Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrībhagavānuvāca |
śṛṇu dhyānaṃ caturvaktra vakṣyāmi prītamānasaḥ |
śrutenaiva ca saubhāgyaṃ labhate mānavo bhuvi || 1 ||
[Analyze grammar]

atha śrīmadudyānasaṃvītahaimasthalodbhāsiratnasphuranmaṃḍapāṃtaḥ |
lasatkalpavṛkṣoditoddīptaratnasthalādhiṣṭhitāṃbhojapīṭhā'dhirūḍham || 2 ||
[Analyze grammar]

mahānīlanīlābhamatyaṃtabālaṃ guḍasnigdhavaktrāṃtavisrastakeśam |
alivrātaparyākulotphullapadmapramugdhānanaṃ śrīmadiṃdīvarākṣam || 3 ||
[Analyze grammar]

calatkuṃḍalollāsitotphullagallaṃ sughoṇaṃ suśoṇādharaṃ susmitāsyam |
anekollasatkaṃṭhabhūṣālasaṃtaṃ vahaṃtaṃ nakhaṃ pauṃḍarīkaṃ sunetram || 4 ||
[Analyze grammar]

samuddhūsaroraḥsthalaṃ dhenudhūlyā supuṣṭāṃgamaṣṭāpadākalpadīptam |
kaṭīrasthale cārujaṃghoruyugme pinaddhaṃ kvaṇatkiṃkiṇījāladāmnā || 5 ||
[Analyze grammar]

hasaṃtaṃ lasadbaṃdhujīvaprasūnaprabhāpāṇipādāṃbujodārakāṃtyā |
kare dakṣiṇe pāyasaṃ vāmahaste dadhānaṃ navaṃ śuddhahaiyaṃgavīnam || 6 ||
[Analyze grammar]

mahībhārabhūtā'marārātiyūthā'nalaṃ pūtanādīnnihaṃtuṃ pravṛttam |
prabhuṃ gopikāgopavṛṃdena vītaṃ surendrādibhirvaṃditaṃ devadevam || 7 ||
[Analyze grammar]

prage pūjayitvā tvanusmṛtya kṛṣṇaṃ bhujaṃgeṃdravajrādibhirbhaktinamraḥ |
sitāṃbhojahaiyaṃgavīnaiśca dadhnā vimiśreṇa dugdhena saṃprīṇayettam || 8 ||
[Analyze grammar]

iti prātarevā'rcayedatyutaṃ yo naraḥ pratyahaṃ śaśvadāstikyayuktaḥ |
labhetso'cireṇaiva lakṣmīṃ samagrāmiha pretya śuddhaṃ paraṃ dhāma bhūyāt || 9 ||
[Analyze grammar]

mantraścoktaḥ purā putra ādau lokamanoharaḥ |
śrīmaddāmodarākhyo hi śṛṇu tasyādhikāriṇaḥ || 10 ||
[Analyze grammar]

ayogyāya na dātavyo maṃtrarājastvayā suta |
yatnena gopanīyaṃ ca rahasyaṃ śīghrasiddhidam || 11 ||
[Analyze grammar]

alasaṃ malinaṃ kliṣṭaṃ daṃbhamohasamanvitam |
daridraṃ rogiṇaṃ kruddhaṃ rāgiṇaṃ bhogalālasam || 12 ||
[Analyze grammar]

asūyāmatsaragrastaṃ śaṭhaṃ paruṣavādinam |
anyāyenā'rjitadhanaṃ paradārarataṃ sadā || 13 ||
[Analyze grammar]

viduṣāṃ vairiṇaṃ nityamajñaṃ paṃḍitamāninam |
bhraṣṭavrataṃ kliṣṭavṛttiṃ piśunaṃ duṣṭamānasam || 14 ||
[Analyze grammar]

bahvāśinaṃ krūraceṣṭamagragaṇyaṃ durātmanām |
kṛpaṇaṃ pāpinaṃ raudramāśritānāṃ bhayaṃkaram || 15 ||
[Analyze grammar]

evamādiguṇairyuktaṃ śiṣyaṃ naiva parigrahet |
gṛhṇīyādyadi taddoṣaḥ prāyo gurumupaspṛśet || 16 ||
[Analyze grammar]

amātyadoṣo rājānaṃ jāyādoṣaḥ patiṃ yathā |
tathā śiṣyakṛto doṣo guruṃ prāpnotyasaṃśayam || 17 ||
[Analyze grammar]

tasmācchiṣyaṃ gururnityaṃ parīkṣyaiva parigrahet |
kāyena manasā vācā guruśuśrūṣaṇe ratam || 18 ||
[Analyze grammar]

asteyavṛttimāstikyayuktaṃ mokṣakṛtodyamam |
brahmacaryarataṃ nityaṃ dṛḍhavratamakalmaṣam || 19 ||
[Analyze grammar]

prasannahṛdayaṃ śuddhamaśaṭhaṃ vimalāśayam |
paropakāranirataṃ svārthe ca vigataspṛham || 20 ||
[Analyze grammar]

svacittavittadehaistu paritoṣakaraṃ guroḥ |
āśritānāṃ tathā putra paritoṣakaraṃ śucim || 21 ||
[Analyze grammar]

īdṛgvidhāya śiṣyāya maṃtraṃ dadyācca nānyathā |
yadyanyathā vadettasmindevatāśāpa āpatet || 22 ||
[Analyze grammar]

śṛṇu putra pravakṣyāmi gurorapi ca lakṣaṇam |
ebhistu lakṣaṇairyukto gurureva bhavennṛṇām || 23 ||
[Analyze grammar]

samacetāḥ praśāṃtātmā vimanyuśca suhṛnnṛṇām |
sādhurmahānsamo loke sa guruḥ parikīrtitaḥ || 24 ||
[Analyze grammar]

mama vratadharo nityaṃ vaiṣṇavānāṃ susaṃmataḥ |
madāśrayakathāsakto mamotsavarataḥ sadā || 25 ||
[Analyze grammar]

kṛpāsindhuḥ supūrṇārthaḥ sarvasattvopakārakaḥ |
niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ || 26 ||
[Analyze grammar]

sarvasaṃśayasaṃchettā'nalaso gururādṛtaḥ |
brāhmaṇaḥ sarvakālajñaḥ kuryātsarveṣvanugraham || 27 ||
[Analyze grammar]

pūrvoktalakṣaṇairyuktaḥ śiṣya īdṛgvidhādguroḥ |
gṛhṇīyātputra tanmaṃtraṃ mārgaśīrṣe madāyane || 28 ||
[Analyze grammar]

vaiṣṇavānāṃ vratānāṃ ca kuryātsvīkaraṇaṃ budhaḥ |
matpriyaṃ śṛṇuyācchaśvacchrīmadbhāgavataṃ param || 29 ||
[Analyze grammar]

śrīmadbhāgavataṃnāma purāṇaṃ lokaviśrutam |
śṛṇuyācchraddhayā yukto mama santoṣakāraṇam || 30 ||
[Analyze grammar]

nityaṃ bhāgavataṃ yastu purāṇaṃ paṭhate naraḥ |
pratyakṣaraṃ bhavettasya kapilādānajaṃ phalam || 31 ||
[Analyze grammar]

ślokārdhaṃ ślokapādaṃ vā nityaṃ bhāgavatodbhavam |
paṭhate śṛṇuyādyastu gosahasraphalaṃ labhet || 32 ||
[Analyze grammar]

yaḥ paṭhetprayato nityaṃ ślokaṃ bhāgavataṃ suta |
aṣṭādaśapurāṇānāṃ phalamāpnoti mānavaḥ || 33 ||
[Analyze grammar]

nityaṃ mama kathā yatra tatra tiṣṭhanti vaiṣṇavāḥ |
kalibāhyā narāste vai ye'rcayanti sadā mama || 34 ||
[Analyze grammar]

vaiṣṇavānāṃ tu śāstrāṇi ye'rcayanti gṛhe narāḥ |
sarvapāpavinirmuktā bhavaṃti suravanditāḥ || 35 ||
[Analyze grammar]

ye'rcayanti gṛhe nityaṃ śāstraṃ bhāgavataṃ kalau |
āsphoṭayaṃti valganti teṣāṃ prīto bhavāmyaham || 36 ||
[Analyze grammar]

yāvaddināni he putra śāstraṃ bhāgavataṃ gṛhe |
tāvatpibaṃti pitaraḥ kṣīraṃ sarpirmadhūdakam || 37 ||
[Analyze grammar]

yacchaṃti vaiṣṇave bhaktyā śāstraṃ bhāgavataṃ hi ye |
kalpakoṭisahasrāṇi mama loke vasaṃti te || 38 ||
[Analyze grammar]

ye'rcayanti sadā gehe śāstraṃ bhāgavataṃ narāḥ |
prīṇitāstaiśca vibudhā yāvadā'bhūtasaṃplavam || 39 ||
[Analyze grammar]

ślokārdhaṃ ślokapādaṃ vā varaṃ bhāgavataṃ gṛhe |
śataśo'tha sahasraiśca kimanyaiḥ śāstrasaṃgrahaiḥ || 40 ||
[Analyze grammar]

na yasya tiṣṭhate śāstraṃ gṛhe bhāgavataṃ kalau |
na tasya punarāvṛttiryāmyapāśātkadācana || 41 ||
[Analyze grammar]

kathaṃ sa vaiṣṇavo jñeyaḥ śāstraṃ bhāgavataṃ kalau |
gṛhe na tiṣṭhate yasya śvapacādadhiko hi saḥ || 42 ||
[Analyze grammar]

sarvasvenā'pi lokeśa kartavyaḥ śāstrasaṃgrahaḥ |
vaiṣṇavastu sadā bhaktyā tuṣṭyarthaṃ mama putraka || 43 ||
[Analyze grammar]

yatra yatra bhavetpuṇyaṃ śāstraṃ bhāgavataṃ kalau |
tatra tatra sadaivā'haṃ bhavāmi tridaśaiḥ saha || 44 ||
[Analyze grammar]

tatra sarvāṇi tīrthāni nadīnadasarāṃsi ca |
yajñāḥ saptapurī nityaṃ puṇyāḥ sarve śiloccayāḥ || 45 ||
[Analyze grammar]

śrotavyaṃ mama śāstraṃ hi yaśodharmajayārthinā |
pāpakṣayārthaṃ lokeśa mokṣārthaṃ dharmabuddhinā || 46 ||
[Analyze grammar]

śrīmadbhāgavataṃ puṇyamāyurārogyapuṣṭidam |
paṭhanācchravaṇādvā'pi sarvapāpaiḥ pramucyate || 47 ||
[Analyze grammar]

na śṛṇvaṃti na hṛṣyaṃti śrīmadbhāgavataṃ param |
satyaṃsatyaṃ hi lokeśa teṣāṃ svāmī sadā yamaḥ || 48 ||
[Analyze grammar]

na gacchati yadā martyaḥ śrotuṃ bhāgavataṃ suta |
ekādaśyāṃ viśeṣeṇa nā'sti pāparatastataḥ || 49 ||
[Analyze grammar]

ślokaṃ bhāgavataṃ cā'pi ślokārdhaṃ pādameva vā |
likhitaṃ tiṣṭhate yasya gṛhe tasya vasāmyaham || 50 ||
[Analyze grammar]

sarvā'śramā'bhigamanaṃ sarvatīrthā'vagāhanam |
na tathā pāvanaṃ nṝṇāṃ śrīmadbhāgavataṃ yathā || 51 ||
[Analyze grammar]

yatra yatra caturvaktra śrīmadbhāgavataṃ bhavet |
gacchāmi tatratatrā'haṃ gauryathā sutavatsalā || 52 ||
[Analyze grammar]

matkathāvācakaṃ nityaṃ matkathāśravaṇe ratam |
matkathāprītamanasaṃ nā'haṃ tyakṣyāmi taṃ naram || 53 ||
[Analyze grammar]

śrīmadbhāgavataṃ puṇyaṃ dṛṣṭvā nottiṣṭhate hi yaḥ |
sāṃvatsaraṃ tasya puṇyaṃ vilayaṃ yāti putraka || 54 ||
[Analyze grammar]

śrīmadbhāgavataṃ dṛṣṭvā pratyutthānābhivādanaiḥ |
sanmānayeta taṃ dṛṣṭvā bhavetprītirmamā'tulā || 55 ||
[Analyze grammar]

dṛṣṭvā bhāgavataṃ dūrātprakrametsaṃmukhaṃ hi yaḥ |
padepade'śvamedhasya phalaṃ prāpnotyasaṃśayam || 56 ||
[Analyze grammar]

utthāya praṇamedyo vai śrīmadbhāgavataṃ naraḥ |
dhanaṃ putrāṃstathā dārānbhaktiṃ ca pradadāmyaham || 57 ||
[Analyze grammar]

mahārājopacāraistu śrīmadbhāgavataṃ suta |
śṛṇvaṃti ye narā bhaktyā teṣāṃ vaśyo bhavāmyaham || 58 ||
[Analyze grammar]

mamotsaveṣu sarvepu śrīmadbhāgavataṃ param |
śṛṇvaṃti ye narā bhaktyā mama prītyai ca suvrata || 59 ||
[Analyze grammar]

vastrālaṃkaraṇaiḥ puṣpairdhūpadīpopahārakaiḥ |
vaśīkṛto hyahaṃ taiśca satstriyā satpatiryathā || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāsamāhātmye bhāgavataśraiṣṭhyamāhātmyavarṇanaṃnāma poḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: