato'dhikataraṃ proktā mathurā sarvamaṃḍale || 15 ||
[Analyze grammar]

caturṇāmapi vedānāṃ puṇyamadhyayanācca yat |
tatpuṇyaṃ jāyate tatra mathurāṃ smaratāṃ nṛṇām || 16 ||
[Analyze grammar]

anyatra hi kṛtaṃ pāpaṃ tīrthamāsādya naśyati |
tīrtheṣu yatkṛtaṃ pāpaṃ vajralepo bhaviṣyati || 17 ||
[Analyze grammar]

mathurāyāṃ kṛtaṃ pāpaṃ mathurāyāṃ praṇaśyati |
dharmārthakāmamokṣākhyaṃ sthitvā tatra labhennaraḥ || 18 ||
[Analyze grammar]

anyatra daśabhirvarṣaiḥ prārabdhaṃ bhujyate hi yat |
kilviṣaṃ ca caturvaktra māthure daśabhirdinaiḥ || 19 ||
[Analyze grammar]

divi naiva na pātāle nāṃtarikṣe na mānuṣe |
samaṃ tu mathurāyāṃ hi priyaṃ mama sadaiva hi || 20 ||
[Analyze grammar]

sarveṣāmeva tīrthānāṃ māthuraṃ paramaṃ mahat |
bālakrīḍanarūpāṇi kṛtāni saha gopakaiḥ || 21 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi triṃśadvarṣaśatāni ca |
yatphalaṃ bhārate varṣe tatphalaṃ mathurāṃ smaran || 22 ||
[Analyze grammar]

sannihatyāṃ tu yatpuṇyaṃ rāhugraste divākare |
tatodhikaṃ labhetputra mathurāyāṃ dinedine || 23 ||
[Analyze grammar]

pūrṇe varṣasahasre tu tīrtharāje tu yatphalam |
tatphalaṃ labhate putra sahomāse madhoḥ pure || 24 ||
[Analyze grammar]

pūrṇe varṣasahasre tu vārāṇasyāṃ ca yatphalam |
tatphalaṃ labhate putra mathurāyāṃ saho dine || 25 ||
[Analyze grammar]

godāvarīdvārakayornaro yaḥ kṣetre kurūṇāṃ kṣitidāyako yaḥ |
ṣaṇmāsakātsādhayate gayāyāṃ samaṃ bhavenno dinamekamāthuram || 26 ||
[Analyze grammar]

na dvārakā kāśikāṃcī na māyā gadādharo yasya samaṃ na tīrtham |
saṃtarpitā yadyamunājalena vāṃchaṃti no vai pitaraḥ piṃḍadānam || 27 ||
[Analyze grammar]

mathurāyāṃ prakurvaṃti purīsādhāraṇīdṛśam |
ye narāste'pi vijñeyāḥ pāparāśibhiranvitāḥ || 28 ||
[Analyze grammar]

na dṛṣṭā mathurā yena didṛkṣā yasya jāyate |
yatra tatra mṛtasyā'pi māthure janma jāyate || 29 ||
[Analyze grammar]

bhūme rajāṃsi gaṇayetkālenā'pi caturmukha |
māthure yāni tīrthāni teṣāṃ saṃkhyā na vidyate || 30 ||
[Analyze grammar]

kuru bhoḥ kuru bho vāsaṃ mathurākhyāṃ purīṃ prati |
vasāmi satataṃ tasyāṃ gopakanyābhirāvṛtaḥ || 31 ||
[Analyze grammar]

rere saṃsāramagnāśca śiṣyā me śṛṇutā'pare |
yadīcchatha sukhaṃ sāṃdraṃ vāsaṃ kuruta matpurīm || 32 ||
[Analyze grammar]

aho loko mahānaṃdo netrayukto na paśyati |
māthure vidyamāne'pi saṃsṛtiṃ bhajate sadā || 33 ||
[Analyze grammar]

mānuṣīṃ yonimatulāṃ labdhvā bhāgyasya yogataḥ |
vṛthaivāyurgataṃ teṣāṃ na dṛṣṭā mathurāpurī || 34 ||
[Analyze grammar]

aho mateḥ sudaurbalyamaho bhāgyasya durvidhiḥ |
aho mohasya mahimā mathurā naiva sevyate || 35 ||
[Analyze grammar]

mathurāṃ tu parityajya yo'nyatra kurute matim |
mūḍho bhramati saṃsāre mohito mama māyayā || 36 ||
[Analyze grammar]

mathurāmapi saṃprāpya yo'nyatra kurute spṛhām |
durbuddhestasya kiṃ jñānaṃ so'jñānena vijṛṃbhitaḥ || 37 ||
[Analyze grammar]

mātrā pitrā parityaktā ye tyaktā nijabaṃdhubhiḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ mama purī gatiḥ || 38 ||
[Analyze grammar]

pāparāśibhirākrāṃtā ye dāridrya parājitāḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ mama purī gatiḥ || 39 ||
[Analyze grammar]

sārātsārataraṃ sthānaṃ guhyādguhyataraṃ param |
gatimanveṣamāṇānāṃ mathurā paramā gatiḥ || 40 ||
[Analyze grammar]

na tatpuṇyairna taddānairna tapobhirna tu stavaiḥ |
na labhyaṃ vividhairyogairlabhyaṃ madanubhāvataḥ || 41 ||
[Analyze grammar]

mayi yeṣāṃ sthirā bhaktirbhūyasī yeṣu matkṛpā |
teṣāmeva hi dhanyānāṃ mathurāyāṃ bhavedgatiḥ || 42 ||
[Analyze grammar]

yā gatiryogayuktasya brahmajñasya manīṣiṇaḥ |
sā gatistyajataḥ prāṇānmathurāyāṃ narasya ca || 43 ||
[Analyze grammar]

kāśyādipuryo yadi saṃti loke tāsāṃ tu madhye mathuraiva dhanyā |
yā janmamauṃjīvratamuktidānairnṛṇāṃ caturdhā vidadhāti muktim || 44 ||
[Analyze grammar]

na yogairyā gatirlabhyā manvaṃtaraśatairapi |
anyatra helayā sā'tra labhyate matprasādataḥ || 45 ||
[Analyze grammar]

na pāpebhyo bhayaṃ yatra na bhayaṃ yatra vai yamāt |
na garbhavāsabhīryatra tatkṣetraṃ ko na saṃśrayet || 46 ||
[Analyze grammar]

mathurāyāṃ ca yatpuṇyaṃ tatpuṇyasya phalaṃ śṛṇu |
mathurāyāṃ samāsādya mathurāyāṃ mṛtā hi ye || 47 ||
[Analyze grammar]

api kīṭapataṃgādyā jāyaṃte te caturbhujāḥ |
kūlātpataṃti ye vṛkṣāste'pi yāṃti parāṃ gatim || 48 ||
[Analyze grammar]

mūkā jaḍāṃdhabadhirāstaponiyamavarjitāḥ |
kālenaiva mṛtā ye ca mama lokaṃ vrajaṃti te || 49 ||
[Analyze grammar]

sarpadaṣṭāḥ paśuhatāḥ pāvakāṃbuvināśitāḥ |
labdhā'pamṛtyavo ye ca māthure mama lokagāḥ || 50 ||
[Analyze grammar]

satyaṃ satyaṃ muniśreṣṭha bruve śapathapūrvakam |
sarvā'bhīṣṭapradaṃ nānyanmathurāyāḥ samaṃ kvacit || 61 ||
[Analyze grammar]

trivargadā kāmināṃ yā mumukṣūṇāṃ ca muktidā |
bhaktīcchorbhaktidā kastāṃ mathurāṃ nā'śrayedbudhaḥ || 52 ||
[Analyze grammar]

etādṛśī madhupurī karttavyā mārgaśīrṣake |
tadabhāve puṣkaraṃ hi kartavyaṃ vidhipūrvakam || 53 ||
[Analyze grammar]

jyeṣṭhaṃ hi brahmaṇaḥ kuṇḍaṃ madhyaṃ kuṇḍaṃ ca vaiṣṇavam |
kaniṣṭhaṃ rudradaivatyamiti jānīhi buddhiman || 54 ||
[Analyze grammar]

eṣu snānaṃ ca dānaṃ ca śrāddhaṃ ca vidhipūrvakam |
pūjā ca mahatī kāryā mama prītikarā suta || 55 ||
[Analyze grammar]

pūrṇā yā tu bhavetputra sahomāse mama priyā |
tasyāṃ yatkriyate puṇyaṃ mama prītikaraṃ bhavet || 56 ||
[Analyze grammar]

godānamannadānaṃ ca hemadānaṃ ca putraka |
dharādānaṃ ca kartavyaṃ pūrṇāyāṃ vidhipūrvakam || 57 ||
[Analyze grammar]

sahomāse hi pūrṇāyāṃ sadmadānaṃ ca kārayet |
yatkiṃcitkriyate pūrṇaṃ tadakṣayyaphalaṃ bhavet || 58 ||
[Analyze grammar]

brahmabhojyaṃ hi kartavyaṃ yathāvibhavasārataḥ |
pūrṇāyāmeva kartavya utsavo vratapūrttaye || 59 ||
[Analyze grammar]

yādṛśī mathurā putra sahomāse mama priyā |
na tathā tīrtharājādyāstadabhāve ca puṣkaram || 60 ||
[Analyze grammar]

puṣkare mathurāyāṃ vai pūrṇā kāryā vicakṣaṇaiḥ |
yatra kutrāpi vā kāryā vidhiyuktā ca pūrṇimā || 61 ||
[Analyze grammar]

snānaṃ dānaṃ tathā pūjāṃ pūrṇāyāṃ na karoti yaḥ |
ṣaṣṭivarṣasahasrāṇi pacyate rauravādiṣu || 62 ||
[Analyze grammar]

tasmātsarvaprayatnena mānyā pūrṇā vicakṣaṇaiḥ |
mārgaśīrṣeṇa saṃyuktā anaṃtaphaladāyinī || 63 ||
[Analyze grammar]

yathā te kathitaṃ vatsa mārgaśīrṣaṃ mama priyam |
karoti yo naro bhaktyā tasya puṇyaphalaṃ śṛṇu || 64 ||
[Analyze grammar]

tīrthāyuteṣu yatpuṇyaṃ yatpuṇyaṃ vratakoṭibhiḥ |
sarvayajñeṣu yatpuṇyaṃ tatpuṇyaṃ samavāpnuyāt || 65 ||
[Analyze grammar]

aputro labhate putraṃ nirdhano dhanameva ca |
vidyārthī ca tathā vidyāṃ rūpārthī rūpamāpnuyāt || 66 ||
[Analyze grammar]

brāhmaṇo brahmavarcasvī kṣatriyo vijayī bhavet |
vaiśyo nidhipatitvaṃ ca śūdraḥ śuddhyeta pātakāt || 67 ||
[Analyze grammar]

yaddurlabhaṃ ca duṣprāpyaṃ triṣu lokeṣu mānada |
tatsarvaṃ prāpnuyānmartyaḥ sahomāse na saṃśayaḥ || 68 ||
[Analyze grammar]

yadyapyeteṣu kāmeṣu saktā ye mānavāḥ suta |
tuṣṭā hyaṃte caturvaktra na kāmārhā mahābhuja || 69 ||
[Analyze grammar]

sudurlabhā hi sadbhaktirmama vaśyakarī śubhā |
sā vai saṃprāpyate putra sahomāse śrute tathā || 70 ||
[Analyze grammar]

mama prītikaraṃ māsaṃ sarvadā mama vallabham |
sarvaṃ saṃprāpyate'muṣmānmatprasādāccaturmukha || 71 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāsamāhātmye mathurāmāhātmyavarṇanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: