Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

dharmadatta uvāca |
vilayaṃ yāṃti pāpāni tīrthe dānavratādibhiḥ |
pretadehasthitāyāste teṣu naivā'dhikāritā || 1 ||
[Analyze grammar]

tvadglānidarśanādasmātkhinnaṃ ca mama mānasam |
na vai nirvṛtimāyāti tvāmanuddhṛtya duḥkhitām || 2 ||
[Analyze grammar]

tasmādājanmacaritaṃ yanmayā kārtikavratam |
tatpuṇyasyārddhabhāgena sadgatiṃ tvamavāpnuhi || 3 ||
[Analyze grammar]

nārada uvāca |
ityuktvā dharmadatto'sau yāvattāmabhyaṣecayat |
tulasīmiśratoyena śrāvayandvādaśākṣaram || 4 ||
[Analyze grammar]

tāvatpretatvanirmuktā jvaladagniśikhopamā |
divyarūpadharā jātā lāvaṇyena yatheṃdirā || 5 ||
[Analyze grammar]

tataḥ sā daṃḍavadbhūmau praṇanāmātha taṃ dvijam |
uvāca sā tadā vākyairharṣagadgadabhāṣiṇī || 6 ||
[Analyze grammar]

kalahovāca |
tvatprasādāddvijaśreṣṭha vimuktā nirayādaham |
pāpābdhau majjamānāyāstvaṃ naubhūto'si me dhruvam || 7 ||
[Analyze grammar]

nārada uvāca |
itthaṃ vadantī sā vipraṃ dadarśā'yātamaṃbarāt |
vimānaṃ bhāsvaraṃ yuktaṃ viṣṇurūpadharairgaṇaiḥ || 8 ||
[Analyze grammar]

atha sā tadvimānā'gryaṃ dvāḥsthābhyāmavaropitā |
puṇyaśīlasuśīlābhyāmapsarogaṇasevitā || 9 ||
[Analyze grammar]

tadvimānaṃ tadā'paśyaddharmadattaḥ savismayaḥ |
papāta daṇḍavadbhūmau dṛṣṭvā tau viṣṇurūpiṇau || 10 ||
[Analyze grammar]

puṇyaśīlasuśīlau ca tamutthāpyā'nataṃ dvijam |
abhinandya tato vākyamūcaturdharmasaṃyutam || 11 ||
[Analyze grammar]

gaṇāvūcatuḥ |
sādhusādhu dvijaśreṣṭha yastvaṃ viṣṇurataḥ sadā |
dīnā'nukampī sarvajño viṣṇuvrataparāyaṇaḥ || 12 ||
[Analyze grammar]

ā bālatvācchubhaṃ tvetadyattvayā kārtikavratam |
kṛtaṃ tasyā'rddhadānena puṇyaṃ dvaiguṇyamāgamat || 13 ||
[Analyze grammar]

janmāṃtaraśatodbhūtaṃ pāpaṃ tadvilayaṃ gatam |
snānaireva gataṃ pāpaṃ yadasyāḥ pūrvakarmajam || 14 ||
[Analyze grammar]

harijāgaraṇādyaiśca vimānamidamāsthitā |
vaikuṇṭhe nīyate sādho nānābhogayutā tviyam || 15 ||
[Analyze grammar]

dīpadānabhavaiḥ puṇyaistejaḥsārūpyamāsthitā |
tulasīpūjanādyaiśca kārtikavratakaiḥ śubhaiḥ |
viṣṇusānnidhyagā jātā tvayā dattaiḥ kṛpānidhe || 16 ||
[Analyze grammar]

tvamapyasya bhavasyāṃte bhāryābhyāṃ saha yāsyasi |
vaikuṇṭha bhuvanaṃ viṣṇoḥ sānnidhyaṃ ca sarūpatām || 17 ||
[Analyze grammar]

te dhanyāḥ kṛtakṛtyāste teṣāṃ ca saphalo bhavaḥ |
yairbhaktyārādhito viṣṇurdharmadatta yathā tvayā || 18 ||
[Analyze grammar]

samyagārādhito viṣṇuḥ kiṃ na yacchati dehinām |
auttānacaraṇiryena dhruvatve sthāpitaḥ purā || 19 ||
[Analyze grammar]

yannāmasmaraṇādeva dehino yāṃti sadgatim || 20 ||
[Analyze grammar]

grāhagrasto hi nāgeṃdro yannāmasmaraṇātpurā |
vimuktaḥ saṃnidhiṃ prāpto jāto'yaṃ jayasaṃjñakaḥ || 21 ||
[Analyze grammar]

yatastvayā'rcito viṣṇustatsānnidhyaṃ prayāsyasi |
bahūnyabdasahasrāṇi bhāryādvayayutaḥ kila || 22 ||
[Analyze grammar]

tataḥ puṇyakṣayejāte yadā yāsyasi bhūtalam |
sūryavaṃśodbhavo rājā vikhyātastvaṃ bhaviṣyasi || 23 ||
[Analyze grammar]

nāmnā daśarathastatra bhāryādvayayutaḥ punaḥ |
tṛtīyayā'nayā cā'pi yā te puṇyārddhabhāginī || 24 ||
[Analyze grammar]

tatrā'pi tava sānnidhyaṃ viṣṇuryāsyati bhūtale |
ātmānaṃ tava putratve prakalpyā'marakāryakṛt || 25 ||
[Analyze grammar]

tava janmavratādasmādviṣṇusaṃtuṣṭikārakāt |
na yajñā na ca dānāni na tīrthānyadhikāni vai || 26 ||
[Analyze grammar]

dhanyo'si viprāgrya yatastvayaitadvrataṃ kṛtaṃ tuṣṭikaraṃ jagadguroḥ |
yadardhabhāgātsaphalā murāreḥ praṇīyate'smābhiriyaṃ salokatām || 27 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye dharmadattopākhyāne kalahāmokṣakathanaṃnāma pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: