Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrībhagavānuvāca |
tataḥ prabhāte dvādaśyāṃ kāryo matsyotsavo budhaiḥ |
mārgaśīrṣe śuklapakṣe yathāvidhyupacārataḥ || 1 ||
[Analyze grammar]

atha mārgaśire māse daśamyāṃ niyatātmavān |
kṛtvā devārcanaṃ dhīmānagnikāryaṃ yathāvidhi || 2 ||
[Analyze grammar]

śucivāsāḥ prasannātmā havyamannaṃ susaṃskṛtam |
paktvā paṃcapade gatvā punaḥ śaucaṃ tu pādayoḥ || 3 ||
[Analyze grammar]

kṛtvā'ṣṭāṃgulamānaṃ tu kṣīravṛkṣe samudbhavam |
bhakṣayeddaṃtakāṣṭhaṃ tu tataścācamya yatnataḥ || 4 ||
[Analyze grammar]

dṛṣṭvā'kāśāni sarvāṇi dhyātvā vai māṃ gadādharam |
śaṃkhacakragadāpāṇikirīṭaṃ pītavāsasam || 5 ||
[Analyze grammar]

prasannavadanāṃ'bhojaṃ sarvalakṣaṇalakṣitam |
dhyātvā punarjalaṃ haste gṛhītvā bhānumadhyagam || 6 ||
[Analyze grammar]

dhyātvā'rghyaṃ dāpayettatra karatoyena mānavaḥ |
evamuccārayedvācaṃ tasminkāle caturmukha || 7 ||
[Analyze grammar]

ekādaśyāṃ nirāhāraḥ sthitvā'hani pare hyaham |
bhokṣyāmi puṃḍarīkākṣa śaraṇaṃ me bhavā'cyuta || 8 ||
[Analyze grammar]

evamuktvā tato rātrau mama mūrteśca sannidhau |
japennārāyaṇāyeti svayaṃ tatra vidhānataḥ || 9 ||
[Analyze grammar]

tataḥ prabhāte vimalāṃ nadīṃ gatvā samudragām |
itarāṃ vā taḍāgaṃ vā gṛhe vā niyatātmavān || 10 ||
[Analyze grammar]

ānīya mṛttikāṃ śuddhāṃ maṃtreṇā'nena mānavaḥ |
vaṃdayeddevadeveśaṃ tadā śuddho bhavennaraḥ || 11 ||
[Analyze grammar]

dhāraṇaṃ poṣaṇaṃ tvatto bhūtānāṃ devi sarvadā |
tena satyena me pāpaṃ yāvanmocaya suvrate || 12 ||
[Analyze grammar]

brahmāṃḍodaratīrthāni karaiḥ spṛṣṭāni daivataiḥ |
tenemāṃ mṛttikāṃ spṛṣṭā mā'labhāmi tvayoddhṛtām || 13 ||
[Analyze grammar]

tvayi nityaṃ rasāḥ sarve sthitā varuṇa sarvadā |
tenemāṃ mṛttikāṃ plāvya pūtāṃ kuruṣva māciram || 14 ||
[Analyze grammar]

evaṃ mṛdaṃ tathā toyaṃ prasādyā'tmānamālabhet |
triḥkṛtvā'śeṣamṛdayā piṃḍamālipya vai jale || 15 ||
[Analyze grammar]

tasminnaraḥ sadā samyaṅnakrakacchapadūrataḥ |
snātvā cāvaśyakaṃ kṛtvā punarmama gṛhaṃ vrajet || 16 ||
[Analyze grammar]

tatrā'rādhya mahāyogindevaṃ nārāyaṇaṃ harim |
keśavāya namaḥ pādau kaṭiṃ dāmodarāya ca || 17 ||
[Analyze grammar]

jānuyugmaṃ nṛsiṃhāya uraḥ śrīvatsadhāriṇe |
kaṃṭhe kaustubhanābhāya vakṣaḥ śrīpataye tathā || 18 ||
[Analyze grammar]

trailokyavijayāyeti bāhuṃ sarvātmane śiraḥ |
rathāṃgadhāriṇe vaktraṃ śrīkarāyeti vārijam || 19 ||
[Analyze grammar]

gaṃbhīrāyeti ca gadāmaṃbhojaṃ śāṃtamūrtaye |
evamabhyarcya deveśaṃ devaṃ nārāyaṇaṃ prabhum || 20 ||
[Analyze grammar]

punastasyā'grataḥ kuṃbhāṃścaturaḥ sthāpayedbudhaḥ |
jalapūrṇānsamālyāṃśca sitacaṃdanalepitān || 21 ||
[Analyze grammar]

cūtapallavasaṃyuktānsitavastrāvaguṃṭhitān |
chāditāṃstāmrapātraiśca tilapūrṇaiḥ sakāṃcanaiḥ || 22 ||
[Analyze grammar]

catvārastu samudrāśca kalaśāḥ saṃprakīrtitāḥ |
teṣāṃ madhye śubhaṃ pīṭhaṃ sthāpayedvastragarbhitam || 23 ||
[Analyze grammar]

tasminsuvarṇaṃ raupyaṃ vā tāmraṃ vā dāravaṃ tathā |
alābhe sarvapātrāṇāṃ pālāśaṃ pātramiṣyate || 24 ||
[Analyze grammar]

toyapūrṇaṃ ca tatkṛtvā tasminpātre tato nyaset |
sauvarṇaṃ matsyarūpaṃ ca kṛtvā devaṃ janārdanam || 25 ||
[Analyze grammar]

devadevāṃgasaṃyuktaṃ śrutismṛtivibhūṣitam |
tatrā'nekavidhairbhakṣyaiḥ phalaiḥ puṣpaiśca śobhitam || 26 ||
[Analyze grammar]

gandhairdhūpaiśca vastraiśca arcayitvā yathāvidhi |
rasātalagatā vedā yathādeva tvayoddhṛtāḥ || 27 ||
[Analyze grammar]

matsyarūpeṇa tadvanmāṃ bhavāduddhara keśava |
evamuccārya tasyāgre jāgaraṃ tatra kārayet || 28 ||
[Analyze grammar]

yathāvibhavasāreṇa prabhāte vimale tathā |
caturṇāṃ brāhmaṇānāṃ ca caturo dāpayedghaṭān || 29 ||
[Analyze grammar]

pūrvaṃ ca bahvṛce dadyācchāṃdogye dakṣiṇaṃ tathā |
yajuḥśākhānvite dadyātpaścimaṃ ghaṭamuttamam || 30 ||
[Analyze grammar]

uttaraṃ kāmato dadyādeṣa eva vidhiḥ smṛtaḥ |
ṛgvedaḥ prīyatāṃ pūrvaṃ sāmavedastudakṣiṇe || 31 ||
[Analyze grammar]

yajurvedaḥ paścimato hyatharvaścottareṇa tu |
anena kramayogena prīyatāmiti vācayet || 32 ||
[Analyze grammar]

matsyarūpaṃ tu sauvarṇamācāryāya nivedayet |
gandhadhūpādi vastraistu saṃpūjya vidhivatkramāt || 33 ||
[Analyze grammar]

yastvimaṃ sarahasyaṃ ca mantreṇaivopapādayet |
vidhānaṃ vidhivaddattvā dātā koṭiguṇottaram || 34 ||
[Analyze grammar]

pratipadya guruṃ yastu mohādvipratipadyate |
sa janmakoṭiṃ narake pacyate puruṣādhamaḥ || 35 ||
[Analyze grammar]

vidhānasya pradātā yo gururityucyate budhaiḥ |
evaṃ datvā vidhānena dvādaśyāṃ māṃ samarcayet || 36 ||
[Analyze grammar]

viprāṇāṃ bhojanaṃ dadyādyathāśaktyā ca dakṣiṇām |
bhūriṇā paramānnena tataḥ paścātsvayaṃ naraḥ || 37 ||
[Analyze grammar]

bhuñjīta sahito viprairvāgyataḥ saṃyatendriyaḥ |
anena vidhinā yastu kuryānmatsyotsavaṃ naraḥ || 38 ||
[Analyze grammar]

tasya puṇyaphalaṃ cāgre śṛṇu satyavatāṃ vara |
yadi vaktra sahasrāṇāṃ sahasrāṇi bhavaṃti hi || 39 ||
[Analyze grammar]

āyuśca brahmaṇā tulyaṃ labhedyadi mahāvrata |
tadā vai hyasya dharmasya phalaṃ kathayituṃ bhavet || 40 ||
[Analyze grammar]

ya imaṃ śrāvayedbhaktyā dvādaśīkalpamuttamam |
śṛṇoti vā sa pāpaistu sarvaireva vimucyate || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāsamāhātmye matsyotsavakathanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: