Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrībhagavānuvāca |
ye tvayā vai kṛtāḥ praśnāḥ pūrvaṃ praśnavidāṃ vara |
tānvarṇayiṣye kramaśo niśāmaya suniścitam || 1 ||
[Analyze grammar]

sahomāse ca devo vai kīrtiyukto hi keśavaḥ |
tasya pūjā prakartavyā yathāpūrvaṃ prabhāṣitam || 2 ||
[Analyze grammar]

brāhmaṇaṃ keśavaṃ smṛtvā tatpatnīṃ kīrtimeva ca |
daṃpatī vidhivatpūjyau vastrābharaṇadhenubhiḥ || 3 ||
[Analyze grammar]

dampatī pūjitau vatsa pūjito'haṃ na saṃśayaḥ |
tasmādavaśyaṃ saṃpūjyau daṃpatī mama tuṣṭidau || 4 ||
[Analyze grammar]

dānaṃ ca vividhaṃ kāryaṃ mama tuṣṭikaraṃ param |
godānaṃ bhūmidānaṃ ca svarṇadānaṃ viśeṣataḥ || 5 ||
[Analyze grammar]

vastradānaṃ tathā śayyā tathā'laṃkaraṇāni ca |
sadmadānaṃ prakartavyaṃ mama santoṣakārakam || 6 ||
[Analyze grammar]

sarveṣāmeva dānānāṃ viśeṣaṃ ca trikaṃ smṛtam |
vasundharā tathā dhenurvidyādānaṃ tathaiva ca || 7 ||
[Analyze grammar]

datte dānatrike vatsa bhavetprītirmamā'tulā |
tasmānnaraistu kartavyaṃ sahomāse trikaṃ śubham || 8 ||
[Analyze grammar]

snānasya ca vidhiḥ samyakpuraivokto mayā'nagha |
pūjāsnānaṃ ca dānaṃ ca vidhireṣa na saṃśayaḥ || 9 ||
[Analyze grammar]

mārgaśīrṣaṃ samagraṃ tu ekabhaktena yaḥ kṣipet |
bhojayedyo dvijānbhaktyā sa mucyedvyādhikilviṣaiḥ || 10 ||
[Analyze grammar]

kṛṣibhāgī bahudhano bahudhānyaśca jāyate |
kimatra bahunoktena śṛṇu guhyaṃ para mama || 11 ||
[Analyze grammar]

hutabhugbrāhmaṇaścaiva vadanaṃ mama mānada |
brāhmaṇākhyaṃ mukhaṃ śreṣṭhaṃ na tathā havyavāhanaḥ || 12 ||
[Analyze grammar]

brāhmaṇākhye mukhe putra hutaṃ koṭiguṇaṃ bhavet |
agnyākhyaṃ brāhmaṇādhīnaṃ svataṃtrā brāhmaṇāḥ kila || 13 ||
[Analyze grammar]

saśarkaraṃ ghṛtayutaṃ pāyasaṃ śaśisannibham |
hotavyaṃ brāhmaṇamukhe mama tuṣṭikaraṃ suta || 14 ||
[Analyze grammar]

śubhamaṃḍalamodakakokarasaṃ suta phenikayā ghṛtapūrayutam |
yaja vipramukhe mama tuṣṭikaraṃ yadi cecchasi dārasutādisukham || 15 ||
[Analyze grammar]

kumudena samaprabhasaurabhadaṃ śubhabhaktayutaṃ tvatha mudgayutam |
surabhīkṛtapuṣkalasarpisamaṃ kuru vipramukhe havanaṃ hi sahe || 16 ||
[Analyze grammar]

payasā saha sarpiṣi ca kvathitaṃ bahukhārikacāraphalaiḥ sitayā |
saha karpuranāriphalena samaṃ yutasīkarakaṃ suta śubhrakaram || 17 ||
[Analyze grammar]

vyaṃjanāni ca śubhrāṇi manojñāni priyāṇi ca |
karttavyāni sahomāse brāhmaṇārthe caturmukha || 18 ||
[Analyze grammar]

priyā śikhariṇī kāryā cānyatteṣāṃ priyaṃ ca yat |
kṛtvaivaṃ bhojayedviprāñchraddhayā parayā suta || 19 ||
[Analyze grammar]

rasāsvādanapūrvaṃ hi bhuñjate vai yathāyathā |
tathātathā mama prītirjāyate bhuvi durlabhā || 20 ||
[Analyze grammar]

tasmāttattattathā kāryaṃ yathā tuṣyaṃti brāhmaṇāḥ |
tuṣṭaistaiścāpyahaṃ tuṣṭo bhavāmīha na saṃśayaḥ || 21 ||
[Analyze grammar]

śraddhatsva tvaṃ caturvaktra na te mithyā bravīmyaham |
etadguhyaṃ mayā proktaṃ śreyorthaṃ tava mānada || 22 ||
[Analyze grammar]

ākrośayaṃti yadi te athavā praharaṃti cet |
tathāpi te namasyā vai mama prītyā hi mānada || 23 ||
[Analyze grammar]

evaṃ kāryaṃ sadā putra mārgaśīrṣe viśeṣataḥ |
yaduktaṃ bhavatā brahmanbhoktavyaṃ kiṃ śṛṇuṣva tat || 24 ||
[Analyze grammar]

bhoktavyaṃ mama cocchiṣṭaṃ mama bhaktiparāyaṇaiḥ |
pavitrakaraṇaṃ putra pāpināmapi muktidam || 25 ||
[Analyze grammar]

mamāśanasya śeṣaṃ ca yo bhunakti dinedine |
sikthesikthe bhavetpuṇyaṃ cāṃdrāyaṇaśatodbhavam || 26 ||
[Analyze grammar]

avaśiṣṭaṃ tathocchiṣṭaṃ bhaktānāṃ bhojanadvayam |
nā'nyadvai bhojanaṃ teṣāṃ bhuktvā cāṃdrāyaṇaṃ caret || 27 ||
[Analyze grammar]

anarpayitvā yo bhuṃkte annapānādikaṃ ca yat |
śvānaviṣṭhāsamaṃ cānnaṃ pānaṃ ca madirāsamam || 28 ||
[Analyze grammar]

tasmānmāmarpayetputra annapānādi cauṣadham |
bhakṣayetparayā bhaktyā aśuceḥ śucikārakam || 29 ||
[Analyze grammar]

tīrthayajñādikaphalaṃ kalidoṣavināśanam |
mamocchiṣṭaṃ sugatidamapi duṣkṛtakarmaṇām || 30 ||
[Analyze grammar]

anyeṣāṃ daivatānāṃ ca na gṛhṇīyācca bhakṣitam |
abhaktānāṃ ca pakvānnaṃ bhuktvā ca narakaṃ vrajet || 31 ||
[Analyze grammar]

vaktavyameva yatproktaṃ tacchṛṇuṣva samāhitaḥ |
kathayiṣye tava prītyā api guhyataraṃ mama || 32 ||
[Analyze grammar]

mama nāma pravaktavyaṃ sahe caiva viśeṣataḥ |
kṛṣṇakṛṣṇeti vaktavyaṃ mama prītikaraṃ param || 33 ||
[Analyze grammar]

pratijñaiṣā ca me putra na jānaṃti surāsurāḥ |
manasā karmaṇā vācā yo me śaraṇamāgataḥ || 34 ||
[Analyze grammar]

sa hi sarvāmavāpnoti kāmanāmiha laukikīm |
sarvotkṛṣṭaṃ ca vaikuṇṭhaṃ matpriyāṃ kamalāmapi || 35 ||
[Analyze grammar]

kṛṣṇakṛṣṇeti kṛṣṇeti yo māṃ smarati nityaśaḥ |
jalaṃ bhittvā yathā padmaṃ narakāduddharāmyaham || 36 ||
[Analyze grammar]

vinodenā'pi daṃbhena mauḍhyāllobhācchalādapi |
yo māṃ bhajatyasau vatsa madbhakto nā'vasīdati || 37 ||
[Analyze grammar]

ye vai paṭhaṃti kṛṣṇeti maraṇe paryupasthite |
yadi pāpayutāḥ putra na paśyaṃti yamaṃ kvacit || 38 ||
[Analyze grammar]

pūrve vayasi pāpāni kṛtānyapi ca kṛtsnaśaḥ |
aṃtakāle ca kṛṣṇeti smṛtvā māmetyasaṃśayam || 39 ||
[Analyze grammar]

namaḥ kṛṣṇāya mahate vivaśo'pi vadedyadi |
dhruvaṃ padamavāpnoti maraṇe paryupasthite || 40 ||
[Analyze grammar]

śrīkṛṣṇeti kṛtoccāraiḥ prāṇairyadi viyujyate |
dūrasthaḥ paśyati ca taṃ svargataṃ pretanāyakaḥ || 41 ||
[Analyze grammar]

śmaśāne yadi rathyāyāṃ kṛṣṇakṛṣṇeti jalpati |
mriyate yadi cetputra māmevaiti na saṃśayaḥ || 42 ||
[Analyze grammar]

darśanātmama bhaktānāṃ mṛtyumāpnoti yaḥ kvacit |
vinā matsmaraṇātputra muktimeti sa mānavaḥ || 43 ||
[Analyze grammar]

pāpānalasya dīptasya bhayaṃ mā kuru putraka |
śrīkṛṣṇanāmameghotthaiḥ sicyate nīrabiṃdubhiḥ || 44 ||
[Analyze grammar]

kalikālabhujaṃgasya tīkṣṇadaṃṣṭrasya kiṃ bhayam |
śrīkṛṣṇanāmadārūtthavahnidagdhaḥ sa naśyati || 48 ||
[Analyze grammar]

pāpapāvakadagdhānāṃ karmaceṣṭāviyoginām |
bheṣajaṃ nāsti martyānāṃ śrīkṛṣṇasmaraṇaṃ vinā || 46 ||
[Analyze grammar]

prayāge vai yathā gaṃgā śuklatīrthe ca narmadā |
sarasvatī kurukṣetre tadvacchrīkṛṣṇakīrtanam || 47 ||
[Analyze grammar]

bhavāṃbhodhinimagnānāṃ mahāpāpormipātinām |
na gatirmānavānāṃ ca śrīkṛṣṇasmaraṇaṃ vinā || 48 ||
[Analyze grammar]

mṛtyukāle'pi martyānāṃ pāpināṃ tadanicchatām |
gacchatāṃ nā'sti pātheyaṃ śrīkṛṣṇasmaraṇaṃ vinā || 49 ||
[Analyze grammar]

tatra putra gayā kāśī puṣkaraṃ kurujāṃgalam |
pratyahaṃ maṃdire yasya kṛṣṇakṛṣṇeti kīrtanam || 50 ||
[Analyze grammar]

jīvitaṃ janmasāphalyaṃ sukhaṃ tasyaiva sārthakam |
satataṃ rasanā yasya kṛṣṇakṛṣṇeti jalpati || 51 ||
[Analyze grammar]

sakṛduccaritaṃ yena harirityakṣaradvayam |
baddhaḥ parikarastena mokṣāya gamanaṃ prati || 52 ||
[Analyze grammar]

nāmno'sya yāvatī śaktiḥ pāpanirdahane mama |
tāvatkartuṃ na śaknoti pātakaṃ pātakī janaḥ || 53 ||
[Analyze grammar]

nā'paviddhaṃ bhavettasya śarīraṃ naiva mānasam |
na pāpaṃ na ca vaiklavyaṃ kṛṣṇakṛṣṇeti kīrtanāt || 54 ||
[Analyze grammar]

śrīkṛṣṇeti vacaḥ pathyaṃ na tyajedyaḥ kalau naraḥ |
pāpāmayo vai na bhavetkalau tasyaiva mānase || 55 ||
[Analyze grammar]

śrīkṛṣṇeti prajalpaṃtaṃ dakṣiṇāśāpatirnaram |
śrutvā mārjayate pāpaṃ tasya janmaśatārjitam || 56 ||
[Analyze grammar]

cāṃdrāyaṇaśataiḥ pāpaṃ parākāṇāṃ sahasrakaiḥ |
yannāpayāti tadyāti kṛṣṇakṛṣṇeti kīrtanāt || 57 ||
[Analyze grammar]

nānyābhirnāmakoṭībhistoṣo mama bhavetkvacit |
śrīkṛṣṇeti kṛtoccāre prītirevā'dhikādhikā || 58 ||
[Analyze grammar]

caṃdrasūryoparāgaistu koṭībhiryatphalaṃ smṛtam |
tatphalaṃ samavāpnoti kṛṣṇakṛṣṇeti kīrtanāt || 59 ||
[Analyze grammar]

gurudārābhigamanaṃ hemasteyādi pātakam |
śrīkṛṣṇakīrtanādyāti gharmataptaṃ himaṃ yathā || 60 ||
[Analyze grammar]

yukto yadi mahāpāpairagamyāgamanādibhiḥ |
mucyate cāṃtakāle'pi sakṛcchrīkṛṣṇakīrtanāt || 61 ||
[Analyze grammar]

aviśuddhamanā yastu vināpyācāravartanāt |
pretatvaṃ so'pi nāpnoti ante śrīkṛṣṇakīrtanāt || 62 ||
[Analyze grammar]

mukhe bhavatu mā jihvā'satī yātu rasātalam |
na sā cetkalikāle yā śrīkṛṣṇaguṇavādinī || 63 ||
[Analyze grammar]

svavaktre paravaktre ca vaṃdyā jihvā prayatnataḥ |
kurute yā kalau putra śrīkṛṣṇa guṇakīrtanam || 64 ||
[Analyze grammar]

pāpavallī mukhe tasya jihvārūpeṇa kīrtyate |
yā na vakti divārātrau śrīkṛṣṇaguṇakīrtanam || 65 ||
[Analyze grammar]

patatāṃ śatakhaṇḍā tu sā jihvā rogarūpiṇī |
śrīkṛṣṇakṛṣṇakṛṣṇeti śrīkṛṣṇeti na jalpati || 66 ||
[Analyze grammar]

śrīkṛṣṇanāmamāhātmyaṃ prātarutthāya yaḥ paṭhet |
tasyā'haṃ śreyasāṃ dātā bhavāmyeva na saṃśayaḥ || 67 ||
[Analyze grammar]

śrīkṛṣṇanāmamāhātmyaṃ trisaṃdhyaṃ hi paṭhettu yaḥ |
sarvānkāmānavāpnoti sa mṛtaḥ paramāṃ gatim || 68 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāsamāhātmye śrīkṛṣṇanāmamāhātmyavarṇanaṃnāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: